Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् * च॥४९॥ धर्मकर्मानुरक्तोयः सत्यवाक् पथ्यभक्षकः । स्वल्पनिद्रस्स्वल्परतिर्दीर्घजीवीसएवहि ॥५०॥ ॐ अथ दीर्घजीविप्रसंगात्कविवंश्यकथनम् * यथादयारामधरामरोभूत्खौआलवंशांबुजचित्रभानुः सदैवधर्मप्रतिपालनार्थ शास्त्रावलोकी खलुदीर्घजीवी ॥५१॥ पुत्र स्तस्यमहामहेतिसहितोपाध्यायपूर्वः कृतीश्रीमन्नन्दन संज्ञकः समभवत्तातायुरुद्यद्यशाः । वक्तावेदगुरोः सम_ स्सुनिपुणोविद्याविवादोद्यमे नेपालक्षितिपालदत्तमिथिलाभूखंण्डलाखण्डलः ।।५२|| तज्जाताः सप्त सप्तर्षिसमाः स्वस्वगुणेनच । नानाविद्यानिधानास्तेनपरद्रोहचिन्तकाः॥५३॥ एकस्तेषुसरस्वतीवरबलः श्रीभानुनाथाभिधश्वक्रेचक्रधरं प्रणम्य शिरसा भूयः प्रसन्नाननम् ॥ श्रीयुक्तंव्यवहाररत्नमखिलं सत्पष्ठिवर्षाधिकः शाकेवहिनवाद्रिभूपरिमिते मासेतपस्येशुभे ।। ५४ ॥ मर्यादानेकदेशस्य स्वग्रन्थे स्थापिता परैः । मयास्वदेशमात्रस्यव्यवहारः प्रदर्शितः ।। ५५ ॥ अनुष्टुपैव प्रकृतंसमस्तंछन्दोभिरन्यैः क्वचिदात्मबुध्या । यत्तटोरर्थसुखार्थमेवंध्रुवंविजानातुसुहृन्मनीषी ।। ५६ ।। ना.
-
-
-------
१ तातस्यायरिवायुर्यस्यसः । दीर्घजीवीत्यर्थः २ भूखण्डमहत्तरीग्रामाभिधलातिगृह्णातीतितथाविधस्सचासावाख
ण्डलश्चेतिसमासः स्वग्रामाधिपइत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
6

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96