Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 79
________________ * व्यवहाररत्न परिशिष्टम् * क्षत्रस्वरूपम अश्वादिरूपं तुरगास्ययोनिक्षुरोन एणास्यमणिर्गृहञ्च | पृषत्कचक्रे भवनञ्चमञ्चकाः शय्याकरोमौक्तिकविद्रुमञ्च || तोरणं बलिनिभञ्चकुंडलं सिंहपुच्छगजदन्तमञ्चकाः । त्र्यमिवत्रिचरणाभ मर्द्दलौवृत्तमंत्रकयमाभमर्दलाः ॥ २ ॥ * अथ योगनामानि विष्कम्भ प्रीतिरायुष्मान् सौभाग्यं शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिः शूलं तथैव च ॥ १॥ गण्डोवृद्धिर्ध्रुवश्चैवव्याघातोहर्षणस्तथा । वजूंसिद्धिर्व्यतीपातोवरीयान्परिघः शिवः || २ || सिद्धिः साध्यः शुभः शुक्लोत्रह्म ऐन्द्रश्ववैधृतिः ॥ * अथैषां फलम् * नामसाम्यफलायोगास्तेषु केषु च निन्दिताः ||३|| काश्चित्काचिच्च घटिकास्तास्त्याज्याः शुभकर्मसु परिघेऽधं व्यतीपातेवैधृतौस कलंत्यजेत् ॥ ४ ॥ विष्कम्भेघटिकास्तिस्रः पञ्च शूले प्रकीर्त्तिताः॥ गण्डातिगण्डयोः सप्त नवव्याघातवजूयोः ॥५॥ अथ (चल) करण नामानि बबाद्द्वयं बालवकौलकाख्ये ततोभवेत्तैति - लनामधेयम् । गराभिधानं वणिजञ्च विष्टिरित्याहुरायः करणानि सप्त ॥ १ ॥ अथ स्थिरकरणानि चतुर्दशीयाशशिनाप्रहीणातस्यार्द्ध भागेशकुनिर्द्वितीये । ६४ › १ एतच्च समान्यतोनक्षत्रमात्रस्य तस्यैवविवरणन्तुरगास्येत्यादिनाग्रेतनेन || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96