Page #1
--------------------------------------------------------------------------
________________
24
8
Na
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
* अथ *
N
.
ISIODEODEOLOO
.KH
(सपरिशिष्टम् ) व्यवहार-रत्नम्
Ckchha..
S
मैथिलदेवज्ञवर-श्रीमद्भानुनाथशर्म
सङ्कलितम् ।
मै. पं. श्रीमुकुन्दशर्मणा हरिपुरग्रामवासिना परिशोधित परिष्कृतंच
OR -~
SUICICICE
दरभंगा नगरस्थकन्हैयालाल कृष्णदासेनस्वीये "श्रीरमेश्वर यन्त्रालये मैनेजर काशीनाथशर्म
द्वारा मुद्रापयित्वा प्रकाशितम् सम्बत् १९७४ मूल्यम् १० आना
U
अस्य पुनर्मुद्रणादिसर्वाधिकार: "श्रीरमेश्वर"
यन्त्रालयाधिपतिना स्वायत्तीकृतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
अथ व्यवहार रत्न विषय सूची।
------
--
--
पं०
Barm us . . . . . .
.
तत्रादौ मासभेदानाहअथ कार्यभेदेनममज्ञानमाह अथ तिथीशानाह अथ तिथीनां विशेषसज्ञामाह अथ सिदियोगाः अथ निन्द्ययोगाः अथ दग्धातिथिः अथ भद्राविचारः अथ भद्रावासमाह अथ चन्द्रावस्थितराशिनिशेपेण
भद्रावस्थितिमोह अय नक्षत्रस्वामिविचारः अथ नत्राणां विशेषसंज्ञामाह अथ ताः बारः अथ दुष्टतरािशान्तिमाह अब चन्द्रावस्थितिविचारः अथ मेषादीनां संझान्तरमाइ अथ चन्द्रानयनमाह मथ चन्द्रपणेशानमा जय चन्द्रतारापकथनम् अब निपिदचन्द्रस्यशन्तिः मथ घातचन्द्राधमाह अथ घातचन्द्रादौविहितकर्माण्याह अथ बारविचारः
अय महरादविचारः Shree Sudharmaswami Gyanbhandar-Umara, Surat
.
. .
. . . .
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
.
.
(२) विषय अथ रात्यर्ध प्र० फलम् अथ दिनसंकुयोंगमाह अथ ममयाशुद्धिः अध मन्वादि-युगादिविचार: अथोत्पातविचारः
इति प्रथममुपदेशप्रकरणम् अथ वास्तुभूमिज्ञानमाह अथ राशीनां वासस्थानमाह अथ ग्रामवासे धारोपधारज्ञानमा अथ नामराशितोग्रामराशिविचारः अथ गामचक्रविचारः अथ ग्रामनाम्रोर्वर्गविचारः अथ वर्गविचार अथैषां शरानाह अथ वास्तौप्रशस्तविज्ञानमाह अथ गृहारम्भे मासविचारः अथ०पक्षशुदिः अथ तिथिशुद्धिः अथ नक्षत्रविचार: अथ गृहोरम्भे वारविचारः अथ योगशुद्धिः प्रय संमुखराहुविचारः अथ दारुनिधानमाह (त्रुटिरियम् ) अथ द्वारनिर्माणविचारः अथ गृहेशिल्पादि क्रियाविचारः
... 934
* .
. .
.
.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
(३) विषय अथ गृहकरणार्य वास्तुविचारः भय अग्नशुद्धिः अथ सापान्यतो ग्रहशद्धिपिचारः अथ गृहप्रवेशेविचारः मथ०मासविचारः अथ तिथिविचारः अथ०नक्षत्रविचारः अथवामरविचारः अथ स्त्रीणां चुहियकोपरिमृद्भाण्डस्थापन स्नान- दिवसणह मयप्रवेशविधानमाह मय गृहदेव्याः स्थापनविधिः अय गृहसमीपे शुभाशुमवृक्षकचनम् अथ वृक्षरोपणदिवसमाड
इति द्वितीयं गृहारम्भादिप्रकरणम् । अथ इतप्रवाह-बीजपवन-मस्यरोपणप्रथम
सस्यछेदनेषु तिथिधुद्धिमाह अथ नवान्नभक्षणविचारः अथात्रनिषेधविचारः अथ नूतनताम्बूळफळभक्षणविचारः अथ धान्यादिमईनस्थानविचारः अथ मेटिस्थापनविचारः अथ कणमहनार्थदिवसमाह अथ बीजरक्षणदिवसमाह अथ गृहादौधान्यादिस्थापनविचार:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
( ४ ) विषय अथ गृहाद्धान्यनिष्काशन विचारः अथ वृद्धयर्थधान्यादिप्रक्षेपदिनम् अथ धान्यादिमूल्यज्ञानम् अथ रव्यादिवारे संक्रमणफलम् (त्रुटिरियं) अथ पूर्वाह्णादिषु संक्रान्तिफलम् अथ पुण्यकालव्यवस्था अथ प्रथमहट्टावासचक्रमाद्द अथ फलमस्य अथ क्रयविक्रयविचारः अथऋणदानाऽऽदानप्रयोगदिवसः अथ गवां क्रयविक्रयादिविचार: अथ वाजिनां क्रयविक्रयदिवस: अथाश्वादियानारोहणदिवसः अथगजन्तच्छेदनसज्जना दिवसः अथमन्त्रग्रहणसमयमाह अथानभाशुदिः अथात्रवारादिनियमः अथमैत्रीकरणदिवसमाह
इति तृतीयं कृष्यादिप्रकरणम् । अथ पाणिग्रहण (विवाह)समयः अथात्रगणविचार: अथावर्णविचारः अथाायोनि विचारः अथवधूप्रवेशविचारः अथद्विगगमनादिविचारः
or
no
Mr
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
( ५ )
विषय
अथनवीन शय्याद्यारोहण दिवसमाह अथोद्वर्त्तनादि विचारः
व्यथ वस्त्रप्रक्षालनविचार अथ तैलाभ्यङ्गविचारः अथात्रनिषिद्धप्रतीकारः अथपुंसां वस्त्रधारणदिवस: अथ पुंसां भूषणपरिघानदिवसः aar स्त्रीणां वस्त्रपरिधानदिवसः अथ सूचीकर्मदिवसः अथस्त्रीणांलाक्षादिभूषणरक्तवस्त्र परिधा
नदिवसमाह अथात्रनिषिद्ध दिवसमाड अथाद्यपाकारम्पमैथुन कर्मणोर्दिवस पाह
अथ स्त्रीणांकेशवन्धनदिवसमाह
अथाद्यरजोदर्शनेमासादिफलम्
अथप्रथमपरिधान वखफलम्
अथात्रवेळाफलम् अथ शोणितवर्णफलम्
अथस्थानफळम् अयस्नानविचारः
अथगर्भाधान विचारः अथागविहित दिनादिविचारः अय तिथिबिचारः
पृ०
३४
३५
अयागनक्षत्र विचारः
अयपुंसवनम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
99
ܙܕ
3:3
"
. w
99
३६
ܕ
,
इति तुरीयम् विवाहादि प्रकरणम् ।
३७
"
"
"
9.
99
३८
79
99
"9
३९
99
"
प०
१४
१०
१४
१७
१
१०
१२
१५
१७
११
१२
"1
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
१० १५
:
Mur
:: :
-
विषय
पृ० अथसीमन्तकर्म
३९ अथम धानसमयात्पतिमासंमासाधिपकथनपूर्वकगर्भस्थस्यावयवलक्षणमाह अथपसूतिकागृहनिर्माणप्रवेशकालावाह अथसूतीस्नानदिवसमाह अथ शिशोर्मातुःस्तनपानदिवसमाह अथमासपृत्तौंमतीजलपूजन दिवसमाह अथशिशूनापाळनाशयनदिवसमाह अथ शिशोर्नापकरणम् अथदोलाद्यारोहणम् अथताम्बूलदानदिवसमाह अथगृहान्निष्क्रमणदिवसमाह अथशिशुनांभूम्युपवेशनम् अथान्नप्राशनम् अथ शिशोराद्यक्षौरमाह अनित्यक्षौरविधिः अथाद्यश्पकर्म अथ कर्णवे अथाक्षरारम्भः अथोपनयनदिवसमाह अथ व्रात्यकालविचारः अथ गुरुशुद्धिः अथानिगुरुपतीकारमाह अथ रविविशुद्घिविचारः भय मासशुद्धिः
: :: ::
22:
:
:
22. ४ .
:: :: :
:
१८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
विषय अथोपनयने चैत्रप्रशंसा यथाशाखाधिपबलम अथ तिथिशुद्धिः अथ नक्षत्रशुद्धिः अथ तात्कालिकानध्यायाः
अथगळग्रहलक्षणम् अथ प्रदोषलक्षणम् अथाकाळदृष्टिलक्षणम्
अथ लग्नशुद्धिः
अथ विद्यारम्भः
अथ धनुर्विद्यारम्भः अथ गजाभिषेकः
( ७ )
पृ०
४५
व्यथ यात्रायाम्मास शुद्धिः अथात्र तिथिशुद्धिः
अथात्र नक्षत्रशुद्धिः अथात्रवारशुद्धिः अथानन्दादियोगविचारः अथैषामानयनमाह अथ धवादिभे यात्राविचारः
अथ चन्द्रस्थितिः
अथ यात्रायां तत्फलमाह अथ योगिनी विचारस्तत्र प्रथमं तिथियोगिनीविचार:
व्यथ वारयोगिनीविचारः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
"
99
४६
"
19
"
99
"
४७
"
"
इति पञ्चमं संस्कारप्रकरणम् ।
४८
"
"
४९
"
"
99
५०
99
प०
१०
१३
२०
२
५
११
१३
१६
१२.
११
V
१४
१८
N
१४
"
५१
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
: :: : :
:
:
(८) विषय अथ यामार्धयोगिनीविचारः अथ राहुविचारस्तत्र प्रथमंमासराहुः अथ तिथिराहुविचारः (त्रुटिरियं) अथ वारराहुविचारः अथ यामार्षराहुविचारः अथ राहुयुक्तयोगिनीबळप्रशंसामाह अथ ग्रहयोगेनयात्राविचारः अथ यात्रायां व्यवस्थामाह अथ शकुनाः अथापशकुनाः अथ नौकायानमाह अथ नृपदर्शनमाह अथ परदेशगस्यागमनसमयषिचारः
इति षष्ठं यात्राप्रकरणम् । अथ गृहागमनम् अथ पुष्करण्यादिखननदिवसमाह अथात्र तिथितिचारः अथ देवताघट्टनमुहूर्त्तमाह अथ देवतडागादिप्रतिष्ठामाह अथ गोचरविचारः अथ पल्लीपतनशरटावरोहणफलमाह अथात्र लग्नफलमाह अथ रोगोत्पत्तौ क्लेशदिवस विचारः अथ निश्चितनिधनकारकयोगाः अथोत्पातरूपानिष्टफलम्
: :
:: :: :
:
:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
(९) विषय अथ भैषज्यारम्भदिवसमाह अथ वस्तिविशोधनविरेचन ब्रणादि
वेधानां विधिमाह अथ रोगमुक्तस्नानदिवसमाह अथ प्रणमुक्तस्नानदिवसमाह अथ निषिद्धदिनायुत्पन्नरोगप्रतीकारः अथ दीर्घजीविप्रसङ्गात्कविवंश्यानाह अथ स्वोदेश्य परिचयमुखेन गन्थसमाप्तिमाह , ११ इति सप्तमं गृहागमनादि प्रकरणम् ग्रन्थसमाप्तिः ।
अथ व्यवहाररत्नपरिशिष्टविषयसूची । अयादौदिननामानि अथ तिथिनामानि अथ नक्षत्रनामानि अथ नक्षत्रस्वरूपम् अथ योगनामानि अथैषां फलम् अथ (चळ) करणानि अथ स्थिरकरणानि अथ राशिनामानि अथैषांपर्यायकथनम् अथैषांवर्णभेदाः अथैषांकूरसौम्यादिविवेकः अयैषां स्वामिनः अयैषां मानम्
अथ प्रत्यंशेभुत्तराशिमानम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
विषय
8 . .
. . .
(१०)
पृ० ० अथ मासनामानि अथत्तुनामानि अथत्तुलक्षमानि अथ शतपदचक्रम् अथ जन्मनक्षत्रज्ञानम् अथ जन्मक्षतोराशिविचारेचन्द्रावस्थितिमाह अथात्र श्लोकाः अथ जन्म-नाम-राश्योः कार्यभेदेन निर्णयः अथ दिनदिक्शनम् अथ तच्छान्तिः अथ नक्षत्रदिक्शूलम् अथ सर्वदिग्दारिनक्षत्राणि अथ तिथिवारयोगेऽमृतयोगः अथामृतसिदियोगः अथास्पापनादमार अथानन्दयोमः अथ विषयोगः अथमृत्युयोगः मथ सिद्धिविरुदौ अथ तिथिवारयोगे निषिद्धफलम् अथ वारनभत्रयोगे मृत्युयोगः अथ यात्रायां शुभाशुभमध्यमाणि अथ यमघण्टः अथ चन्द्रविचारः
अथ यात्राकाले चन्द्रभलम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
. . . . . . .
.
. . .
