Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 18] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा Foi 3 12/2 = आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः / गृह्णीयान्निक्षिपेद्वा यत् साऽऽदानसमितिः स्मृता // 39 // . यो.शा. 1/39 आदिमङ्गलम् = सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुः / उ.प. आधिः = मानसिकपीडा / षो. आध्यानम् = प्रशस्तैकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषय सूक्ष्मोपयोगयुतं चित्तम् / यो.वि. आपत्तिः = तीर्थकृन्नामकर्मबन्धः / प्र. आपृच्छासा. = आ-मर्यादया तथाविधविनयलक्षणया अभिविधिना वा सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं-गुरोः प्रश्नकरणम् / पं. = विहारादिगमनाद्यर्थं गुरोराप्रच्छनं तथाविधविनयलक्षणया मर्यादया सर्वप्रयोजनाभिव्याप्तिलक्षणेनाभिविधिना वा प्रच्छनम् / सा. = णियहियकज्जपइण्णाणिवेऊणं पइ गुरुं विणयपुव्वं / सा.. 46 = क्षीणरागद्वेषमोहदोषतयाव्यंसकवचनत्वेनैकान्तहितस्य शास्त्रप्रणेता / अ. = दोषाश्चाष्टादश प्रसिद्धा यद्दूषितानां जन्तुनामनाप्तत्वम्, यद्विरहे चाप्तत्वम् / अ.म. 72 आप्तवचनम् = आप्तस्य तीर्थकृतो गणधरस्य वा वचनम् / त.उ. 1/20 आभिग्रहिकमिथ्यात्वम् = अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्व स्वाभ्युपगतार्थश्रद्धानम्, * अभिग्रहः कुमतपरिग्रहः, स यत्रास्ति तद्, तद्विपरीतमनाभिग्रहिकम् / ध.प. आभिनिबोधिकम् = अभिमुखो निश्चितो यो विषयस्तत्परिच्छेदोंऽशेऽप्ययोग्य स्पर्शरहितो योग्यसाक्षात्कार इति यावत् / त.उ. आभिनिवेशिकमिथ्यात्वम्= विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानम् / * व्यापन्नदर्शननियतः / ध.प. आभ्यन्तरशौचम् = मैत्र्यादिभिश्चित्तमलप्रक्षालनम् / द्वा. 22/2 आप्तः 6/5 dili *1/13

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150