Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [21 आसनम्] | नाम व्याख्या गाथा आसनम् आसन्नभव्यः आसेवनशिक्षा आस्तिक्यम् 2/15 1/2 = कायसन्निवेशविशेषम् / यो.शा. 4/123 = प्रकृत्या शुद्धचेतः, स्थानमानान्तरज्ञः, गुणवद्बहुमानी, औचित्येन प्रवृत्तः, कुग्रहत्यागी, सर्वत्रागमनिष्ठः, * मुक्तेनिकटवर्ती स चासौ भव्यश्च मुक्तिगमनयोग्यः / अ. 22/7 = अदूरवर्तिनिवृत्तयः / पं. 11/15 = आसेवइ य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं / / उचियं सिक्खापुव्वं नीसेसं उवहिपेहाए // 11 // विं. 12/11 = अस्तीति मतिरस्येत्यास्तिकाः, तस्य भावः कर्म वा आस्तिक्यम्, * सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीव-परलोकादयो भावाः इति परिणाम आस्तिक्यम् / यो.शा. * = अस्त्यात्मादिपदार्थकदम्बकमित्येषा मतिर्यस्य स आस्तिकस्तद्भाव आस्तिक्यम. * 'तदेव सत्यं निःशङ्कं यज्जिनेन्द्रैः प्रवेदितम्' इत्येवं . स्वारसिकः परिणामः / त.उ. = मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं / सुहपरिणामो सच्चं कंखाइविसुत्तियारहिओ // 14 // विं. 6/14 = आहाराभिलाषः क्षुद्वदनीयोदयप्रभवः खल्वात्मपरिणामः / अ.म. 81 [इ] = रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानम् / षो. 13/6 = इन्दो जीवः सर्वद्रव्यैष्वैश्वर्ययोगात् विषयेषु वा परमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम्, * लिङ्गनात् सूचनात् प्रदर्शनादुपष्टम्भनात् व्यञ्जनाच्च जीवस्य लिङ्गमिन्द्रियम् / त.भा. = शास्त्रादिष्टोऽर्थः / उ.प. 882 = वाञ्छितप्रयोजनं मोक्षार्थिनां मोक्षोपायभूता प्रव्रज्या तस्य समृद्धिनिष्पत्तिरिष्टकार्यसमृद्धिः / अ. 25/3 = निष्कलंककल्याणलाभप्रयोजनम् / उ.प. 367 = निर्वाणानुबन्धी कुशलः परिणामः / ल.वि. 310 आहारसंज्ञा इतिकर्तव्यता इन्द्रियम् 2/15 इष्टकार्यसमृद्धिः इष्टफलम् इष्टभावः

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150