Page #13
--------------------------------------------------------------------------
________________
विषय अथ दुष्टचन्द्रादिशान्तिः अथ दिननक्षत्रयोगेऽमृतयोगः अथशुभयोगः अथा शुभयोगः अथ यमदंष्ट्रा अथ लग्नयोगा: अथ यात्रास्थानव्यवस्था अथ प्रस्थानवस्तूनि अथ शकुनानि अथापशकुनेषु क्षुतम् अथ दिवाइष्टकालज्ञानम् अथ रात्रौ बग्नज्ञानम् अथ प्रकीर्णकाः तत्रवारफलम् अथ तिथीनां नामभेदेन फलभेदकथनम् अथाधोमुखनक्षत्राणि तत्फलंच अयोर्ध्वमुखनक्षत्राणि तत्फलंच अथ तिर्यमुखनक्षत्राणि तत्फलंच अथ वारवेलामाह अथ वारवेला अथ वारकालकुलिकवेलामाह अथ विशिष्य कालवेलाफलम् अथ गृहणदर्शनफलम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
* श्रीः * अथ तत्रभवान् मिथिलामहीमण्डन-खौआसावतंस-महामहो पाध्याय-नन्दनशर्मणान्तनुजन्मा, निजकुखकमहिनीनाथोदेवनशिरोमणि 'र्भाने ति प्रसिद्धोभानुनाथोमिथिलाभिजनानामन्तेवसतां समुपयोगाय प्रामाणिकज्योतिर्निबन्धेभ्योव्यवहारोपयोगीनिवचनरत्नानि संगृार्थतोनब्येनपद्यबंधनकचित्कचित्माक्तनेनापि प्रन्थमिर्म प्रणिनाय, अत्र चाधुनिकाल्पमतिकजनोपयोगाय अवकहड़ा (होढ़ा) चक्रादिकं परिशिष्टरूपेण दातुमुत्कळिकावता श्रीमद्रमेश्वरयन्त्रालयाधिपतिना सबहुमानप्रोत्साहितेनमया क्वचित्क्वचिदुपयुक्तटिप्पण्यापिसनायीकृत्यायं ग्रन्थोमुद्रापयितुन्तस्मैससर्वाधिकारमपितोऽस्ति ।
___ अयञ्च भानुनाथशर्मा लोकोक्तिचतुरोऽनेकेषांगून्थरत्नानाम्प्रणेता पिलखवाडग्रामे नवचन्द्रभुजभू (१२१९) मिते यावनाब्दे माघकृष्णत्रयोदश्यां लब्धजन्मा द्वाविंशतितमसमदेशीयवयाएव बास्त्रेपरां मौढिमासाद्यपरश्शतानन्तेबसतोऽतिविद्यानकृतज्यौतिषे ।।
गून्थाश्च यथावसरमेतत्प्रणीतायथोपळब्धि नामतोनिद्देश्यन्ते "वीजगणितटीका, आर्यासप्तशतीटीका" प्रभावतीहरणनाटिका" श्रीकुलदेवता पद्धतिः । वातावानं, व्यवहाररत्नञ्चेति ॥ ___ षट्सप्ततितमेच जन्मतोगतेब्दे वाणरत्नभुजभूमिते (१२९५) यावनाब्दे अधिमिथिलं मिद्धिक्षेत्र श्रीमत्कपिळेश्वरशिवसनिधौ पौषशुक्लचतुर्थ्यामयम्ब्रह्मभूयतः।
ग्रंथश्चायं पुराऽधिवाराणसि श्रीवटुकनाथशर्मणा मुद्रापयित्वा प्रकाशितोऽनातीवपरिशुद्धोपि साम्प्रतन्दुर्लभतमः संवृत्त इतिपुनमुद्रणेस्यमतिरास्थिता "श्रीरमेश्र" यन्त्रालयाधिपतिना ॥ , तदत्रास्माशाल्पज्ञजनपरिशोधिते विशेषतो ज्यौतिषग्रन्थेऽशुद्धिसद्भावस्यावश्यम्भावमाशमानेनमयागुणैकपक्षपातिनोदूषण-- पाचव्यमास्सुधियःसबहमानंप्रार्थ्यन्ते यदवधानेनाकलय्यादोग्रंथरत्नं लोकोपकृतयेऽलंन्तेकरिष्यतीति
निगदति-पं०श्रीमुकुन्दझा वख्शी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
श्रीः। व्यवहार-रत्न-प्रारम्भः । श्रीगणेशाय नमः ॥ नत्वा मुकुन्दस्य पदारविन्दं स्वर्गापवर्ग-द्रुमराज-कन्दम् ॥श्रीभानुनाथः कृतचारुयत्नं करोम्यहंसद्धयवहाररत्नम् ||१॥ स्वकृतपरकृता. भ्यां संग्रहोऽयं मदीयः सुललितपदरम्यः सर्वलोकाधिगम्यः।। निखिलवरकुलानां मैथिलानामिदानीं जनयतु परितोषं त्यक्तनिश्शेषदोषम् ।। २॥ काव्यं श्रीभानुनाथस्य प्राचीनगणकस्य च ॥ माधुर्य्यमनयोज्ञेयं शर्कराक्षीरयोरिव ॥३॥ दुर्जनैरपि क्षेतव्यमपराधद्वयं मम ॥ सजनानां विनोदाय यतो ग्रन्थं करोम्यहम् ४ विनोपदेशं खल्लु बालकानां चेतो विशुद्धिन विधानपूर्वा ॥ यतस्ततः प्रागुपदेशमेव क्रमेण वक्ष्यामि हितञ्च तेषाम् ।। ५।। एकस्मिन्वत्सरे मासाश्चैत्राचा दाद
१ स्वोनामनिरतिशयमुखन्तद्गमयतिप्रापयतीतिस्वर्गोलोकविशेषोऽपवर्गोमोक्षस्तयोरर्थे द्रुमराजस्य कल्पवृक्षस्यापि कन्दम्मूभूतं तदिवसंवितं शरणागतानामभिमतार्थपूरकमितिभावः । अत्रस्वर्गउपलक्षणम्पार्थ्यवस्तुनः ॥ २ सर्वविधकुलीनानाम् ।। ३ तेषाम् बालकानाम् । हितमुपदेशमेव प्रावप्रथमं क्रमेण (प्रकरणरूपेण) वक्ष्यामीत्यन्वयः ॥ ४ एषचभास्कराचार्यसम्मतोवर्षारम्भश्चैत्रशुक्लपतिपदमारभ्यशु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
२
* व्यवहाररत्नम् * क्लादिचान्द्रमासक्रमेणविक्रमार्कप्रवर्त्तितइहोपन्यस्तः । तथाचसिद्धान्त शिरोमणौ - " लंकानगर्यामुदयाच्च भानोस्तस्यैववारेप्रथमं बभूव || मधोः सितादेर्द्दिनमा सपक्षयुगादिकानां युगपत्मवृत्तिः ॥ इति ॥ चान्द्रः प्रभवादिवत्सरोऽपि चतुसितएव प्रवर्तते । वाईस्पत्यस्तुमाबादौ । तयोर्विनियोगोज्योतिर्निबन्धे ब्रह्मसिद्धान्ते
"व्यावहारिकसंज्ञोऽयं कालः स्मृत्यादिकर्मसु । योज्यः सर्वत्रतत्रापि जैवोबा नाम्दोत्तरे” । इति । जैवोवार्हस्पत्यः । अयमेवचान्द्रसरोऽप्युच्यते । यदाह आर्ष्टिषेण: । "स्मरेत्सर्वत्रकर्म्मादौ चान्द्रं संव२.रं सदा । नान्यंयस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्त्तिते” ति ।। दीपिकायामपि । " चान्द्रोन्दोमधुशुक्ल प्रतिपादारम्भ " इत्युक्तम् । वाईस्पत्यः प्रभवादिवत्सरोऽयनक्रमेणसौरमाघादौ प्रवर्तते । उत्तरायणं हिदेवानान्दिनम्प्रकरादिषट्क, दक्षिणायनं रातिः कर्कादिषट्कमितिस्थितिः । वस्तुतस्तु । चैत्राद्याइत्युक्तया कृष्णादिमासक्रमेण चैत कृष्णादिक एववर्षारम्भसमयोयुक्तः । ऋतुक्रमस्यापि कृष्णादिमासक्रमेणैव प्रवृत्तेर्मधु माधवोवसन्तः इत्येवं) । स एव ब्राह्मणानामग्न्यामानकाळतया " वसन्ते ब्राह्मणोऽग्नीनादधीते,, तिश्रुतिसिद्धः । वर्षारम्भसमयत्वात् । शुक्लादिमासस्तुबिन्ध्य दक्षिणएवप्रवर्त्तते । ताचो - कं दाक्षिणात्य निबन्धे ( निर्णयसिन्धौ ) त्रिकाण्डमण्डनेन"कृष्णपक्षादिकम्मासं नांगीकुर्वन्ति केचन । येऽपीच्छन्ति न तेषामपीष्टोबिन्ध्यस्य दक्षिणे" || इति ॥ अतएवद्वैतनिणये--दर्शश्राद्धादौ कृष्णादिरेवमासोनिर्द्देश्यः । तस्वतत्ततिथिपुरस्कारेणैव करणात् । इत्युक्तं वाचस्पतिमिश्रैः । अतएव फाल्गुनान्त एवसन्त्सरांन्तोमिथिलायां पांशुळपादिकैर्दा लिकैरपि "अद्य सव्वत्सरोदग्ध" इति होलिकादाहांते प्रयुज्यते ।। व्यावहारिको वर्षक्रमस्तु - यथाराजशासनं प्रवर्तते । युक्तिरपितत्रोपयुज्यते एव । यथाऽश्विन्यांमेषेर विरिति सौर मेषादिसक्रान्तिपसिद्धोवत्सरारम्भः शालिवाहन राजप्रवर्त्तितस्तदीयशकाव्दतयाख्यातः सौरवैशाखादिक्रमेणैव
1
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
शैव हि ॥ तेऽपि नाम्नः प्रभेदेन चत्वारः स्युः प्रकारकाः॥६॥ सौरश्च सावनश्चैव नाक्षत्रश्चान्द्र एव च ।। एतैरेव समस्तोऽपि व्यवहारः प्रवर्त्तते ॥ ७॥ विवाहासर्वैर्व्यवहृतः ॥ एवमन्योऽपि ।। स्वतन्त्रास्तु-होरोचक्रे कृत्तिकाया एवकालचक्रप्रवर्तकत्वस्यस्वरशास्त्रोक्ताकागदिवर्णक्रमसिद्धतयाताक्तपौर्णमास्युपलक्षितःकालोवत्सगन्तः । सचकात्तिकः । कृत्तिकायुतापौर्णमासी कार्तिकी,कार्तिकीपौर्णमासी अस्मिन्नितिकार्चिकोमास इति पाणिनीयैःपरिभाषितः । “सास्मिन् पौर्णमासीतिसंज्ञायाम् (४।२ ।२१) इति अण् ॥ कृत्तिकाचवत्सगदिर्भम् । (ततःपरमेव नव्यवत्सरारम्भः । अतएवचाग्रेहायनमस्मादित्यग्रहायणः स एवाग्रहायणिकः "विनयादित्वात् ,, (५।४।३४) स्वार्थेठप्रत्ययस्तद्धितः ॥ "सवत्सरोवत्सरोब्दोहायनोऽस्त्री शरत्समा इतिचामरः ॥ हेमन्तादिकएवऋतुः। मार्गशीष दिकएवमासोवत्सरारम्भेऽमरकोशकारादिभिर प्यभ्युपेतः ॥ अतएवकार्तिक्यां ( पौर्णमास्यां) सर्वदेवोत्थानादिः पौराणिकः पञ्चाङ्गेष्वपि सर्वैरुपन्यस्यते ॥ इत्याहुः ।। मासानांद्वादशत्वंतुराशिभेदेन द्वादशादित्या' इति मत्वोपपद्यते । तिथिरपिसूर्याचन्द्रमसोादभिरन्तरशैिरव भवतीति स्फुटमनुपदं वक्ष्यते ॥
१ प्रकारैभेदैः कायन्ते शद्धयन्तइतिप्रकारकाः। कैशब्दै ( भ्या. प.से.) ततः “सुपी"-(३।२।४)-तियोगविभागादाहुलकाच्चकर्मणि कमत्ययः । आत्व"मातोलोप:"(६।४:६४)तावद्भेद भिन्ना इत्यर्थः ।।
२ अत्रादिपदं यात्राग्रहचारपरम् । यत्कर्म सूर्यभोग्यराश्युल्लेखेन, यञ्चविशिष्योदयनादिविहितन्तत्परञ्च । अयनस्य सौरमामघटितत्वेनव्यवस्थापनात् ।। तच्च चूड़ोपनयनादि । तदेतत्पितामहवचनार्धम् ।। ज्योतिर्गोऽपि । “सौरोमासोविवाहादौ यज्ञादौ सावनःस्मतः । आन्दिके पितृकार्येच चान्द्रोमासः प्रशस्यत" इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
दौ स्मृतः सौरो यज्ञादौ सावनस्तथा || क्षौरपैत्र्यदिके
·
१ अतादिपदं सत्र - भृति वृद्धि - प्रायश्चित्ता - SSयुद्दया-शौचगर्भाधान - पुंसवन - सीमन्तोन्नयन-नामकरणा- न्नप्राशन- निष्क्रमणादिपरम् । तथाच विष्णुधर्मोत्तरे
" अध्यायनं च ग्रहचारकर्म सोरेण मानेन सदाध्यवस्येत् ॥ सत्राण्युपास्यान्यथ सावनेन लोक्यञ्चयत्स्याद्वयवहारकर्म " ।। इति ॥ अध्वायनं यात्रा । चादुक्तसमुच्चयः । सत्राणि गवामयनादीनि माससव्वत्सर साध्यानि । लोक्यं व्यवहार कर्म भृति-वृद्ध्यादिकय्यथोपन्यस्तम् ॥ तथाचज्योतिर्गर्गः । " आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा । सावनेन तु कर्तव्या मन्त्राणामप्युपासने”ति ।।
२ क्षौरपैत्र्ये क्षुरकर्मादिकंपितृकर्माब्दिकं (वार्षिक) श्राद्धम् क्षौरपैत्रयंतस्मिन् । आदिनाथार्वणाष्टका श्राद्धादि । तथाचऋष्यशृङ्गपराशरौ - " विवाहव्रतयज्ञेषु सौरं मानं प्रशस्यते । पार्वणेत्वष्टका श्राद्धेचान्द्रमिष्टं तथाब्दिके " इति । अत्र चान्द्रं कृष्णादि ॥ व्रतंचात्र मौञ्जीबन्धनादि ( उपनयनादि) यज्ञपदमुदगयनादिविहितपशुयागादिपरम् । पार्वणेत्वित्यादि पर्व- ( कालविशेष - ) विहित- तिथिकृत्योपलक्षकम् । तथा च ब्राह्मे “तिथिकृत्येचकृष्णादि व्रते शुक्लादिमेव च । विवाहादौच सौंरार्दिमासं कृत्ये विनिर्दिशेदिति ॥ "चान्द्रेणतिथिकृत्यन्तु यथाविहितमाचरेदि” तिदक्षोक्तेश्च । तथाच क्षौरपैत्रयादिके तिथिव्रतेच चान्द्रइत्यन्वयो द्रष्टव्यः ॥ नाक्षत्रव्रते नाक्षत्रमासस्यानुपयोगोऽत्राभिसंहितः । तथाचात्रतिथिव्रतइत्यनेन नाक्षव्रतव्युदास एव तात्पर्यविषयः । तथाच विष्णुधम् 'स्मृतितत्त्व( रघुनन्दनीयाष्टाविंशतितत्व - ) धृते
