Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 16
________________ श्रीः। व्यवहार-रत्न-प्रारम्भः । श्रीगणेशाय नमः ॥ नत्वा मुकुन्दस्य पदारविन्दं स्वर्गापवर्ग-द्रुमराज-कन्दम् ॥श्रीभानुनाथः कृतचारुयत्नं करोम्यहंसद्धयवहाररत्नम् ||१॥ स्वकृतपरकृता. भ्यां संग्रहोऽयं मदीयः सुललितपदरम्यः सर्वलोकाधिगम्यः।। निखिलवरकुलानां मैथिलानामिदानीं जनयतु परितोषं त्यक्तनिश्शेषदोषम् ।। २॥ काव्यं श्रीभानुनाथस्य प्राचीनगणकस्य च ॥ माधुर्य्यमनयोज्ञेयं शर्कराक्षीरयोरिव ॥३॥ दुर्जनैरपि क्षेतव्यमपराधद्वयं मम ॥ सजनानां विनोदाय यतो ग्रन्थं करोम्यहम् ४ विनोपदेशं खल्लु बालकानां चेतो विशुद्धिन विधानपूर्वा ॥ यतस्ततः प्रागुपदेशमेव क्रमेण वक्ष्यामि हितञ्च तेषाम् ।। ५।। एकस्मिन्वत्सरे मासाश्चैत्राचा दाद १ स्वोनामनिरतिशयमुखन्तद्गमयतिप्रापयतीतिस्वर्गोलोकविशेषोऽपवर्गोमोक्षस्तयोरर्थे द्रुमराजस्य कल्पवृक्षस्यापि कन्दम्मूभूतं तदिवसंवितं शरणागतानामभिमतार्थपूरकमितिभावः । अत्रस्वर्गउपलक्षणम्पार्थ्यवस्तुनः ॥ २ सर्वविधकुलीनानाम् ।। ३ तेषाम् बालकानाम् । हितमुपदेशमेव प्रावप्रथमं क्रमेण (प्रकरणरूपेण) वक्ष्यामीत्यन्वयः ॥ ४ एषचभास्कराचार्यसम्मतोवर्षारम्भश्चैत्रशुक्लपतिपदमारभ्यशु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96