Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
४८
* व्यवहाररत्नम् *
नयैबलिष्ठः । युर्विन्दुशुक्रैः स्फुरदंशुजालैर्महीपतीनामभिषेक इष्टः ॥ ९० ॥ तारकाशशभृतोर्बळेदिने सद्ग्रहस्यचतिथावरिक्तके । जन्मभादुपचये स्थिगेदयेभूभुजां समभिषेकइष्यते ॥ ९१ ॥ * इति मैथिल श्रीभानुनाथदैवज्ञ विरचिते व्यवहाररेत्ने संस्कारप्रकरणम् ॐ ॥५॥ यःपण्डितो भवति तस्य विदेशयात्रा पात्रज्ञया समुचितार्यधनार्जनाय । तस्माद्वयंनिखिलशास्त्रविचारदक्षा रक्षासु लक्षितगमस्य दिनं वदामः ॥१॥ अथात्रमासशुद्धिः * मेषेधनुषि सिंहेच यात्रा सौख्यप्रदायिनी । स्वोकर्कालिमीनस्थे दुःखदाऽन्येषु मध्यमा ॥२॥ * अथ तिथिशुद्धिः * सिताद्या द्वादशी षष्ठी मिनीवाली च पूर्णिमा। रिक्ताटमी परित्याज्या यात्रायां सर्वथाबुधैः।।३।। अथात्रनक्षत्रशुद्धिः हस्तेंदुमित्रश्रवणाश्विपुष्यपौष्णश्रविष्ठांश्च पुनर्वसूच । श्रेष्ठानि धिष्ण्यानि नव प्रयाणे त्यक्त्वा त्रिपञ्चादिमसप्तताराः॥४॥अजोविशाखःपवनः कृशानुः स्थाणुः कृतान्तः फणिभृन्मघाच । यात्रास्वनिष्टान्यपराणि भानि स्मृतानिनेष्टानि न निन्दितानि ।।५।। शाके च सौरिचन्दाहे नैवपूर्वी दिशं व्रजेत् । गुरौत्र पूर्वभाद्रे च दक्षिणस्यान्तथैवच ॥ ६ ॥ रोहिण्यां १ शुक्लपतिपत् । २ कुहूअमावास्येतियावत् ॥ ३ धनिष्ठाश्च ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96