"उपोषितव्यंनक्षत्रं यस्मिन्नस्त मियाद्रविः । युज्यते यत्र वा तारानिशीथे शशिना सहे "ति । मोघवीयेस्कान्दे
"तत्रैवोपन से दृक्षेयन्निशीथादधोभवेत् । उपवासे महच्छं स्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
▬▬▬▬▬▬
Page #20
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
चान्द्रो नाक्षत्रश्च तिथिव्रते || ८ || रविसंक्रान्तितः सौरः
तदिनक्तैकभक्तयोरिति । नाक्षत्रप्रयोजनन्तु तत्रैव (स्मृतितत्त्वे ) विष्णुधर्मोत्तरे
"नक्षत्र सत्राण्ययनादि चेन्दोम्र्म्मासेन कुर्याद्भगणात्मकेने" ति । नक्षत्रसत्राणिमाससाध्ययागविशेषरूपाणि याज्ञिकप्रसिद्धानि । इन्द्रोरयनानि सोमायनाख्यसत्राणि । इतिसमयप्रकाशः । एवं जन्मनक्षत्रे शनिभौमवारफलन्नाक्षत्रमासेन, योग्यत्वात् । यथाह दीपिकायाम्
"जन्मन्वृक्षेप दास्तां भौमशनैश्चरौ । समासः कल्मषोनाममनोदुः खपदायकः” । इति । अन्यत्रापि " जन्मक्षयुक्ता यदिजन्ममासे यस्यधनं जन्मतिथिर्भवेत्तु । भवंतितद्वत्सरमेवसम्यक् नैरुज्यसम्मानमुखानि तस्ये 'ति । अयमेवनाक्षत्रोवत्सरः कैश्चिदुच्यत इति जन्मर्क्षादिकोमा सोजन्ममा सोनाक्षत्रस्तत्र क्षौर विचारोऽपि निषेधमुखेन शास्त्रे दर्शितइति क्षौरेनाक्षत्र इत्येवमवगेहणक्रमेण यथासंख्यान्वयोऽप्यत्र केषाञ्चिदभिमतः il अत्र विशेषतो नाक्षत्रमासप्रयोजनानुक्तिस्तु बालानांयथोपयोग मेवात्र प्रयोजनोक्ते:
प्रतिज्ञानात् त्रिविधमासस्यैव व्यवहारकृत्ये समुपयोगात् । तथाचोक्तं स्मृति तत्वे - " मैथिळास्तु - "बिवाहा दौस्मृतः मौरो यज्ञादौसावनोमतः | शेषकर्माणिचान्द्रः स्याद्वेषमासविधिः स्मृत " इति ॥ शेषे - सौरादिविशेषोल्ले खरहिते | इत्याहुरि "ति ||
१ सूरः सूर्यः “ सूरसूर्यार्यमादित्यद्वादशात्म दिवाकरा" इत्यमरः तत्कृतः सौरः । रवेर्मेषादिराशिषु संक्रमणात्मवृत्तः । तत्प्रवृत्तिरंश क्रमेणप्रसिद्धा । तथा चायं त्रिंशद्दिनात्मकोनियतः । सवनोयज्ञः सवोऽध्वरोयाग इत्यनर्थान्तरम् । " यज्ञः सवोऽध्वरोयागः सप्ततन्तुर्मखः क्रतुरित्यमरः । तदारम्भोपलक्षितः कालः सावनः उदयादुदयं यावत्रिंशद्दिनात्मक एवमासः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
* व्यबहाररत्नम् * सावनस्तूदयावधिः ॥ नाक्षत्रोभभ्रमादिन्दोश्वान्दस्त्रिंशत्तिः स्मृतः ॥ ९॥ चान्द्रोऽपि द्विविधः प्रोक्तः शुक्लकृष्णानुसारतः ॥ सूर्यचन्द्रान्तरांशैस्तु ज्ञया द्वादशभिस्तिथिः ॥१०॥ अथ तिथीशानाह * वहिर्बह्याम्बिका चैव गणेशोऽहिहो रविः ॥ शिवो दुर्गा यमो
१ तथाचनिर्णयसिन्धौ “चन्द्रस्यसवनक्षत्रभोगेननाक्षत्रोमास', इति ॥ अयन्तु सप्तविंशतिदिनात्मकऐव ॥ तावन्मितत्वान्नक्षत्राणाम् ।।
२ तथाचनिर्णयसिन्धौ त्रिकाराण्डमण्डनः । “चान्द्रौऽपिशुक्लपक्षादिः कृष्णादितिचद्विधेति । शुक्लादिरमान्तः । कुष्णादिःपूर्णिमान्तोऽनियतदिवसात्मकस्थितिस्तिथीनांवाणवृद्धिरसक्षययोज्योतिर्निबन्धसिद्धत्वात् ॥
३ द्वादशभिः सूर्यचन्द्रान्तरांशैस्तिथिईयेत्यन्वयः । तथाच गोभिलः । “सूर्याचन्द्रमसोर्यः परः सन्निवर्षः साऽमावास्या" इति । परः सन्निकर्षश्च । उपर्यधोभावापन्नसमसूत्रपातन्यायेन राश्येकांशावच्छेदेन महावस्थानरूपः। तथाचामावास्याघटकतादृशमहावस्थानयुक्तार्कमण्डलाच्नन्द्रमण्डलस्य "अर्काद्विनिसृतःमाची यद्यात्यहरहः शशी ! भागैदशभिस्तत्स्यातिथिश्चान्द्रमसं दिनम्" । इति सूर्यसिद्धान्तोक्तेः । “त्रिंशांशकस्तथाराशेर्भाग इत्यभिधीयते । आदित्याद्विप्रकृष्टस्तु भागंद्वादशकंयदा । चन्द्रमास्याचदाराम! तिथिरित्यभिधीयते” इति विष्णुधर्मोत्तरवचनाद्राशिद्वादशांशद्वादशांस भोगात्मकनिर्गमरूप वियोगेन शुक्लायाः प्रतिपदादि तत्रत्तिथेरुत्पत्तिरित्येवं "सूर्याचन्द्रमसोर्यः परोविप्रकर्षः सा पौर्णमासी" इति गोभिलोक्तेन पौर्णमासीघटकसप्तमराश्यवस्थानरूपपग्मवियोगानन्तरमर्कमण्डल -- प्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांसमोगात्मकमवेशरूपसन्निकर्षण कृष्णायास्तत्तत्तिथेश्वोत्पत्तिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
विश्वे विष्णुः कामः शिवः शशी ॥ ११ ॥ पक्षत्यादिति-थीनान्तु पक्षयोरुभयोरपि । एते देवगणाः सर्वे पतयः स्युर्यथाक्रमम् | १२| अथ तिथीनांविशेषसंज्ञामाह नन्दा भद्रा जया रिक्ता पूर्णा च तिथयःक्रमात् ॥ वारत्रयं समावृत्य भवन्ति प्रतिपन्मुखाः ॥ १३ ॥ अथ सिद्धियोगाः * शुक्रे नन्दा बुधे भद्रा गुरौ पूर्णा कृजे जया || शनौ रिक्ता शुभा ज्ञेया सर्वकार्येषु धीमती १४ * अथ निंद्ययोगाः ** आदित्यभामयोर्नन्दा भद्रा भार्गवचन्द्रयोः || बुधे जया गुरौ रिक्ता शनौ पूर्णातिनिन्दिता || १५ || अथ दग्धातिथिः चापे मीने द्वितीया च चतुर्थी वृषकुम्भयोः ॥ षष्ठी मेषे कुलीरै।ख्ये कन्यायुग्मे तथाष्टमी ।। १६ ।। दशमी वृश्चिके सिंहे द्वादशी मकरे तुळे || एतास्तु तिथयो दग्धाः शुभे कर्म्मणि वर्जिताः ||१७|| अथ भद्रा विचारः अष्टम्यां पूर्णिमायाञ्च शुक्ले पूर्वदले स्मृता || एकादश्याञ्चतुर्थ्याञ्च तथा भद्रा परे दले ॥ १८ ॥ कृष्णेऽन्त्याद्धे तृतीयायां दशम्यामपि संस्थिता ।। सप्तम्याञ्च चतुर्द्दश्यां पूर्वे भागे तथैव च ।। १९ । मह द्विध्वंसिनी या च नित्यं दुःखप्रदायिनी ॥ सा भद्रा
१ पक्षतिः पक्षमुळं पूतिपत् । 'पूक्षात्तिः” (५|२| १५ |) इति । तिपूत्यय स्तद्धितः ।। २ शनिभौमगतारिक्ता सर्वसाम्राज्यदायिनीत्यन्यत्रोक्तम् ३ कर्कटके | " स्यात्कुलीरः कर्कटक" इत्यमरः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
८. * व्यवहाररत्नम् - वर्जनीया स्यात्सर्वकार्ये सदा बुधैः ॥२०॥ क्रूरका
ये खरोष्ट्रादेः क्रयादौ समरेषु च ॥ भद्रा प्रशस्ता विज्ञेया सर्वथा दैवचिंतकैः ॥२१॥ * अथ भद्रावासमाह 8 आदावष्टघटी स्वर्गे ततः षोड़श भूतले ॥ त. दूर्द्ध षट्च पाताळे भद्रा त्रिंशद्घी क्रमात् ।। २२ ।। स्वर्गे च लभते सौख्यं पाताळे च धनागमम् ॥ मर्त्यलोके भवेचिन्ता एवं भद्रा फलंस्मृतम् ।।२।। * अथ चन्द्रावस्थितराशिविशेषेण भद्रावस्थितिमाह 8 वृषभमिथुनमेषे वृश्चिके स्वर्गलोकं ॥ जलचरंघटसिंहे कर्कट भूतळेषु ।। युवतिमृगतुलायां कार्मुके नागलोकं भ्र. मति जगदिदं सा कार्यानाशाय विष्टि ः ॥२४॥ को. जागरोत्सवे चैव होलिकोत्सवकर्माणि ॥ भद्रा विवजनीया स्यान्मिथिलायां विशेषतः ।। २५॥ * अथ नक्षत्रस्वामिविचारः * अश्वो यमोऽनलो ब्रह्मा द्विजगंजस्त्रिलोचनः । देवमाता गुरुः सर्पः पितरो भगएव च ॥२६॥ अर्यमा घुमणिस्त्वष्टा मारुतो वासवानलौ ॥ मित्रो"महेन्द्रो नितिजलं विश्व विधिस्त
[१] मकर-कुम्भ-[२] कन्या-मीन- (३) धनुषि ( ४ ) भद्रा (५) अश्विनीकुमारौ [ नासत्याभिधानौ ] च [६ ] अग्नि: (७) चन्द्रः १८) शिवः (९) अदितिः (१०) बृहस्पतिः (११) सूर्यः (१२ सूर्यः (१३) इन्द्राग्नी, तेनैतद्विदेवतम् (१४) तन्नामको देवविशेषः : अपानेन्द्रियदेवता । [१५] विश्वेदेवाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
* व्यवहारग्लम् * था ।।२७।। गोविन्दो वसुतोयेशास्त्वजपाच्च यथाकमम् ।। अहिर्बुध्नश्च पूषा च ऋक्षेशास्ते प्रकीर्तिताः २८ * अथ नक्षत्राणांविशेषसंज्ञामाह * चरं चलं स्मृतं स्वातीपुनर्वसुश्रुतित्रयम् ।। क्रूरमुग्रं मघा पूर्वात्रितयं भरणी तथा ॥ २९।। ध्रुवं स्थिरं विनिर्दिष्टं रोहिणी चोत्तगत्रयम् ॥ तीक्ष्णं दारुणमाश्लेषाज्यैष्ठा मूलमंज्ञितम् ॥३०॥ लघु क्षिप्रं स्मृतं पुष्यो हस्तोऽश्विन्यभिजितथा ।। मृदु मैत्रं स्मृतं चित्रानुराधा रेवती मृगः ३१। मिश्रं साधारणं प्रोक्तं विशाखा कृत्तिका तथा । नक्षत्रेब्वेषु कर्माणि नामतुल्यानि कारयेत् ॥३२|| अथ ताराविचारः जन्मभादिष्टनक्षत्रं गणयित्वा प्रयत्नतः।। नवभिश्चहरेद्भागं शेषं ताराःप्रकीर्तिताः।३३।जन्मसम्पद्विपत्क्षेम प्रत्यरि साधको वधः॥ मित्रातिमित्रौ प्रख्यातास्तारानामसहक्फलाः ।३४अथ दुष्टताराशांतिमाह से प्रत्यरो लवणंदद्याच्छाकमात्रं त्रिजन्मसु॥ शुद्धं ( १) स्वात्याख्यं नक्षत्रम् । पुनर्वसू श्रवणादित्रयंचति ५ । एवमग्रेऽपि विधेयेषु नपुंसकत्वमुपपाद्यम् ॥ चलंस्थिरमित्येवं पर्यायकथनं स्पष्टप्रतीत्यर्थम् ।। (२,अत्र “धनदासुखदाचैव मृत्युदाचैवपंचमी" त्युक्तस्तृतीयावृत्तिगतैव पंचमी तारा निषिद्धा ॥ अत्र श्रीपतिसमुच्चये सर्वमङ्गलकार्याणितिषुजन्मसुकारयेत् । विवादश्राद्धभैषज्ययात्राक्षौगदि वर्जयेत् ॥ यात्रायां पथि बन्धनंकृषिविधौ सर्वस्य नाशोभवेत भैषज्येपरणं तथा मुनियतं दाहोगृहारम्भणे । क्षौरेरोगसमागमोबहुविधः श्रादेऽर्थनाशस्तथा वादेबुदिविनाशनं युधिभयं प्राप्नोत्ययं जन्ममे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
* न्यवहाररत्नम् * गुणं विपत्तौ च वधे हेम तिलैः सह ॥३५॥ * अथ (संक्षेपेण) चन्द्रावस्थितिविचारः अश्विनी भरणी सर्वा कृत्तिकैकपदापि च ॥ नवभिनवभिः पादैरेवं मेषवृषादयः ॥ ३६ ॥ * अथ मेषादीनां संज्ञान्तरमाह * चराख्यश्च स्थिराख्यश्च द्विस्वभावाभिधोऽपि च । त्रिभिस्त्रिभिश्च मेषाद्यैज्ञेया द्वादश राशयः ॥ ॥ ३७॥ कराकरौ मेषवृषौ युग्मकक्कों तथैव च ॥ दाभ्यां द्वाभ्यामनेनैव क्रमेण परिकीर्तितौ ॥ ३८ ॥ * अथ चन्द्रानयनमाह * ॥ जन्मराशिं समारभ्य दिनभं गणयेद्बुधः ॥ यावन्मिता भवेत्संख्या तावदेव हि चन्द्रमाः ॥ ३९ ॥ रिष्फाष्टतुर्यगं हित्वा सर्वे चन्द्राःशुभप्रदाः ॥ सर्वेषु शुभकार्येषु विज्ञयाः सूरिभिः सदा ॥४०॥ अथ चन्द्रवर्णज्ञानमाह * मेषालिसिंहगश्चन्द्रो रक्तवर्णस्तुमध्यमः ॥ वृषकर्कतुलासंस्थः श्वेतः सिद्धिप्रदायकः ॥ ४१ ।। मीने धनुद्धरे युग्मे पीतः शमविवृद्धिदः । कन्यामकरकुम्भेषु कृष्णवर्णो भयप्रदः ॥ ४२ ॥ अथ चन्दताराबलकथनम् * कृष्णे बलवती तारा शुक्लपक्षे तु चन्द्रमाः ।। तयोबलं सदा ग्राह्य सर्वेषु शुभकर्मसु ॥ ४३ ।। मासे तु शुक्ल प्रतिपत्प्रवृत्ते पूर्णः शशी मध्यबलो दशाहे ॥ श्रेष्ठो द्वितीयेऽल्पवलस्तृतीये सौम्यैश्च दृष्टो बलवान सदैव १ रिझोद्वादशस्तुर्थ्यचतुर्यः ॥ “गृहप्रवेशेयात्रां चन्द्रोद्वादशगः शुभः" इतित्वन्यत्रोक्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम्
