Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 47
________________ * व्यवहाररत्नत् * अथ वर्णविचारः * झपालिकर्कटाविप्राः क्षत्रोमेषो हरि र्द्धनुः । वृषः कन्या मृगो वैश्यः शूद्रो युग्मं तुला घटः ।। १३ ।। वरस्य वर्णतः कन्या नाधिका शुभदा स्मृता । समा च मध्यमा ज्ञेया नीचवर्णा सदाऽशुभा ॥१४॥ अथ योनिविचारः ॐ अश्विनी शततारा च वाजियोनिः स्मृता बुधैः । तथैव भरणी पौष्णो गजयोनिर्विधीयते ।। १५ ।। पुष्यः कृशानुः छागाख्यौ नागाख्यौ रोहिणीमृगौ । आ मूलमपिश्वानौ मूषकः फाल्गुनी मघा ॥ १६ ॥ मार्जारोऽदितिस्श्लेषा गोजाति रुत्तरात्रयम् । लुलायौ स्वातिहस्तौ च ज्येष्ठामैत्रौ मृ. गाभिधौ ।। १७ । चित्रा दिदैवतेव्याघ्रौ श्रुत्याषाढौच मर्कटौ । पू-भा धनिष्ठा सिंहाख्यौ नकुलश्चाभिजिस्मृतः ॥ १८ ॥ आसांप्रोक्तभयोनीनां मित्रता शत्रुतापिच । चिंतनीया विवाहेषु लौकिकव्यवहारतः ॥१९|| *अथ वधूप्रवेशविचारः विवाहतः षोड़शवासरान्तरं समाद्रि पचांकदिने प्रशस्तः । बधूप्रवेशो विषमेऽहि मासे संवत्सरेवापि तदग्रतः स्यात् ॥२०॥ हस्तत्रये ब्रह्मयुगे मघायां पुष्ये धनिष्ठाश्रवणोत्तरेषु । मूलानुराधादयरेवतीषु स्थिरेषुलग्नेषु वधूप्रवेशः ॥ २१ ॥ जीवेन्दुशुक्रेषु शनै १ क्षतोनाशात्रायतेइतिक्षत्रः क्षतिपः। २ महिषौ । ३ षोडशदिवसावधि । ४ मम-गतम-पंचम-नवम-दिने । ५ षोडशवासरानन्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96