Book Title: Yog Granth Vyakhya Sangraha
Author(s): Kirtiyashsuri
Publisher: Suri Ramchandra Shatabdi Samiti
View full book text
________________ 13 अनाभोगः] [7 | नाम .. व्याख्या गाथा * विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकः, * सर्वदेवगुर्वादिश्रद्धानलक्षणम् / ध.प. अनाभोगः = सम्मूढचित्ततया व्यक्तोपयोगभावः / ल.वि. अनाभोगिकमिथ्यात्वम् = साक्षात्परम्परया च तत्त्वाऽप्रतिपत्तिः / ध.प. अनालम्बनयोगः = अरूपिगुणसायुज्ययोगोऽनालम्बनः परः // 6 // ज्ञा. 27/6 = शुद्धोपयोगरूपस्तु, निर्विकल्पस्तदेकदृग् / अ.उ. 2/16 = आलंबणं पि एवं रूविमरूवी य इत्थ परमुत्ति / / तग्गुणपरिणइरूवो सुहुमोऽणालंबणो नाम // 19 // विं. 17/19 अनाशातना = सर्वथाऽहीलना / द्वा. 29/8 अनाश्रवयोगः = एकमेव वर्तमानं जन्म यत्र स तु अनाश्रवयोगः / द्वा. 19/18 अनिदानम् ____ = क्षायिकभावप्रार्थनाविशिष्टा तीर्थकरत्वप्रार्थना / कू. अनिष्टफला = कर्मबन्धलक्षणविपरीतफला / सा. 74 अनुकम्पा .' = अल्पसुख श्रमात् दुःखिनां दुःखोद्दिधीर्षाल्पासुख श्रमात् / द्वा. 1/3 = दट्ठण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं / अविसेसओऽणुकंपं दुहावि सामत्थओ कुणइ // 13 // विं. 6/13 = दुःखिते प्राणिन्यपक्षपातेन दुःखनिवारणरूपा दया / स.स. 45 = दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा, * कृपा / यो.शा. = द्रव्यतो भावतश्च दुखितदुःखपरिहारेच्छा / यो.वि. = निरुपधिपरदुःखप्रहाणेच्छा / त.उ. अनुचितानुष्ठानम् = अकामनिर्जराङ्गम् / ध.प. 37 अनुचिन्तनम् = अनुचिन्ता मनसैवाविस्मरणादिनिमत्तं सूत्रानुस्मरणमित्यर्थः / ध्या. 42 अनुत्तरम् = विषयसेवाजनितानन्दातिशायि / यो.बि. 54 अनुत्तरोपपादिकदशाः = अनुत्तरोपपादिका देवा येषु ख्याप्यन्ते ताः / त.उ. 1/20 अनुपजीवकः = कारणतः केवलभोक्ता / पं.व. 343 अनुपहतकम् __ = अप्रतिघातम् / कू. अनुप्रेक्षा = अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा / सा च स्मृतिध्यानाद् भ्रष्टस्य चित्तचेष्टनेत्यर्थः / ध्या. = अर्हद्गुणानामेव पुनः पुनश्चिन्तनम् / = तत्त्वार्थानुचिन्ता / इयमप्यत्र ज्ञानावरणीयकर्मक्षयोपशमसमुद्भवोऽनु // // //

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150