११
॥ ४४ ॥ अथ निषिद्धचन्द्रस्य शान्तिः शङ् खं दद्याद्द्विजातिभ्यो हिमांशौ विफले सति || शङ्खाभावे महत्स्वच्छं तण्डुलं वा नवं दधि ॥ ४५ ॥ * अथ घातचन्द्राद्यमाह जन्मेन्दुनन्दार्कमघा च मेषे बृषे शनिः पञ्चमहस्तपूर्णाः स्वाती च युग्मे नवचन्द्रभद्राः कर्केऽनुराधाबुधयुग्मभद्राः ॥ ४६ ॥ सिंहे जयाषट्कशनिश्च मूलं पूर्णा शनिर्दिश्रवणस्त्रियाञ्च ॥ गुरुस्त्रिरिक्ता शतभे तुले च नन्दालिके रेवतिसप्तशुक्राः ॥ ४७ ॥ चापे चतुः शुक्रजयाभरण्यो मृगोऽष्टमे रोहिणिभौमरिक्ताः ॥ कुम्भे जयार्द्रागुरुरुद्रघाता झषे भृगुश्चान्त्य भुजंगपूर्णाः ॥ ४८ ॥ * अथ घातचन्द्रादौ विहितकर्माण्याह * विवाहचूडाव्रतबन्धयज्ञे पट्टाभिषेके च तथैव राज्ञः ॥ सीमन्तका खलु जातके च नो घानचन्द्राद्यमिदं विचिन्त्यम् ।। ४९ ।। * अथ वारविचारः * जीवः शुक्रो बुध श्चन्द्रः शुभाख्यो वासरः स्मृतः ॥ शनैश्वरो महीसूनुः सुय्र्यः पापाभिधोभवेत् ।। ५० ।। भास्कराङ्गारकौ रक्तौ शुक्कौ शुक्रनिशाकरौ ॥ पीतौ बुधगुरू ज्ञेयो कृष्णौ राहुशनैश्वरौ || ५१ || अर्कः शुक्रः कुजो राहुः शनि [१] अथैषां स्थिरचरादिसंज्ञामाह श्रीपतिसमुच्चये । " रवि: स्थिरश्शीतकरश्वरश्च महीज उग्रश्शशिजव मिश्रः । लघुः सुरेज्यो भृगुजोमृदुश्वशनिश्च तीक्ष्णः कथितोमुनीन्द्रैरि" ति ॥
46
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * श्चन्द्रो बुधो गुरुः ॥ प्रागादिककुभां नाथाः क्रमासू
व्दयो ग्रहाः ॥ ५२ ॥ अथ प्रहरार्द्धविचारः * रवौ वाश्चतुष्पंच सोमे सप्तद्धयन्तथा ।। कुजे षष्ठद्वयञ्चैव बुधे पञ्चतृतीयकम् ॥ ५३ ।। गुरौ सप्ताष्टकंचैव शुक्र वेदतृतीयको ।। शनावाद्यन्तषष्ठंच प्रहराई विगर्हितम् ॥ ५४ ।। * अथ दिनकुयोगमाह * रखौ मघानुराधा च सोमे वैश्वेदिदैवते ।। भौमे शतभिषार्दा च बुधे मूलाश्विनी तथा ॥५५॥ मृगो वहनिः सुराचार्ये शुके श्लेषा च रोहिणी ॥ शनौ हस्तश्च पृषा च सर्वकार्येषु निन्दिताः ॥ ५६॥
अथ समयाऽशुद्धिः चौलोदाहजपव्रतोपनयनाग्न्याधाननीराशयान्देवस्थापनकर्णवेधनमहादानादिविद्यामखान् ॥ यात्रापूर्वसुरक्षणान गहवृषोत्सर्गाभिषेकाश्रमानस्तेभार्गवजीवयोन्न तनुयान्मासि क्षये चाधिके ।। ५७ ॥ वक्रे चैवातिचारे च देवतानां गुरोरपि ॥ त्याज्यानि शुभकर्माणि सकलानि मनीषिभिः ॥ ५८ ।। गुरोमँगोः शिशुत्वे च वृद्धत्वे ग्रहसंगरे।। भतिप्रक्षीणचन्द्रे च नकुर्यान्मंलक्रियाम् ।। ५९ } (१) अत्र रातिप्रहरार्धविचारोग्रन्थान्तरे केषाश्चिन्मतेऽस्तीत्युपेक्षितोऽत् । स यथा “रवौरसाब्धीहिमगौहयाब्धीद्वयंमहीजेविधुजे शरागौ । गुरौरसाष्टौभृगुजेतृतीयंशनौरसाधन्तमितिक्षपायाम् " इति ।। (२) वैश्वमुत्तराषाढ़ा, दिदैवतं विशाखाख्यं चेति ॥ (३) रेवती ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * गुर्वादित्ये गुरौ सिंहे मकरे च तथैव च ॥ याम्यायने हरौ सुप्वे सर्वकर्माणि वर्जयेत् ।। ६० ॥ * अथ मन्वादियुगादिविचारः ॥ * मन्वादयो युगाद्याश्च रविसंक्रान्तयोऽपि च ॥ मासांन्ताश्चपरित्याज्या व्रतादिशुभकर्मसु ।। ६१ ।। अश्वयुक्शुक्लनवमी द्वादशी कार्तिके तथा ॥ तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ६२॥ फाल्गुनस्याप्यमावास्या पोषस्यैकादशी सिता ॥ आषाढस्यापि दशमी माघमासस्य सप्तमी ।। ६३॥ पुनर्भा-द्रेऽष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।। कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पंचदशी तथा ॥ ६४ ॥ एते मन्वादयः प्रोक्ता गर्गादिमुनिभिः पुरा ।। युगादिकं च यत्प्रोक्तं नददामि पृथक् पृथक ॥६५॥ वैशाखशुक्लपक्षे च तृतीयायां कृतं युगम् ।। कात्तिके शुक्लपक्षे तु त्रेता च नवमेऽहनि ॥६६॥ द्वापरंच त्रयोदश्यां कृष्णे भाद्रपदस्य च ॥ माघस्य पूर्णिमास्यांतु घोरं कलियुगन्तथा ॥६७॥ * अथोत्पातविचारः॥ * दिशान्दाहे समुत्पन्ने ग्रहणे चन्द्रसूर्ययोः ॥ धू. लिपाते च निर्धेते धूमपाते तथैव च ॥६८॥ द्विसूर्ये १'चान्मासाद्याः । “रविदग्धंदिनत्रय' मितिवचनात् । अत्राहुः ।
"विषुवायनेषुपरपूर्वमध्यमान्दिवसांस्त्यजेदितरसंक्रमेषु च । घटिकास्तु षोड़श शुभक्रियाविधौ परतोऽपि पूर्वमपि सन्त्यजे
बुधः ॥ इति ॥ २ वाय्वभिहतवायुप्रपतनजन्यशन्दविशेपे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com .
Page #29
--------------------------------------------------------------------------
________________
१४
* व्यवहाररत्नम् *
वा त्रिसूर्येवा छिद्रेणापि च संयुते । रात्रौ धनुषि शाक्रे च कईमस्यापि वर्षणे ।। ६९ ।। केतुद्रमः शोणितवर्षणंच धराप्रकम्पः करकानिपातः || उल्काशनीनां पतनं यदा स्यात्तदा निषिद्धानि दिनानि सप्त ॥ ७० ॥ इति संक्षेपतः प्रोक्तमुपदेशाभिधं मया । श्रेष्ठप्रकरणं यस्मादनेन ज्ञानमुत्तमम् ।। ७९ ।। * इति मैथिल श्रीमानुनाथदैवज्ञविरचिते व्यवहाररत्ने उपदेशप्रकरपम् ।। * ।। १ ।। सर्वाश्रमाणानितराम्बलीयान् गृहाश्रमः प्राङ्मुनिभिः प्रदिष्टः । तस्मादहं वच्मि गृहकियाया विधानमादौ व्यवहारयोग्यम् ॥ १ ॥ * अथ वास्तुभूमिज्ञानमाह । पूर्वोत्तरप्लदा भूमिः सुप्रसन्ना समापि च ॥ ईशेप्लवा निरुच्छिष्टा प्रशस्ता वासकर्म्मणि || २ || दक्षिणापरनीचा भूः सोपरा विषमापि वा || वृक्षच्छायासमायुक्ता वर्जनीया प्रयत्नतः ।। ३ ।। उक्तादन्यस्वरूपा तु निषिद्धविहितेतरा || तस्यामपि भवेच्छान्त्याथवा देवद्विजाज्ञया | ४ | श्वता च ब्राह्मणीभूमिः क्षत्रियारुणविग्रहा !! वैश्या पीततरा ख्याता कृष्णा शूद्राभिधीयते ॥ ५ ॥ ब्राह्मणी ब्राह्मणस्योक्ता क्षत्रिया क्षत्रियस्य च ॥ वैश्या वैश्यस्य निर्दिष्टा शूद्रा शुद्रस्य शस्यते || ६ || हस्तमात्रं खने
१ “मूर्येदृष्टे,, इति शेषः । २ ऐशाम्बांनिम्ना । ३ अम्बेरतुषिता । ४ नैर्ऋत्मांनिम्मा |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
१५
रखातं जलेनैव प्रपूरयेत् ।। पूरिते वास्तुकर्त्ता च गच्छेत्पदशतं पुनः ॥ ७ ॥ समागत्याम्भसो वृद्धि दृष्ट्वा वृद्धिरनुत्तमा । समेऽपिस्यान्महावृद्धिः क्षये क्षयमथादिशेत् ॥ ८ ॥ अथ राशीनां वासस्थानमाह कीटो मीनोऽङ्गनां कर्कः कार्मुको युक्रियो घर्टः ॥ आवासेपूर्वतस्त्योज्याः शेषाः सर्वत्र शोभनाः ॥ ९॥ * अथ ग्रामवासे धारोपधारज्ञानमाद अक्षरं द्विगुणं कृत्वा मात्रां कृत्वा चतुर्गुणां ॥ ग्रामस्य च तथा पुंसो गणयेन्नामवर्णकम् ॥ १० ॥ सप्तभिश्च हरेद्भागं शेषाद्वाच्यं फलाफलम् ॥ एकशेषेण शून्येन चतुर्भिचैवकन्दलम् ||११|| षट्कं चापि द्वयं यत्र प्राप्यते बहुशो धनम् || पंचकेन त्रयेणापि न लाभो न च वाक्षतिः ||१२|| अथ नामराशितो ग्रामराशिविचारः छ नामभाग्रामराशिः स्याद्व्यङ्कपञ्चेशदिङ्मितः । तदैवमुनिभिः प्रोक्तो निवासः शुभदायकः ॥ १३ ॥ * अथ ग्रामचक्रविचारः * मस्तके पंचलाभाय मुखे त्रीणि धनक्षयः ॥ कुक्षौ पञ्च धनं धान्यं षट्पदेस्त्री दरिद्रता ॥ १४ ॥ कण्ठे चैकं प्राणहानिर्नाभौ चत्वारि संपदः। गुह्ये चकं भयं पीड़ा हस्ते चैकन्तु कन्दलम् ||१५|| एकं वामकरे शोको ग्रामचक्रन्नराकृति ॥ गणयेन्नाम
( १ ) बृश्चिक: । ( २ ) कन्या । ( ३ ) धनुः । ( ४ ) मिथुनः । ( ५ ) मेष: । (६) कुंभ: । (७) विनाशः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
ऋक्षान्तं ग्रामनक्षत्रतः सदा ।। १६ ॥ * अथग्रामनाम्नोर्वर्गविचारः * स्ववर्ग द्विगुणी कृत्य परवर्गेण योजयेत् ।। अष्टभिश्च हरेद्भागं योऽधिकः स ऋणी भवेत् ।। १७॥ * अथ वर्गविचारः अवर्गात्तार्यमार्जारसिंहश्वासर्पमुषकाः ॥ गजो मृगश्च वर्गेशाः स्ववर्गात्पञ्चमो रिपुः ।। १८॥ स्वके स्वके च ते स्थाने सर्वे कल्याणदायकाः ।। अन्यद्धिताहितं तेषां लौ. किकव्यहारतः ॥ १९॥ * अथैषां शरानाह * वसु भूतरसा वेदो मुनिचन्द्रत्रियुग्मकम् ॥ पूर्वादिक्रमतो ज्ञेयं वर्गोपरि दिगष्टके ।। २० ॥ * अथवास्तौकस्यान्दिशि वस्तव्यं तदाह * ग्रामस्यापि दिशः पुं. सोवर्गाहूं वर्तुलीकृतं ।। वसुना भागमाहृत्त्य सूर्याधं दिकफलं वदेत ॥२१ ।। सौम्यादशा प्रशस्ता स्यादसौम्या गर्हिता सदा ।। एवं दशाविचारः स्यान्मध्यमागीष्पतेःस्मृता ॥२२॥ अथ गृहारम्भे मासावे. चारः * वैशाखे श्रावणे मार्गे फाल्गुने च विशेषतः॥ गृहारम्भः प्रशस्तः स्यान्मध्यमः कार्तिके शुचौ ।।२३।। परिशेषास्तु ये मासा ये च न्यूनाधिमासकाः ॥ तेसर्वे वर्जनीयाः स्युगुहारम्भे विचक्षणः ॥२४॥ निषिद्धेपि हि मासादौ सानुकूलेशुभे दिने ॥ तृणवस्त्रगृहारम्भे
१ अ-क-च-र-त-प-य-शा अष्टौवर्गाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * मासदोषो न विद्यते ॥ २५ ॥ ॐ अथ पक्षशुद्धिः * शुक्लपक्षे भवेत्लौख्यं कृष्णेतस्कतोभयम् ।। इति सामा न्यतः प्रोक्ता पक्षशुद्धिर्मनीषिभिः ।। २६ ॥ वस्तु. तः पंची यावत्कृष्णपक्षस्य धीमता ॥ गृहारम्भः प्रकतव्यस्तृणदारुमृदादिभिः ॥ २७॥ * अथ तिथिशुद्धिः पूर्णायां प्राङ्मुखंशस्तं नन्दायां दक्षिणाननम् ॥ पश्चिमास्यन्तु भद्रायां जयायामुत्तराननम् ॥ २८ ॥ पूर्णिमातोऽष्टमी यावत् पूर्वास्यं वर्जये
गृहम् ।। उत्तरास्यं नकुर्वीत नवम्यादिचतुर्दशीम ॥ २९ ॥ अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् ॥ नवमीतो न याम्यास्यं यावच्छुक्ल चतुर्दशीम ॥३०॥शुक्लप्रतिपदंरिक्तां मासान्ताच दिनत्रयम्।। अवमाचं गृहारम्भे यत्नतः परिवर्जयेत् ॥३१ ।। * ॥ अथनक्षत्रविचारः ।। मूलाजपादसंयुक्त मृदुक्षिप्रचरध्रुवे । वास्तुकर्मशुभं प्रोक्तं गृहारम्भस्तथैवच ॥ ३२ ॥ छेदनं तृणकाष्ठानां संग्रहश्च विशेषतः ॥ भूतिकामो न कुर्वीत षटकेन श्रवणादिना ॥ ३३ ॥ अथ गृहारम्भे वारविचारःखावमिः कुजे नाशः शशिन्यस्वं शनौभयम् !! मुरेज्ये भार्गवे सौम्ये गृहारम्भोमनोरमः ॥ ३४ ॥ १ पूर्वभाद्रम् । २ धताभावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
