Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
७६
* व्यवहाररत्नपरिशिष्टम् * शुभदायिनः स्युः ॥२॥ * अशशुभयोगः । * जन्मताराष्टमे चन्दे संक्रान्तौ सूर्यगेविधौ । भदागण्डःन्तरिक्तासु षष्ठ्यांनवव्रजेक्वचित् ॥ १॥ द्वादश्यामपि चाष्टम्यां न गच्छेत्पस्थितोऽपिसन् । जन्ममा से न गन्तव्यंराज्ञाविजयमिच्छता ।। २ ॥ * अथ यमदंष्ट्रा * विवर्जयेत्सूर्यमघाधनिष्ठायोमेचमूलञ्चतथा विशाखा । भौमेभरण्यामपिकृत्तिकाचबुधाश्विनीचोत्तरफल्गुनी च ।।११. जीवेमृगश्चैवसमर्यमाच सोमाङ्गनास्वातितथाभृगो च । हस्तश्चचित्राभवेन्मन्दवारे यमस्यदंष्ट्राभरणीप्रशंसा ॥ * अथ लमयोगाः * एकोजेज्यसितेषुपञ्चमतपः केन्द्रेषु योगस्तस्था दौचे. तेष्वधियोगएषुसकलायोगाधियोगस्ततः । योगक्षेममथाधियोगगमनेक्षेमंरिपूणांबधश्वाथोक्षेमयशोऽवनीं च लभतेयोगाधियोगेव्रजन् ॥ * अथ यात्रास्थान व्यवस्था * देवगृहादागुरुसदनादापुत्रकलत्रसुहृत्सदनादा। प्राश्यहविष्यविप्रानुमतःपश्यन्शृण्वन्मंगलमीयात् * अथ प्रस्थानस्तूनि * कार्याचैरिहगमनस्यचेदिलम्बोभदेवादिभिरुपवीतमायुधञ्च । क्षौद्रंवामलफलमाशुचालनीयंसर्वेषांभवतियदेवहत्प्रियंवा ॥
* अथ शकुनानि * अग्रेधेनुःसवत्सावृषगज. तुरगादक्षिणावर्त्तवनिर्दिव्यत्री पूर्णकुम्भोदिजवरग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 89 90 91 92 93 94 95 96