Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti

View full book text
Previous | Next

Page 25
________________ 16] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 1/10 2/6 1/20 1 680 जलदपटलावलुप्यमानमहिमनि नितरामनुपलक्षीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरः पारङ्गतगदितागमाम्बरः / पं. आगमतत्त्वम् = आगमतत्त्वं ज्ञेयं तदृष्टेष्टाविरुद्धवाक्यतया / उत्सर्गादिसमन्वितमलमैदंपर्यशुद्धं च // षो. आगमवचनपरिणतिः = अज्ञानावरणह्नासोत्थोपादेयत्वाद्यविषयबालादिज्ञानतुल्य विषयप्रतिभासोत्तीर्णज्ञानावरणह्नासोत्थोपादेयत्वादि विषयात्मपरिणामवज्ज्ञानरूपा / षो. आगमव्यवहारः ____ = पञ्चविधे व्यवहारमध्ये व्यवहारकार्येण प्रविभक्तं-दानाभवत् प्रायश्चित्तकर्त्तव्यताविषयविभागावच्छिन्नं विशिष्टम् अन्यानुपजीविप्रामाण्यकं ज्ञानम् आगमः / गु. आचारः = आचारो ज्ञानादिर्यत्र कथ्यते सः / त.उ. = ज्ञानाचारादिभेदभिन्नः पञ्चविधः / पञ्च. : = ज्ञानाधाराधनारूपः / उ.प. . आचार्यः = आचार्यतेऽसावित्याचार्यः, सूत्रार्थवगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः / ध्या. = पञ्चविधाचारानुष्ठाता तत्प्ररूपकश्च / द्वा. = आगम उच्यते, आज्ञा हि मोहविषपरममन्त्रः / पञ्च. आज्ञा तु निर्मलं चित्तं, कर्तव्यं स्फटिकोपमम् // 21 / / ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा / रागद्वेषादयो दोषा, हन्तव्याश्च क्षणे क्षणे // 22 // एतावत्येव तस्याज्ञा, कर्मद्रुमकुठारिका / समस्तद्वादशाङ्गार्थ-सारभूतातिदुर्लभा // 23 // यो.सा. आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था यया सा 'आज्ञा' आगमः / अ. = कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा / ध्या. = भगवत उभयनयगर्भा / पञ्च. = सर्व्वविद्वचनोपयोगरूपा / उ.प. आज्ञाकरणम् = अर्हदाज्ञासंपादनम् / श्रा. आज्ञाप्रियत्वम् = अपुनर्बन्धकादिलिङ्गम् / पञ्च. 46 29/7 आज्ञा 1/23 1/6

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150