.व्यपहाररत्न
* अथ योगशुद्धिः * वव्याघातयोगेषु व्यतीपातेऽतिगण्डके ।। विष्कुम्भेगण्डयोगे च गृहारभन्नकारयेत् ॥३५॥ * अथ संमुखराहुविचारः * त्रिभिस्त्रिभिश्चमार्गा-चैराहुस्तिष्ठति पूर्वतःविपरीतक्रमेणैव दारं संमुखतस्त्यजेत् ॥३६॥ अन्यवेस्मस्थितं दारुनैवान्यस्मिन् प्रयोजयेत् ॥ न तत्र बसते कर्त्ता वसन्नपि न जीवति ॥३७॥ नूतने नूतनं काष्ठं जीणे जीण पशस्यते ॥ न जीणे नूतनं श्रेष्ठं नो जीर्णं नूतने तथा ||३८॥ * अथ द्वारनिर्माणविचार के द्वारस्य संमुखे दारंवारं द्वारोपरिस्थितम् ।। नैवकुटाद्धनाकांक्षी पुत्रकांक्षी विशेषतः ॥३९॥ * अथ गृहेशिल्पादिक्रियाविचारः * ध्रवे मैत्रे चरे शिप्रे जीवे सौम्ये खेलमगे । चन्द्रेगुरुज्ञवर्गस्थे शिल्पारम्भः प्रशस्यते ॥४१॥ उलूककाकगृद्धाश्च व्याघ्रसिंहवराहकाः ॥ पिशाचा राक्षसाः कराः संग्रामं रोदनं तथा ॥ ४१ ॥ इन्द्रजालवदन्यानि प्रपंचचरितानि च ॥ भीषणानि च सर्वाणि गृहचित्रे विवर्जयेत् ॥ ४२ ॥ अथ गृहकरणार्थवास्तुविचारः यदुक्तं भवनारम्भे शुभं वाप्यशुभं बुधैः ।। सदेव तिथिमासाद्यं विज्ञेयं वास्तुकर्मणि ॥४३|| विशेषाच्छ्वणाषष्टुं शनिवासरमेव च ॥ गृहीत्वा पूजयेद्भूमि १द्वारोपरिद्वारं विभूमिकेमागादेसम्भवति । २ खं दशपस्थानम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् शकुनं च विचारयेत् ॥४४॥ अथ लमशुद्धिः * मेषे भूयो भवेद्यात्रा कर्कटे नाशमाप्नुयात् ॥ तुलोदये भवेद्भयाधि न्यनाशो मृगोदये ॥ ४५ ॥ अन्ये येराशयश्चाष्टौ वास्तुकार्ये शुभावहाः ॥ तेषां नवांशकाद्यास्तु भागास्तत्तुल्यपाकेदाः ॥ ४६ ॥ अथ सामान्यतो ग्रह शुद्विविचारेः * त्रिषड्दशायसंस्थाश्च सर्वे खेटाः शुभावहाः । त्रिकोणेऽप्यथवा केन्द्रे शुभा एव शुभप्रदाः ॥४७॥ * अथ गृहप्रवेशविचारः * वास्तौ वापि गृहारम्से यदुक्तञ्च शुभाशुभम् ।। तदेवात्रापि विज्ञेयं प्रवेशे नव्यवेश्मनः ।। ४८ ॥ किञ्चित् किञ्चिद्विशेषो यः प्रवेशे नवसद्मनः ॥ वक्ष्यमाणबिधानेन विज्ञेयः शुभ मिच्छता ॥४९॥ अथ मासविचारः माघफाल्गुनवैशाखज्यैष्ठमासेषु गोमनः ॥ प्रवेशो मध्यमो ज्ञेयो मार्गकार्तिकमासयोः ॥ ५० ॥ श्रावणेपि च के चित्तु प्रवदन्ति मनीषिणः ॥ सप्तम्यादिसकाराणां सेप्तानां कारणे न च ॥ ५१ 3 अथतिथिविचार है अमावास्या च षष्ठी च रिक्ता शुक्लस्य पैक्षतिः। अष्टमी संमुखः शुक्रो वर्जनीयाः प्रवेशके ॥५२॥ अथ नक्षत्रविचारः * कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात् ।। यद्दिश्यं यच्च नक्षत्रं १ फल । २ श्रावणशुक्लसप्तमीशनिशतभिषाशुभयोगसिंहलग्नानाम् ।। ३ पक्षमूलं, प्रतिपत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम्
तत्र तस्य प्रवेशनम् ॥५३॥ * अथ वामरविविचा1: * रन्ध्रात्पुत्राद्धनादायात्पञ्चस्वर्के स्थिते क्रमात् । पूर्वाशादिमुखं गेहं विशेद्धामो भवेद्यतः ॥५४॥ ॐ अथ स्त्रीणां चुलिकोपरिभाण्डस्थापन स्नानदिवस माह ® चुहलिकोपरि मृद्राण्डं स्थापयेन्नैव कामिनी ।। भृगुचन्द्रमसोर्वारे स्नायान्नैव च वारुणे॥५५॥ ॐ अथ प्र. वेशविधानमाह पुष्पाक्षतैरमरदैवविदिष्टसाधूनभ्यर्च्य संभृतसिताम्बरसाधुवेषः ॥ पुण्याहशंखपटहध्वनितय॑घोषैभरेण भूम्यधिपतिः प्रविशेत्सुवेश्म ॥ ५६ ।। * अथ गृहदेव्या स्थापनविधिः * श्रीप्रदं सर्वगीर्वाणस्थापनश्चोत्तरायणे ॥ विचैत्रेष्वेव मासेपु माघादिषु च पंचसु ।। ५७ ।। वलक्षपक्षः शुभदः समस्तः सदैव तत्राद्यदिनं विहाय । अन्त्यं त्रिभागं परिहत्य कृष्णपक्षोऽपि शस्तः शुभवासरश्च ॥ ५८ ।। याम्यायनेपि देवीनां स्थापनं नवरात्रिषु ।। प्रशस्तं कार्तिके विष्णोभाद्रे कलशजन्मनः ॥ ५९ ॥ रिक्तावमकुयोगायंवर्जयित्वाप्रयत्नतः।। सुराणां स्थापनं कुर्यायोगापन्ने शनावपि ॥६०॥ हस्तत्रये मित्रहरित्रये च पौ१ अत्रविशेषोवास्तुपदीपे “अधोमुखैभर्विदधीतखातं शिलान्यसेदूध्वमुखेचऋक्ष । तिर्यङमुखैरिकपाटजातं गृहप्रवेशोमृदुभिर्धवैश्च"१ तथा “अधोमुखैश्चनक्षत्रैः कर्तव्यंभूमिशोधनम् । मृध्रुवैःशुभंकुड्यमित्युक्तं विश्वकर्मणा ॥ पञ्चकेषुचधिष्ण्येषुस्तम्भमुत्यापयेन्नहि । क्षेत्रसूत्रशिलान्यासमाकारादिसपारभेत् । २ नवमात् । ३ शतभिषायाम् ४ उपलक्षणमेतत् । ५ शुक्लपक्षः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * हणद्वयादित्यसुरेज्यभेषु ॥ तिमोत्तराधातृशशाङ्कधिष्ण्ये . सर्वामरस्थापनमुत्तमं स्यात् । ६१॥ स्थाप्यो हरौ दि
नकरो मिथुने महेशो नारायणश्च युवतौ घटभे विधातो॥ देव्यो द्विमूर्तिभवनेषु निवेशनीयारछुद्राश्चरे स्थिर गृहे निखिलाश्च देवाः ॥ ६२ ॥ अथ गृहसमीपे शुभाशुभवृक्षकथनम् * यत्र तत्र स्थिता वृक्षा विल्वदाडिमकेशराः । पनसो नारिकेलश्च शुभं कुर्वन्ति नित्यशः !! ६३ ॥ जम्बीरश्च रसालश्च रम्भाशेफालिका तथा ॥ जवांशोकशिरीषाश्च मल्लिकाद्याःशुभप्रदाः ॥६॥ मालतीञ्चैव चम्पाश्च केतकी कुन्दमेव च ।। मुनिवृक्षं ब्रह्मवृक्षं वर्जयेद्गृहसन्निधौ ॥६५॥ तिन्तिळी को वटेः प्लक्षः पिप्पलश्च स कोटरः । क्षीरी चकंटकी चैव निषिद्धास्ते महीरहाः ॥ ६६ ।। षर्जूरी दाडिमी रम्भा कर्कन्धं बीजपूरिका । उत्पद्यन्ते गृहे यत्र तन्नि१ अतूसन्धिश्छन्दोऽनुरोधेन । अग्न्युत्तरेतिपाठःसुगमः । २ ब्रह्मा, अस्यस्थापनं सन्ततिमता गृहिणानकार्यम् यथोक्तंस्कांदेनागरखण्डे (१९२अ.)अद्यप्रभृतियःपूजांमंत्रपूर्वाकरिष्यति । तवमोधरापृष्ठेयथान्येषांदिवौकसाम् । भविष्यतिचतद्वंशोदरिद्रोदुःखसंयुतः । ब्राह्मणःक्षत्रियोवापिवैश्यः शूद्रोऽपिचालये ॥ इतिमरस्वतीशापोब्रह्माणंप्रति । ३केसरोवकुल:। नागकेसरोवा । ४कंटकिफलःकटह-र(ल इतिपसिद्धः। ५आम्रः। आम्रश्चतोरसाऽलोसा,वित्यमरः । ६कदलीइयं पूर्वैशान्यो
डानिषिदा । ७ नेवारीति प्रसिद्धा । ८ ओंडूपुष्पम् ।।. ९ वेली तिमसिद्धा ॥ १० अगस्तिवृक्षम् ।। ११ गम्भारीतिप्रसिदम । १२ वदरी फळम् ॥ १३ विजौरा (नेवों) प्रसिदा ॥ १४ एतायत्रगृहे स्वयमुत्पद्यन्ते तद्गृहंमूलतः निकृन्तन्ति नाशयति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
२२ * व्यवहाररत्नम् * कृन्तंति मूलतः ॥ ६७ ।। वृक्षप्रासादिनीच्छाया स. ञ्छन्नं यदि मंदिरम् ।। अविरेणैव कालेन उदासो जायते ध्रुवम् ॥ ६८ ॥ यामादूर्धन्तु या छाया वृक्षप्रासादसम्भवा ॥ वर्जयेत्तां प्रयत्नेन यावदै प्रहरद्धयम् ।। ६९ ।। प्रथमान्तयामवज दित्रिप्रहरसम्भवा ।। छायावृक्षध्वजादीनां सदा दुःखप्रदायिनी ॥ ७ ॥ * अथ वृक्षरोपणदिवसमाह * शुक्लपक्षे तिथौ शस्तेशुक्रे चन्द्र गुरावपि । तरूणां रोपणं शस्तं ध्रुवक्षिप्रमृदूडुभिः ॥ ७१ ॥ शीम्यन्तास्तिथयः कुजार्कशनयो वाराश्च षष्ठीयुता मासः प्रौष्ठपदस्त्रिविक्रममुखं नक्षत्रषदकं तथा ॥ त्यक्त्वै तान वृष सिंहवृश्चिकघटेवङ्गेषु भद्रां विना गर्गाद्या कदलीक्षुरोपणविधिशस्तं जगुः सर्वदा ॥ ७२ ॥ ॐ इति मैथिल श्रीभानुनाथदैवज्ञविरचिते व्यवहाररत्ने गृहारम्भादिप्रकरणम् * ॥२॥ विनाहलप्रवाहायेर्ननिर्वाहः कलौ युगे ॥ चतुर्णामपिवर्णानामतस्तत्प्रथमं ब्रुवे ॥१॥ * अथ हलप्रवाह-बीजवपन-सस्यरोपण-प्रथमसस्यछेदनेषु तिथिशुद्धिमाह ® सप्तम्येकादशीचैव पञ्चमी दशमी तथा ॥ त्रयोदशी तृतीया च प्रशस्ता हलकर्मणि ॥ २॥ मृदुध्रवक्षिपचरेषु मूलमघाविशाखासहितेषु
१ वासोच्छेदः । २ एकादशी पञ्चम्याद्याः। ३ बग्नेषु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
२३
* व्यवहाररवम् , भेषु ॥ हलप्रवाहं प्रथमं विदध्यान्नीरोगमुकान्वितसौरभेयैः ॥ ३॥ विष्कुम्भवजूव्यतिपातगण्डातिगण्डमन्दारदिनं विहाय ॥ सम्पूज्यदूर्वाक्षतगंधपुष्पैर्हलं विदध्यात्कृषिकर्मकर्ता ॥ ४ ॥ हलप्रवाहवदीजवपनस्य विधिः स्मृतः ॥ रोपणे सर्वसस्यानां कर्त्तने प्रथमेऽपिच ।।५॥ * अथ नवान्नभक्षणविचारः * वृश्चिकेपूर्वभागेतु माघे वापि च फाल्गुने ।। स तिथौ शुक्लपक्षे च पंचम्यन्ते सितेतो ॥ ६॥ मृदुक्षिपचरक्षेषु सत्तनौ सत्क्षणेषुच ॥ हुत्वावनौविधानेन नवान्नं भक्षयेत्सुधीः ।। ७ ॥ अथात्रनिषेधविचारः * नवान्न नव नंदायां न प्रसुप्ते जनाईने ॥ नापराहणे न चापेर्के तुलार्के न कदाचन ॥ ८॥ न चैत्रे न त्रयोदश्यां न दिदैवेस्थिते खौ ।। न कुजार्किसिते वारे न तारासु त्रिजन्मसु ॥ ९॥ * अथ नूतनताम्बूलफलभक्षणविचारः * पुष्योत्तरादितिदिवाकरवाजिपौष्णमूलानुराधक्सुवासववैष्णवेषु ॥ वारेषु सौरिधरणीसुतवारवज्य ताम्वूलनूतनफलाद्यशनं शुभाय ॥ १०॥ ॐ अथ धान्यादिमर्दनस्थानवि१ मुफोऽण्डकोशस्तेनान्वितैर्वृषैः । २ मन्दःशनिःआरःकुजः ॥ ३ कष्णपणे पाचर्मी यावत । ४ शुमे रग्ने । ५ उत्तराषाडासु । ६ मंगलचनिशुक्र । ७ अनुगतारापा-विशाखाबस्मिन्मेवदनुराधन्तेनद्वन्दसाधुः। ८ शनिमंगोविहाय ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * चारः * प्रसन्नभूभौ पुरसन्निधाने प्रोत्तङ्गदेशेषु खलं विदध्यात् ॥ बन्ध्यप्रदेशे पथि चैव निम्ने भीरुप्रदेशे खलको न कार्यः ॥ ११ ॥ * अथ मेधि (दि)स्थापनविचारः * वटोदुम्बरनीपानां शाखोटेंवदरस्य च । शाल्मलेर्मुशलेनैव मेधि(दि)कुर्यादिचक्षणः ॥ १२॥ कपित्थविल्ववंशानां न च मेधिः(दिः) कदाचन ।। न पौषे न च रिक्तायां न कुजार्किदिने तथा ॥१३|| मृदुक्षिपचरद्धेषु खाते द्रव्यं नियुज्य च । संपूज्य धान्यवद्धानां मेदि संस्थापयेबुधः ॥ १४ ॥ * अथ कणमर्दनार्थदिवसमाह * भाग्याठमश्रतो मुले धातृमंत्रमघासु च । पौष्णेन्दः शुभाहे च धान्यानां मर्दनं शुभम् ॥ १५ ॥ * अथ बीजरक्षणदिवसमाह * रोहिणी रेवती मुलं स्वाती ह. स्तो मृग स्तथा । आषाढ़ोत्तरयुक्ता च तथा भाद्रपदा मघा ॥ १६ ॥ सस्यादिसर्वधान्यानां शुभेवारे स्थिरोद॑ये । गर्गादिमुनिभिः प्रोक्ता प्रशस्ता बीजवन्धने ॥ १७ ॥ * अथ गृहादौ धान्यादिस्थापनविचारः * रोहिण्युत्तरपुष्येषु भरणीशकनेते ॥ पौष्णार्काश्विविशाखासु हरिमित्रपुनर्वसौ १८
