Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्न परिशिष्टम् *
* अथ वारवेलामाई * कृतमुनियमशरमंगल रामतुषुभास्करादियामार्द्धम् । प्रभवतिद्द्विारवेलानशुभा शुभकार्य करणाय । * अथकालवेला का लस्यवेलारवितःशराक्षिकालानला गाम्बुधयोगजेन्दुः । दिने निशायामृतुवेदनेत्रनगेषुरामाविधदन्तिनौच ॥ ** अथ वार- कालकुलिकवेलामाई वेदानागेषुशलामुनिनयनरसायुग्मषट् कामवाणाः वाणाशोनाक्षिवेदा वसुमुनिहरहकचाग्निवेदयानि । षष्ठाष्ठेकं दिनेशातक्रमशइहदिने मन्त्रि चण्डेश्वरोक्तः पूर्वं वामर्धयामः कुलिकइहपरोमध्यमश्चेतिकालः || १ || विशेषतः कुलिकवेला प्रयोजनन्तु 'जपित्वासितगुञ्जायांगुड़कं कुलिकोदये " इत्यनेन नवदुर्गामन्त्राभिचार कर्मणिशारदायामुक्तम् ॥ तट्टीकाकारराघव भट्टस्तु 'मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्तेः कुलिकाभवन्ति । दिवानिरेकैरथयामिनीषुतेगर्हिताःर्मसुशोभनेषु" इत्याह । निरेकैः पूर्वोक्तमन्वादिमुहूत्र्त्तेर कोनैग्नियर्थः । अत्र यात्रायां मरणं काले वैधव्यं पाणिपीड़ने । व्रते ब्रह्मवधः प्रोक्तः सर्वकर्मत तस्त्यजेत् ॥ अथ ग्रहणदर्शनफलम् * जन्मक्षैनिधनं ग्रहे जनिभतोघातःक्षतिः श्रीर्व्यथा चिंता सौख्यकलत्रदौस्थ्यमृतयः स्युर्मान नाशः सुखम् ॥ लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्ण-गोदानं शांतिरथो प्रत्वशुभदं नो वीक्ष्यमाहुः परे ॥ इति ॥ * ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
८०

Page Navigation
1 ... 93 94 95 96