Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा अनुबन्धः अनुबन्धहिंसा अनुभवः 4 अनुमानम् अनुमोदना भूतार्थाभ्यासभेदः (1) परमसंवेगहेतुः (2) तद्दाळविधायी (3) उत्तरोत्तरविशेषसम्प्रत्ययाकारः (4) केवलालोकोन्मुखश्चित्तधर्मः / ल.वि. 275 = उत्तरोत्तरवृद्धिरूपो बध्यमानप्रकृतिषु तज्जननशक्तिरूपो वा / ध.प. 7 = उत्तरोत्तरशुभसन्तानाविच्छेदलक्षणः / गु. 1/39 = तत्परिणामाव्यवच्छेदतः प्रकर्षयायिता / पं. 19/42 = फलसिध्यन्तः कार्यविषयः प्रवाहपरिणामः / षो. 13/10 = पापकर्मबन्धार्जितदुःखलक्षणात् हिंसा / उ.र. . = संवेदनम् / अ. = संवेदनम् / श्रा. 401 = तथोपपत्त्यऽन्यथानुपपत्तिरूपम् / यो.बि. 412 = लिङ्गलिङ्गिसम्बन्धग्रहणोद्भवेन / यो.बि. = अणुमोअणाइ विसओ जं तं अणुमोअणिज्जयं होइ / सा पुण पमोअमूलो वावारो तिण्ह जोगाणं // 33 // ध.प. 33 अनुमोदना पुनः प्रमोदमूलो हर्षपूर्वकः त्रयाणां योगानां कायवाङ्मनसां व्यापारो रोमाञ्चोद्गमप्रशंसा प्रणिधानलक्षणः / ध.प. = जम्हा वयसंपन्ना, कालोचिअगहिअसयलसुत्तत्था / अणुओगाणुन्नाए, जोगा भणिआ जिणिदेहिं // 932 // पं.व. = प्रीतिविशेषः / श्रा. = स्वभावनुकूल्येन प्रतिजागरकः / पं.व. = द्वितीयवारं प्रकटीभूतः / गु. 2/32 = इन्द्रियकषायानुकूला वृत्तिः / द्वा. 14/15 = आचरणम् / पं. 3/24 = धर्मशास्त्रशुश्रूषणादिः / यो.बि. 208 = इन्द्रियकषायानुकूला वृत्तिः / यो.बि. 202 = संसारस्रोत इन्द्रियाणामनुकूलतया प्रवृत्तिः / उ.प. 252 = असदभिधानमनृतम् / त.भा. = अन्तकृतः सिद्धास्ते यत्र स्थाप्यन्ते वर्द्धमानस्वामिनस्तीर्थ एतावन्त एवं सर्वतीर्थकृतां ताः / त.उ. 1/20 अनुयोगाज्ञायोग्याः अनुरागः अनुवर्तकः अनुवृत्तः अनुश्रोतवृत्तिः अनुष्ठानम् अनुस्रोतः 7/9 अनृतम् अन्तकृद्दशाः

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150