१ ऊपरे। २ मयस्थाने। ३ स्वार्थेऽतकः । ४ नीपः कदम्बः । ५सा (सि) होद इति प्रसिदः । ६ उत्तग्युक्ता । • स्विरलग्ने । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
२५
* व्यवहाररत्रम् * चित्रावसुमघायाञ्च जीवार्केन्दुभृगोहिने ॥ तथा तिथावरिक्तायां सस्यानां स्थापनं हितम् ॥ १९ ॥
* अथ गृहादान्यनिष्काशनविचारः * उत्तराम्बुपविशाखवासवे चन्द्रभौमगुरुशुक्रवासरे ।। गेहतो बहुतराय वृद्धये धान्यनिष्क्रमणमाह पण्डितः ॥ २० ॥ *अथ वृद्धयर्थधान्यादिप्रक्षेपदिवसमाह* श्रवणात्रयविशखाध्रवपूर्वपुनर्वसूनि ऋक्षाणि ॥ पुष्याश्विन्यौ ज्येष्ठा धनधान्यविवृद्धये कथिताः ॥ २१ ॥ * अथ धान्यादिमूल्यज्ञानमाह * रौद्राहियाम्यानिलवारुणेन्द्राण्याहुर्जघन्यानि तथा वृहन्ति ॥ध्रुवदिदैवादिति भानि नूनं समानिशेषाणि पुनर्मुनीन्द्राः ।। २२ ।। जघन्ये यदि संक्रान्ति ज्ञेयाऽन्नस्य महार्घता ।। वृ. हत्संज्ञे समघत्वं समत्वं समसंज्ञके ॥ २३ !अथ ख्यादिवारे मंक्रमणफलमाह * सूर्यारेशनिवारेषु यदा संक्रमते रविः । तदा क्रमाद्भयं विद्याद्राजपावकतस्करैः ॥ २४ ॥ सुभिक्षं क्षेममारोग्यं वारे च बुधसोमयोः ॥ नृपाः पीडन्ति पूर्वाह्ने मध्याहने तु दिजोत्तमाः । अपराहणे तु वैश्याश्च शूद्राश्चास्तमिते १ संसम्यक् अर्घामूल्यंयस्य तस्यभावस्तत्त्वंशस्तत्वमिबियावत् !! २ आर कुजः। ३ अनित्यण्यन्नाश्चुरादयइतिणिजभ.वेरूपम् । कर्मणिलट् । यगात्मनेपदाभावश्छन्दोऽनुरोधा बहुलंछन्दसी'. तिपाणिनिस्मरणात्॥
Shree Sudharnaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
२६ * व्यवहाररत्नम् . खौ ॥२६॥ पिशाचाद्याः प्रदोषेषु अर्द्धरात्र तु राक्षसाः। रात्रेस्तृतीयभागेषु पीड्यंते नटनर्तकाः ॥ २७ ॥ उषःकाले तु संक्रान्तौ हताः पाखण्डकारकाः ॥ हन्ति प्रबाजितान् सर्वान संध्याकाले न संशयः २८ * अथ पुण्यकालव्यवस्था * अर्वाक्षोड़शविज्ञ. या नाडयः पश्चाचषोड़श ॥ कालः पुण्योऽर्कसंक्रा. तौ दद्भिः परिकीर्तितः ॥ २९ ।। रजन्याः पूर्वभागे तु यदा संक्रमते रविः ॥ तदा पूर्वदिनस्यैव पराहणे पुण्यनाडिकाः ।। ३० ॥ परभागे यदा रात्रे नोः संक्रमणं भवेत् ॥ तदा परदिनस्यादौ पुण्याख्या नाडिकाः स्मृताः ।। ३१ ॥ पूर्णे निशीथकाले तु सं१ वञ्चकाः संन्यासिनः ॥ ३ एतच्च जावालशातातपीयं वचनमिहोद्धृतम् । अत्र मामकाः मंग्रहस्तोकाः । सायंसन्ध्यातिघटिका तस्यांपकरसंक्रमे । पूर्वेणि पुण्यं मध्यानादूर्ध्वमेकातिथिर्यदि॥ दिवाराच्योर्भवेत्रावसन्देहःपूर्व सम्मतः । सन्ध्याया:परतोरात्रौ संक्रमेचोत्तरेऽहनि ॥ पुण्यमुक्तं यथाशानं निबन्धेषुचमूरिभिः । गौडैकदेशिभिः सोऽर्थोऽनुमतोवस्तुतस्तुहि ॥ अर्धरात्रादधस्तस्मिन्मध्याह्स्योपरिक्रिया । उर्व संक्रमणे चोर्ध्वमुदयात्महरद्वयम् ॥ निशीथेपि तथैवाहुर्बुधाः केचिन्मनीषिणः । सिद्धान्तिनस्तूभयतोदिवसापर पुगः ॥ तत्रापि यदिपूर्वेणि संक्रमेचैकिकातिथिः । तदापूर्णार्धरात्रेऽपि तत्सत्वेनपरेऽहनि । किन्तु पूर्वेइणिमध्योहात्परमेवेतिनिर्णयः । नानागौड़निबन्धेषुसिद्धवत्कृतइत्यलम् ॥७॥ तदेतद्वर्षकृत्ये रुद्रधरीये दैतपरिशिष्टे च केशवमिश्रकृतेऽन्यत्र च मुव्यक्तं द्रष्टव्यम्॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
२७
क्रान्ति यदि जायते । तदा दिनदये पुण्यमिति प्राहु मुनीश्वराः ॥ ३२ ॥ | कर्कटस्य मृर्गस्यापि विशेषार्थो ऽस्ति संक्रमे ॥ तन्नोक्तं विस्तृतित्रासादयवहारोऽपि कुण्ठितः ॥ ३३ ॥ अथ प्रथमहट्टावासचक्रमाह रविभाच्चन्द्रनक्षत्रैः फलं ज्ञेयं शुभाशुभम् || हट्टयां चक्रमाख्यातं गर्गादिमुनिभाषितम् ॥ ३४ ॥ आसने च द्वयञ्चैव मुखे चैव द्वयं भवेत् ॥ आग्नेये चतुरोदद्यात्तथा चत्वारि नैर्ऋते ||३५|| अथ फल मस्य आसने सर्वसौख्यञ्च मुखे च भुवियातना ॥ आमेय्यामर्थनाशं च नेत्याञ्च सुखप्रदम् ॥ ३७॥ प्रत्यङ्मुखे महत्सौख्यं वायुकोणे तथोद्धसम् ।। ऐशान्यां सर्वहानिः स्यान्मध्यकोणे शुभप्रदम् ||३८|| कुंभलममपहाय साधुषु द्रव्यकर्म्मभवमृर्तिवर्त्तिषु ॥ अव्ययेषु शुभदायिषूद्रमं भार्गवे विपणिरिन्दुसंयुते ॥ ३१ ॥ * अथ क्रयविक्रयविचारः * यमाहिशक्राग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे तु शस्ताः ॥ पौष्णाविचित्राशतविष्णुवाताः क्रये हिता विक्रयणे निषिद्धाः ॥ ४० ॥ अथ द्रव्याणामृगदान प्रयोगदिवसविचारः * तीक्ष्णमिश्रश्रवोग्रैय्र्यदर्द्रव्यं दत्तं
१ मकरस्य । तथा च स्मृतौ 'त्रिंशत्कर्कटके पूर्वमा करेविंशतिः परे'ति । २ अत्र दिवतीतिशेषः । ३ उद्वासनम् । पृथक्कृतिरितियावत् । ४ द्वितीयादिस्थानेषु । ५ द्वादशभावातिरिक्तेषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
निवेशितम् ॥ प्रयुक्तञ्च विनष्टञ्च विष्टयांपाते च नाप्यते ॥ ४१ ॥ नकुजार्के न संक्रान्तौ न वृद्धौन करक्षके ।। ऋणं विपश्चिता ग्राह्यं न देयं बुधवासरे।४२ स्वात्यादित्यद्भिदेवेषु मृदुपुष्यश्रुतित्रये ॥ सुताष्टधमर्मसंशुद्ध चरे कुर्याद्धनक्रियाम् ॥ ४३ ॥ अथ गवां क्रयविक्रयादिविचारः ॐ क्षिप्र शाके धनिष्ठायां द्विदेवे वारुणेऽपि च ॥अदित्यां पौष्णभे शस्तौ गवा श्व क्रयविक्रयौ ॥ ४४ ।। प्रजेशचित्रश्रवणोत्तरासु चतुर्दशीदर्शदिनाष्टमीषु ॥ गवान्न कुर्यात्क्रयविक्रयञ्चस्थानंप्रवेशं गमनं कथञ्चित् ॥ ४५ ॥ यदुक्तं गोक्रियाया ञ्च तिथिवासरभादिकम् ॥ तदेवाजमहिष्यादेः प्रक्रियायां शुभाशुभम् ।। ४६ ॥ ॐ अथ वाजिनां क्रयविक्रयादिदिवसमाह 8 क्षिप्रान्त्यवसुचान्द्रेषु स्वात्यादित्यजळेषु च ।। विरिक्तोरदिने प्रो. क्तं वाजिकृत्यं मनीषिभिः ॥ ४७ ॥ तिष्याश्विधातृकरसौम्यमघानुराधापौष्णोत्तरादि तिमरुस्त्रयवैष्णवेषु ॥ वागीशशुक्रशशिसौम्यदिने सुलमे रिक्तां विहाय निगदन्ति गजाय॑कार्यम् ॥ ४८॥ * अ
१ भद्रायां. व्यतीपाते च । २हस्ते ३ विदुषा ४ क्रयविक्रयरूपायाम् । ५ आरः कुजः ६ गजाख्यस्यपक्षो कार्यक्रयविक्रयादि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
२९ थाश्वादियानारोहरणदिवसमाह * जीवेन्दुसौम्याकसिते च वारे पौष्णाश्विचित्रानिलवासुदेवे ॥ हस्तेऽम्बुपुष्ये श्रवसीन्दुशुद्धे आरोहणं वाजिरभेका नाम् ॥४९॥ * अथ गजदंतच्छेदन(सजना)दिवस. माह विष्ण्येषु वैष्णवाश्विनितिष्यधनादित्यहस्तचि. त्रासु ।। सुतिथौ शुभवासरेषु च दंतच्छेदश्च दन्तिनामुक्तः॥५०॥ भौमार्कजयोर्वारे दिवसपतौ गुरुगृहे हरौ सुप्ते॥पक्षे सिते निशायां दिरदानां कल्पना नेष्टा। ५१। * अथ मंत्रग्रहणसमयमाह * चैत्रे दुःखाय दीक्षा स्यादैशाखे सर्वसिद्धिदा ॥ ज्येष्ठे मृत्युपदा सा स्यादाषाढे बन्धुनाशिनी ॥ ५२ ॥ श्रावणे पुत्रदा नृणां नभेस्ये दुःखदा स्मृता ॥ आश्विने सर्वसिद्धयै स्याकार्तिके ज्ञानसिद्धिदा ॥ ५३॥ शुभदा मार्गशीर्षेच पौषे ज्ञानविनाशिनी ॥ माघे मेधाविवृद्धिः स्याफाल्गुने विजयप्रदा ॥ ५४ ॥ कृष्णपक्षे न क१ इमोहस्ती २ नक्षत्रेषु । "धिष्ण्यंस्थानेगृहेमेजना"वित्यमरः ॥ ३ "कल्पनासज्जनासमे" इत्यमरः । ४ "मन्त्रारम्भस्तुचैत्रेस्यात्समस्तपुरुषार्षद " इतित्वन्यत्र तदेतद्रोपाळमंत्रविषय, गौतम्ये उक्तत्वात् एवमापाडे निषेधोऽपि श्रीविषातिरिक्तविषयस्तत्र “ज्यैष्ठे मृत्युपदाचैव आषाढ़े धनसंपद" इति योगिनीहृदये उक्तत्त्वा ॥ ५ मारे।
Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
३०
* व्यवहाररत्नम् *
ल्याणं वाञ्छित प्रतिबंधकृत् ॥ शुक्ले वाञ्छित सिद्धिः स्यादद्रव्यलाभः शुभप्रदः ॥ ५५ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी तथा ॥ दशम्येकादशी चैव द्वादशी च तथैवच ।। ५६ ।। एता अति प्रशस्ताः क्षाग्रहणकर्मणि ॥ षष्ठी च नवमी चैव तथाचान्याधमास्मृताः'।। ५७ ॥ अथ नक्षत्रशुद्धिः
स्थिरर्क्षे मृगशीर्षे च तथा चित्रानुराधयोः ॥ पौष्णेच वसुभे चैव दीक्षाकर्मप्रशस्यते ॥ ५८॥ अथात्रवारादिनियमः कुजार्कजो परित्यज्य सुमूहर्ते शुभोदये || ताराचन्द्रानुकूळे च मन्त्रग्रहणमुच्यते ॥ ५९ ॥ चन्द्रसूर्य्यग्रहे चैव सिद्धिक्षेत्रे सुरालये । प्रोक्तमेतत्तु दीक्षायां सुधीभित्रैव चिंतयेत् ॥ ६०॥ अथ मैत्रीकरणदिवसमाह पुष्येंदु मित्रभाग्येषु द्वादश्यां शुभवासरे ॥ अष्टम्यां वा स्थिर लग्ने मैत्रीकरणमुत्तमम् ॥ ६१ ॥ * इति मैथिल श्री भानुनाथदेवज्ञविरचिते व्यव हार - रत्ने कृष्यादिप्रकरणम् || ३ || ॐ गृहस्थानां परो धर्मः पाणिग्रहणमेव च ॥ तस्मात् तत्समयः स्वीबदेश रीत्योच्यतेऽधुना || १ || द्वितीया दशमी चैव १ अत् " अस्वाध्यायान्विवर्जयेत्” इति आगमकल्पद्रुमेऽभिधानादनध्यायदिने दीक्षा निषिद्धा ॥ तथाच ततैव " मौनीबन्धोक्तबत्सर्वे दीक्षाकाले विचिन्तयेत् । स्थिरमे मौखिमे चैव दीक्षा कार्याशुभोदये " इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * तृतीयैकादशी तथा ॥ पंचमी सप्तमीचैव प्रशस्तोद्वाहकर्मणि ॥ २॥ वर्जनीया कुहू रिक्ता शेषास्तु मध्यमाःस्मृताः । कुजार्कशनिवाराश्च परित्याज्याः प्रयलतः॥३॥ वारखेलां च भद्रां च मासान्तदिवसानिच ।। दग्धातिथिं च भान्तं च यत्नतः परिवर्जयेत् ॥ ४॥ जन्मक्षपुष्यनक्षत्रं ग्रहोत्पातयुतं दिनम् ॥ षट्काष्टकं च दम्पत्यो रुदाहे संत्यजेद्बुधः ॥ ५॥ याम्यायने विमार्गे च परित्यज्य विचक्षणैः ॥ सौम्यायने विचैत्रे तु प्रकुर्यात् पाणिपीड़नम् ॥ ६॥ रोहिण्युत्तररेवत्यो मुलं स्वाती मृगों मघा ।। अनुराधा च हस्तश्च विवाहे मंगलप्रदाः ॥७॥ कन्यामिथुनमीनेषु वृषचापतुला सु च ।। उदाहः सुप्रशस्तः स्यादिति प्राह पराशरः ।। अथ गणविचारः * हस्तः पुष्यः श्रुतिः स्वाती मृगः पौष्णः पुनर्वसू । अनुराधाश्विनीचैव कथितो देवतागणः ॥९॥ त्रिपूर्वा व्युत्तराप्याा रोहिणी भरणी तथा ॥ मनुष्याख्यो गणः प्रोक्तो ज्योतिश्शास्त्रविशारदैः ।। १० । मघाश्लेषा विशाखा च कृत्तिका शततारकाः ॥ चित्राज्येष्ठा धनिष्ठा च मुलं रक्षोगणः स्मृतः ॥११॥ स्वगणे परमा प्रीति मध्यमा देवमर्त्ययोः । मर्त्यराक्षसयोर्मृत्युः कलहो देवरक्षसोः ॥१२॥
लग्नेषु इतिशेषः । २ उत्तरायणे। ३ शतभिषा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
* व्यवहाररत्नत् * अथ वर्णविचारः * झपालिकर्कटाविप्राः क्षत्रोमेषो हरि र्द्धनुः । वृषः कन्या मृगो वैश्यः शूद्रो युग्मं तुला घटः ।। १३ ।। वरस्य वर्णतः कन्या नाधिका शुभदा स्मृता । समा च मध्यमा ज्ञेया नीचवर्णा सदाऽशुभा ॥१४॥ अथ योनिविचारः ॐ अश्विनी शततारा च वाजियोनिः स्मृता बुधैः । तथैव भरणी पौष्णो गजयोनिर्विधीयते ।। १५ ।। पुष्यः कृशानुः छागाख्यौ नागाख्यौ रोहिणीमृगौ । आ मूलमपिश्वानौ मूषकः फाल्गुनी मघा ॥ १६ ॥ मार्जारोऽदितिस्श्लेषा गोजाति रुत्तरात्रयम् । लुलायौ स्वातिहस्तौ च ज्येष्ठामैत्रौ मृ. गाभिधौ ।। १७ । चित्रा दिदैवतेव्याघ्रौ श्रुत्याषाढौच मर्कटौ । पू-भा धनिष्ठा सिंहाख्यौ नकुलश्चाभिजिस्मृतः ॥ १८ ॥ आसांप्रोक्तभयोनीनां मित्रता शत्रुतापिच । चिंतनीया विवाहेषु लौकिकव्यवहारतः ॥१९|| *अथ वधूप्रवेशविचारः विवाहतः षोड़शवासरान्तरं समाद्रि पचांकदिने प्रशस्तः । बधूप्रवेशो विषमेऽहि मासे संवत्सरेवापि तदग्रतः स्यात् ॥२०॥ हस्तत्रये ब्रह्मयुगे मघायां पुष्ये धनिष्ठाश्रवणोत्तरेषु । मूलानुराधादयरेवतीषु स्थिरेषुलग्नेषु वधूप्रवेशः ॥ २१ ॥ जीवेन्दुशुक्रेषु शनै १ क्षतोनाशात्रायतेइतिक्षत्रः क्षतिपः। २ महिषौ । ३ षोडशदिवसावधि । ४ मम-गतम-पंचम-नवम-दिने । ५ षोडशवासरानन्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * श्वरेच वधूप्रवेशः शुभदोनराणाम् । षष्ठ्यष्टमी विष्णुयुता च रिक्तासदानिषिद्धा बुधवासरश्च ।।२२।। न शुक्रदोषो नच सूर्य्यदोषः ताराबलं नेन्दुबलं न योज्यम् । उद्घाहिताया नवकन्यकायाः प्रोक्ते दिनादौ किल कोविदेन ।।२३।। प्रयाणोक्ते प्रयाणः स्यात् प्रवेशोक्ते प्रवेशकः । सुन्दरीशर्मगीतेन वाद्येन सह शोभनः ॥२४॥ वसेतां दम्पती तत्र वंशनागादिचित्रिते । स्थाननिवृत्तमथुन्यो यावद्रात्रिचतुष्टयम् ॥ २५ ॥ विवाहात् प्रथमे पौषे चाषाढ़े चाधिमासके । श्वश्रूगेहेवसेन्नस्त्री चैत्रेतातगृहेतथा ॥२६॥ *अथ दिरागमनादिविचारः *
ओजे सम्बत्सरे वध्वा द्विरागमनकर्मच । घटालिमेषगे सूर्येयङ्कागेषु शुभं स्मृतम् ॥२७॥ मृदुध्रुवक्षिप्रचरेऽपि मूले तिथौ गमोक्ते शुभवासरे च । वीज्यशुद्धे समये वधूनां द्विशगमः शुक्लदले प्रशस्तः ॥२८॥ दक्षिणः सं. मुखः शुक्रो द्विरागमन एवहि । दम्पत्योः सौख्यवृद्ध्यथं त्यक्तव्यः सर्वदाबुधैः ॥ २९ ॥ वत्यादि मृगान्तं च यावत तिष्ठति चंद्रमाः। तावत् शुक्रो भवेदन्धःसंमुखो दक्षिणोऽपि सन् ।। ३० ।। उदयति दिशि यस्यां याति यत्र भूमातवा। विचरति च भचक्रे येषु दिग्दारभेषु ।। त्रिविधमिह सितस्य प्रोच्यते संमुखत्वम् । मुनिभिरु१ कर्मण्यत्रध्यमत्ययः । मिथुनयोःकर्ममैथुन्यम् । २ विषमे। ३ द्वितीय-नवम-लग्नेषु । ४ भ्रमणपशात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * दय एव त्यज्यते तत्र यत्नात् ॥३१।। काश्यपेषु वशिप्ठेषु भृग्वत्र्यांगिरसेषुच॥ भारद्वाजेषु वात्सेषु प्रति शु. कोनदुष्यति।।३२॥ पृष्ठेज्ञः संमुखः शुक्रो न दोषःशुक्र संमुखे । संमुखेज्ञः सिते पृष्ठे दोषहन्ता न को भवेत् ॥३३। पित्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् । पत्युः शुद्धिन भवति रवेः संमुखो वापि शुक्रः
शस्तेलग्ने गुणवपि तिथौ चंदतारानुकूळे स्त्रीणांया. त्रा भवति सफला सेवितुं स्वामिवेस्म ॥३४॥ सितम. श्वं सितं वस्त्रं हेममौक्तिकसंयुतम् । यत्नात् दिजातये दद्यात् प्रतिशुक्रप्रशान्तये ॥३५॥ दैत्यमन्त्री दिवादर्शी उशनाभार्गवः कविः । श्वेतोऽथ कुण्डली कायो वीथीमार्गगतस्तथा ॥३६।। एतोनि भृगुनामानि यः कीर्तयति नित्यशः । प्रतिशुक्रो न तस्यास्ति लक्ष्मीमायुश्च विन्दति ॥३७॥ अथ नवीनशय्याद्यारोहण दिवसमाह * मैत्रेन्दुपोष्णपितृभादितिवाजिचित्रा१ एषुगोतेषु ( एतद्गोनूभवेषुवरेषु ) २ कोब्रह्मापि न भवेत् ॥ ३ यद्यपि द्विरागमे (गृहकरणे ) पत्यूरविशुद्धिरपेक्षिताऽथचसमय शुद्धिरपि । यथाहु सिंहठक्कुरा रत्नमालायाम् 'उपनयनं गोदानं पाणिग्रहणं गृहमवेशश्च । (गृहप्रवेशगमनानि) अस्तमितेषुनकुर्यात्सुरुगुरुभृगुपुतूचन्द्रेषु' । इति । एतेनकृष्णपक्षोऽप्यत् (द्वि.ग.) निषिद्धएव । एवं 'रविशुद्धौगृहकरणमि' तिच तथाप्युक्तकारणरसादिमेदोषाअतोपेक्षणीयाः ॥ तत्प्रतिशुक्रदोषोऽभ्यहितइतितछांतिमाह-सितमित्यादि ३२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
हस्तोत्तरात्रयहरीज्यविधातृभानि । एतेषु भेषु शयना सनपादुकादिसम्भोगकार्यमुदितं मुनिभिःशुभाहे ३८ * अथोदर्तनादिविचारमाह * उद्धर्तनविधानं च स्त्रियो वा पुरुषस्यवा । दशम्यां च त्रयोदश्यां द्वितीया यां विवर्जयेत् ॥३९॥ *अथ वस्त्रप्रक्षालनविचार शनिभौमदिने श्राद्धे कुहूषष्ठीनिरंशके ।। वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥४०॥ अथ तैलाभ्यं गविचारः खौ गुरौ भृगौ भौमे षष्ठां संक्रान्तिवासरे । चित्रावैष्णवहस्तेषु तैलाभ्यंगं न कारयेत् ॥४१॥ * अथ तैलाभ्यंगे निषिद्धवाराणां प्रतीकारमाह * रवौ पुष्पं गुरौ दूर्वा भूमि भूमिजवासरे ॥ भार्गवे गोमयं दद्योत्तैलदोषोपशान्तये ॥४२|| सार्षपं सघृतं वापि यत्तैलं पुष्पवासितम् ।। अदुष्टं पक्वतैलं च स्नानाभ्यंगे च नित्यशः॥४३।। *अथपुंसांवस्त्रधारणदिवसमाह ब्रह्मानुराधवसुपुष्यविशाखहस्तचित्रोत्तराश्विपवनादितिरेवतीषु ॥ जन्मत्रंजीवबुधशुक्रदिनोत्सवादोधार्यनवं वसनमीश्वरविप्रतुष्ट्या ।। ४४ ।। * अथ पुंसां. भूषणपरिधानदिवसमाह * बुधगुरुसितवारे त्यक्तरिक्तातिथौ च पितृकरवसुचित्रामैत्रपुष्योत्तरेषु ।। रजतकनकरत्नं शंखदन्तप्रवालम् शुभदमिहसमस्तं धार्य
१ अत्रसाधनमुक्तमधस्तात् ॥ (२३पृ.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
३६
* व्यवहाररत्नम् *
माणनराणाम् ॥ ४५ ॥ अथ स्त्रीणांवस्त्रपरिधानदिवसमाह * धनिष्ठारेवतीचैव तथाहस्तादिपंचकम् ॥ अश्विनीगुरुशुकाभ्यां स्त्रीणां वस्त्रस्यधारणं ॥ ४६ ॥ चित्रादित्याश्विनीमैत्र
अथसूचीकर्म्मदिवसमाह* श्रविष्टासु शुभेदिने || सूचीकर्म्मविधानंच शुभं प्रोक्तंमनीषिभिः ॥ ४७ ॥ अथ स्त्रीणां भूषणपरिधान दिवसमाह * नाशत्यपौष्णवसुभे करपंचकेच मार्त्तण्ड भौमगुरुदानव मंत्रिवारे ॥ लाक्षासुवर्णमणिविद्रुमशंखदन्तरक्ताम्बराणि विभृयात्प्रमदागणश्च ॥ ४८ ॥ * अथ निषिद्धदिवसमाह* प्रजापतेर्भेतिसृषूत्तरासुपुनर्वसोश्चद्वितयेनदध्यात् ॥ प्रवाल रक्ताम्बरहेमशंखान् भर्तुर्य्यदीक्षेदवला युरिष्टम् ।। ४९ ।। * श्रथाद्यपाकारम्भमैथुन कर्म्मणांदिवसमाह अष्टम्यामपिसंकान्तौ तथैव रविवासरे | मत्स्यमांसक्रिया त्याज्या दर्श मैथुन कर्म्मच ॥ ५० ॥ * अथ स्त्रीणांकेशबन्धनदिवसमाह ध्रुवमृदुलघुवर्गे विष्णुमूलानिलर्क्षे शशिशनिदिनवज्यै गोद्विदेदोदयेषु ।। उपचयगतपापे केन्द्रकोणेचसौम्ये सुतिथिकरणयोगे वालबन्धः शुभेन्दौ ।। ५१ । १ उपलक्षितमेतन्नक्षतू जातम् २ अधिकरणेऽतल्युद्धार्यते स्मिन्निति । ३ धनिष्ठासु । ४ अस्य नदध्यादित्यनेनान्वयः । ५ अशनम् । ६ नवमद्वितीयग्नेषु ।
*
७ बहुब्रीहिः सप्तम्यर्थे । शुभइन्दुर्यस्मिन्निति ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * इति मैथिल श्रीभानुनाथदैवज्ञविरचिते व्यवहाररत्ने विवाहादिप्रकरणम् ॥ ४ ॥ * रजोमूलःपुत्रो भवति समया धीनमपि तद्रजस्तस्मात्तस्यप्रथितवचनालोकनतया । मयाप्यारब्धेयं समयरचनानिन्द्यशुभयोर्य्यतः पुत्रेणैवप्रभतिसुखंस्वर्गसदृशम् ॥१॥ यदाद्यरजोदर्शनं मार्गशीर्षेसवैशाखमासेतथा श्रावणेच । तपस्ये च माघेभवेदंगनानां वरिष्ठं तदन्येषु मासेषु निन्द्यम् ॥२॥ शुक्लपक्षे शुभे वारे सत्तिथो मत्तनो दिवा । श्रुतित्रयेमृदुक्षिप्रध्रुवस्वातौ शुभंस्मृतम् ॥ ३॥ अथ प्रथम? परिधानवस्त्रफलम् शुभगा श्वेतवस्त्रा स्याद्रोगिणी रक्तवाससा । नीलवस्त्रधरा नारी विधवा कुलटापिच ॥४॥ भोगिनी पीतवस्त्राच मुभगा लोमवत्रिणी । कृष्णेतुविधवानारी सुभगाच विवत्रिणी ।।५।। दुर्भगा जीर्णवस्त्राच नव्यवस्नेतु पुत्रिणी । आलोहिते भवेद्वन्ध्या ऋतौ वस्त्रफलं स्मृतम् ।। ६ । अथ वेलाफलम् ॐ प्रातः कालेजः स्त्रीणां प्रथमं शोकवर्द्धनम् । मध्याह्वेच धन प्राप्तिरपराहणेच मध्यमम् ॥ ७ !! पूर्वगत्रे सुखावाप्तिमध्यरात्रेधनक्षयः । तथैवापररात्रेच प्रथमर्तुफलंस्मृतम् ॥८।। सन्ध्ययोरुभयोर्वेश्या दु. भंगा सर्वसंधिषु । तथाभद्रासु निद्रासु ग्रहणे संक्रमेषु १ उपलक्षणेतृतीया। २ लोमवस्त्रविद्यतेयस्याइतिमत्वइनिः । डीप् ३ तिथ्यादिन्धिकालेषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
३८ * व्यवहाररत्नम् * व ॥९॥ * अथ शोणितवर्णफलम् के शशशो. णितसंकाशेऽथवालक्तकसन्निभे । पुत्र कन्याप्रसूतिः स्यानीलेतुस्यान्मृतप्रजा ॥ १० ॥ सुभगा पुत्रप्तंयुक्ता शुक्लवर्णेसदार्त्तवे । पीतेच स्वैरिणी प्रोक्ता काकवंध्या च पांडुरे ॥ ११॥ ® अथ स्थानफलम् * गृहमध्ये मुखावाप्तिर्वहिर्देशे वियोगिनी । शय्यायांसुखदा भूमाबनेकापत्यसन्निधिः ॥ १२॥ देवांगणेपुत्रहानिर्गवां स्थानेऽन्यवेश्मनि । देहल्यांवापितुगैहेनिन्दितंप्रथमार्त्तवम् ॥ १३ ॥ ॐ अथ स्नानविचारः ।। रजः पाताचतुर्थेति स्त्रिया सुभगयासह । स्नायादवश्यंतिथ्यक्षवारादीनावलोकयेत् ॥१४॥ ॐ अथ गर्भाधानविचार* स्त्रीणामृतुर्भवति षोड़शवासराणि तत्रादितः परिहरेच निशाश्चतस्रः । युग्मासुरात्रिषु नरा विषमासु नार्यः कुर्यानिषेकैमथतास्वपि पर्ववय॑म् ॥ १५ ॥ चतुई१ यावत् । तथा च योगियाज्ञवल्क्यः । षोड़शर्तुनिशा; स्त्रीणां तस्मिन्युग्मामुसंविशेन् । ब्रह्मचार्येवपर्वाण्या द्याश्चतस्रश्ववर्जयेत् । इति । स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितःकालऋतुः । म च रजोदर्शनदिवसादारभ्यषोड़शाहोरात्रस्तस्मिनृतौयुग्मा मुसमाहरात्रिषु । रात्रिग्रहणादिवाप्रतिषेधः । संविशेत् । गच्छेत्पुत्रार्थमिति शेषः । युग्मासु इतिबहुवचनं समुच्चया थमतश्चैकस्मिन्नपिऋतौ अप्रतिषिद्धामुयुग्मासुमर्वासुरात्रिषुगच्छेत् एवं गच्छन्ब्रह्मचार्येवभवति । अतोयब्रह्मचर्यश्राद्धादौचोदितं तत्र गच्छतोऽपिनब्रह्मचर्य स्खलनदोषास्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम *
श्यष्टमीचैव अमावास्याथ पूर्णिमा । पर्वाण्येतानिराजेन्द्र रविनंक्रांतिरेवच ॥१६॥ रेवती च मघांमूलं पित्रोः श्राद्धदिनन्तथा । दिवाच परिघाद्यर्द्ध गर्भाधानेपरि. त्यजेत् ॥ १७ ॥ * अथ विहितदिनादिविचारः ** वासराः पुत्रदागर्भेकुजार्कगुवोध्रुवम् । कन्यादौभृगुशीतांशक्लीबदौ शनिचन्द्रजौ ॥१८॥ ॐ अथ तिथिविचारः * नन्दाभद्रास्मृतापुंमिस्त्रीषुपूर्णाजयास्मृता। ऋक्तानपुंसके ज्ञेयातस्मात्तापरिवर्जयेत् ।। १९ ।। * अथात्र नक्षत्रविचारः * पुष्यार्कचन्द्रशिवमूलपुनवसूश्च आषाढयुग्महरिभाद्रपदद्वयंच । एतानि - सिकथितानि शुभानि भानि अन्येषु गर्भपतनादिभयानि भेषु ॥२०॥ अथ पुंसवनम * मासेद्वितीये. प्यथवा तृतीये पुन्नामधेये ग्रहऋक्षचक्रे । अक्षीणचन्द्रे कुन भानुजीवे वारे शुभंपुंसवनादि कर्म ॥ २१ ॥ ॐ अथ सीमन्तकर्म मासेशे प्रबलेशुभेक्षितविधौ मासेऽथ षष्ठेऽष्टमे । मैत्रपुंसवनोदितक्षसहिते रिक्तावि. हीनेतिथौ । सीमन्तोन्नयने मृगाजरहिते लग्नेनवांशोदये । योज्यं पुंसवनोदितं यदपरं तत्सर्वमत्रापिच ॥२२॥ अथ गर्भाधानसमयात्पतिमासं मासाधिपकथनपूर्वकं गर्भस्थस्यावयवलक्षणमाह #3 आद्यस्य मासस्यभृगर्विनेता तस्मिन् भवेच्छोणितशुक्रयोगः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
तद्रूपचेष्टाबलहानिदीप्त्या गर्भस्यवाच्यं सकलंजनन्याम् ॥ २३ ॥ द्वितीयमासाधिपतिः कुजश्चतस्मिन् घनंतस्यभवेत्समन्तात् । जीवस्तृतीयस्यकरांघ्रिवक्त्रग्रीवादिकंतत्रभवेत्समग्रम् ॥ २४ ।। सूर्यश्चतुर्थस्यपतिः प्रदिष्ठोह्यस्थीनि तत्रप्रभवन्तिपुंसाम् । मजाच मेदश्च समांसरक्तंव्यक्तिस्समायातिविभागतश्च ।। २५ ॥ तस्मिन् ससौरिः किलपंचमस्यपतिः समत्वक्कृतिमातनोति । प्राप्नोतिपुष्टिं विविधांचगर्भोव्यक्तं समागच्छतिकायजातम् ॥ २६ ॥ षष्ठस्यचन्द्रो विभुतामुपैतिरोमाणितत्रप्रभवन्तिगात्रे । रदाश्चजिह्वामहरप्रभावेगा सरंध्रप्रभवेचतस्मिन् ॥२७॥ स्याचन्द्रसूनुः किलसप्तमस्यतस्मिन् स्मृतिः स्यात्सततंनराणाम् । पंचेन्द्रियत्वं च विवेकताच कोऽहंकुतोऽत्राश्रयमभ्युपेतः ॥२८|| लमाधिनाथस्त्वथवाष्टमस्यमासस्यतस्मिन्प्रवराबुभुक्षा । भवेन्मनुष्यस्य ततः सुतृप्तिर्भुक्तेजनन्यारसभावसंगात् ।। २९ ।। नक्षत्रनाथोनवमस्यनाथस्तस्मिनविरक्तिर्विविधानराणाम् । गर्भाश्रयाहुःखमनन्तमेकं कृतंस्मृतं पूर्वशुभाशुभस्य ॥ ३०॥ दिवाकरस्तद्दशमाधिनाथस्तस्मिन्प्रदिष्टः प्रभवोनराणाम् । तस्मिन्यदास्याव्ययगः शशांकस्त्वाधानलमाजननन्तदैव ॥ ३१ ॥ * अथ सूतिकागृहनिर्माणप्रवेशकालावाह * प्रसवार्थ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् . गृहंकु-ददित्यांशुभवासरे। रोहिण्यांश्रवणायांचप्रवेशस्तत्रकीर्तितः।।३२॥ अथप्रसूतीस्नानदिवसमाह मैत्राश्विध्रवहस्तेषुस्वातौपौष्णाभिधेऽपिच । कुजार्केज्यदिनेष्वेवसूतीस्नानंशुभंस्मृतम् ॥ ३३ ॥ मिश्राभत्रितयेमूलेतक्षश्रुतिमघान्तके । वसुषड्रविरिक्तायां मूतीस्नानं विवर्जयेत ॥३४॥ * अथ शिशोर्मातुः स्तनपानदिवसमाइ * रिक्ताभौम परित्यज्य विष्टिं पातंसवैधृतिम् । मृदुधवक्षिप्रभेषुस्तनपानंहितंशिशोः ॥३५॥ * अथ मासपूर्तीसूतीजलपूजनदिवसमाह* नन्दासुपूर्णासुजयाज्ञचन्द्रजीवे च हस्तेश्रवणे मृगेच । दित्यद्धयेस्त्रीजलपूजनंच कुर्याच्छिशूनांचिरजीवनाय ॥ ३६ ।। * अथ शिशूनांपालनाशयन दिवसमाह * जीवेन्दुशुक्र शशिपुष्यपौष्णध्वेषुपौ. ष्णत्रितयेकरेच । दित्यश्वभेपक्षसितेतरेच स्यात्पालनायां शयनं शिशोः सत् ॥ ३७॥ * अथ शिशो - मकरणमाह * ध्रवमृदुचरवर्गे वाजिहस्तासमेते । क्ष. यमुदयमथैषांसत्सुकेन्द्रस्थितेषु ॥ रविशिवमितवारे तत्कुलाचारतोवा । शुभदिनतिथियोगेनामकुर्यात्प्रशस्तम् ॥ ३८ ॥ शान्तंब्राह्मणस्योक्तं वान्तं क्षत्रियस्यच ॥ गुप्तदासान्तकत्रामप्रशस्तंवैश्यशूद्रयोः ॥३९॥ देव्यन्तं द्विजकन्यानां शूद्रायांनविधिः स्मृतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * नामंगल्यं च तत्रापि नाम कुर्यादिचक्षणः ॥४०॥ ओजाक्षरंसदास्त्रीणां पुरुषस्य समाक्षरम् । दीर्घमक्षरमस्पष्ठं यत्नतोवर्जयेत्सुधीः ।। ४१ ॥ अथ दोलाद्यारोहरणम् दोलागेहेऽर्कभात्पंच शरपञ्चेषुसप्तमः।। नैरुज्यंमरणकाश्यव्याधिः मौख्यं क्रमाच्छिशोः । ४२।। धृतिभूपार्कदिग्दन्तप्रमिते शुभवासरे । मृदुक्षिप्रध्रवर्तेषुदोलारूढिः शुभास्मृता ॥ ४३ ॥ अथ ताम्बूलदानदिवसमाह * चरध्रवमृदुक्षिप्रसद्वारेसत्तिथौसुधीः । सार्द्धमासद्धयेदद्यात्ताम्बूलंप्रथमंशिशोः ॥ ४४ ।। * अथ गृहान्निष्क्रमणदिवसमाह * गमोक्तममयेकु-च्छिशोन्निष्क्रमणं गृहात । चतुर्थे मासिसूर्य्याद्यैर्दादशाहेपिजन्मतः ।। ४५ ।। * अथ शिशूनां भूम्युपवेशनम् * पृथ्वींवराईविधिवत् प्रपूज्य शुद्धेकुजेपंचममासिवालम् । क्षिप्रधवेसतिथिवासराये निवेशयेत्कौ कटिसूत्रवद्धम् ॥ ४६ ॥ अथान्नप्राशनम् * षष्ठादियुग्ममासेषु शिशूनामन्नभोज नम् । कन्यानांपंचमान्मासादयुग्मेभोजनहितम् ॥ ४७॥ द्वितीयाचततीयाच पंचमीदशमीतथा । त्रयोदशीशिशोरन्नप्रासनेतिशुभास्मृता ॥ १८॥ शनिभौमदिनंत्यत्कामृदुक्षिपचरभ्रवे ।गोकन्यायुग्ममीनांगे शिशुरद्यात्सितेदळे ॥ ४९ ॥ अथ शिशोराद्य१ पृथिव्याम।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
४३
क्षौरमाह * सुरासुरगुरोः शुद्धिर्वेदोक्तप्रक्रियापिच । शिशूनांप्रथमक्षौगेचिन्तनीयानकुत्रचित् । ५० ।। तृतीयाद्वषमेवरेत्यक्तचैत्रोत्तरायणे । सतिथौशुभवा. रेच क्षौरमायंहितंशिशोः ।। ५१ ।। शाक्रोपेतेविमैत्रेच मृदुक्षिप्रचरक्षके । क्षौरमाद्यशिशूनांसज्जन्ममामादिकं विना ॥५२॥ ॐ अथनित्यशोरविधिः ॐ क्षौम्भार्गववासरे शुभकरंवारेऽथ जीवस्यच । कर्तव्यंबुधसोमयो. रतिशयं भूतातिरिक्तेतिौ ॥ भुक्ताभ्यक्तनिरासनैश्च समरग्रामान्तरपस्थितैः। स्नातैन्!नवमेऽहनीतिविबुधाः संध्योन्निशायांजगुः ।। ५३ ।। * अथाद्यश्मश्रुकर्म * षष्ठयष्टमीञ्चतुर्थीचमिनीवालींचतुईशीम् । नवमींचार्कमन्दरानश्मश्रुकर्मणिवर्जयत्।।५४।। * अथ कर्णवेधः * नोजन्मेन्दुभमासमूर्यविजमाजाहयाम्यायने शस्तेऽर्केलघुविष्णुयुग्ममृदुभस्वा. त्युत्तरादित्यभैः । सौम्यस्त्र्यायत्रिकोणकण्टकगतैःपापैस्त्रिलाभारिंगरोजाब्दे श्रुतिवेध इज्यसितभे लग्ने तु काले शुभे।।५५:: * अथाक्षरारम्भः गणेशंगरुड़ेशं च वाणीलक्ष्मीप्रपूज्यच । सौम्यायनेशुभेकालेस्वाध्याय पंचमाब्दकः ॥ ५६ ।। मृदुक्षिप्रश्रुतौस्वातौ मित्रःशिवभावये । चरोनाङ्गेशुभे वारे गृहणीयाकठिनीशिशुः १ सन्धिकालयोरुभयोः सन्ध्ययोरितियावत् ॥ २ अमावास्यायाम् । ३ रवि-शनि-कुजान । ४ एकादश-नवम-पञ्चम-षष्ठस्थानस्थैः । ५ तृतीयै कादश-पष्ठस्थैः । ६ विषमाब्दे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
४४ * व्यवहाररत्नम् * ॥ ५७ ॥ * अथोपनयनदि वसमाह * चौलादिकंचतुः कर्म युगपन्मैथिळेषुच । तत्रोपनयनं श्रेष्ठं तस्मात्तत्प्रक्रियोच्यते ॥ ५८ ॥ गर्भाष्टमेऽष्टमेवाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशेमौंजीवंधनंदादशे वशः । ५९॥ अथ व्रात्यकालविचार* आषोड़शाब्दादिप्रस्यसावित्रीपतनंभवेत् । द्वाविंशतेस्तथाराज्ञश्चतुर्विंशतितोविशः ॥६०॥ * अथ गुरुशुद्धिः श्रेष्ठोगुरुस्त्रिकोणायद्विसप्तस्थानसंस्थितः ।। रिष्फोष्टतुर्यगंहित्वामध्यमोऽन्येषुवेश्मसु ॥६१॥ आये तृतीयभवनेरिपुरन्ध्रयोर्वादुःखंकरोतिनियतंविपदंचजीवः । अन्त्यंचतुर्थदशमंप्रवदन्तिमध्यक्षेमंकरोतिनियनं परिशेषराशौ ॥ ६२ ॥ ॐ अथानिष्टगुरुप्रतीकारमाह स्वोचस्वभेस्वमैत्रेवास्वांशेवर्गोत्तमेगुरुः । रिष्फाष्टतुर्य्य गोपीष्टोनीचारिस्थः शुभोप्यसत् ।। ६३ ॥ * अथरविशुद्धिविचारः ॐ श्रेष्टोरविस्त्रिदशलाभविपक्षसंस्थो मध्योद्विपंचमगतोनवमेतथैव । जन्माष्टसप्तहिकांत्य विनाशकारीसद्भिस्त्रिधानिगदिता रविशुद्धिरेषा ॥६४॥ * अथपासशुद्धिः १ नंकादिकंसमारभ्ययावत्र्यं. शः शुचेरपि । तावदेवोपनीतिः स्यादटूनामितिकी१ नवम पञ्चमद्वादशद्वितीयसप्तमस्थानस्थः । २ रिष्फोद्वादशः । ३ षष्ठ-नवपयोः । ४ एकादश-षष्ठस्थः । ५ चतुर्थस्थानहिबुकम् । ६ मकरादिकम् । ७ आषाढस्यापि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * तिता ॥ ६४ ॥ मार्गेमासितथाज्यैष्ठे चौरं परिणयंत्रतम् । ज्येष्ठपुत्रदुहित्रोश्चयत्नतः परिवर्जयेत् ॥६६॥ आवश्यकेऽपिकर्तव्ये व्रतोदाहादिकर्मणि ! कृत्तिकास्थंवित्यत्वाज्यैष्ठेज्येष्ठस्यकारयेत् ॥ ६७ ।। जन्मोदये जन्मसुतारकासुमासेऽपि वा जन्मनि जन्मभे वा ॥ व. तेऽपिविषः श्रवणविनापि प्रज्ञाविशेषैः प्रथितः पृथिव्याम् ॥६८॥ जन्ममासादिकत्याज्यंसर्वथायत्नतोवुधैं । ज्येष्ठपुत्रदुहितोश्चव्रतोदाहादिकर्मसु ॥ ६९ ॥ जन्ममासनिषेधेतुदिनानिदशवर्जयेत् । आरभ्यजन्मदिवसाच्छुभाः स्युस्तिथयोऽपराः॥७०॥ * अथोपनयनेचैत्रप्रशंसा * गोचराष्टकवर्गाद्यैर्यदि शुद्धिनल. भ्यते । तदोपनयनकायं चैत्रमीनगतेवो ॥ ७१ ॥ * अथ शाखाधिपबलम् * शाखाधिपतिवारश्च शाखाधिपवलंशिशोः। शाखाधिपतिलग्नंच दुर्लभं त्रितयं व्रते' ॥७२॥ ऋग्वेदाधिपति वोयजुर्वेदाधिपः सितः। सामवेदाधिपोभौमःशशिजोऽथर्ववेदराद ।।७।। यथाशाखाधिपस्यात्रवलंप्रोक्तंविचक्षणः॥ तथावर्णाधि. पस्यापि व्रतबन्धेविचारयेत् ॥७४॥ सुरासुग्गुरू विप्रौ क्षत्रियौ रविभूमिजौ । वैश्यश्चन्द्रोबुधः शूद्रः प्रान्त्यजातिः शनैश्वरः ॥७५॥ अथ तिथिशुद्धिः * दि.
१ उपनयने ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * तीयायां तृतीयायां पंचम्यां दशमीत्रये । शनिभौमदिनं त्यत्वा मौञ्जीवन्धःशुभोभवेत् ॥७६॥ * अथनक्षत्रशुद्धिः तीक्ष्णध्रवमृदुक्षिप्रत्रिपूर्वास्वदितिं विना । वरद्धेऽपि प्रशस्ता स्यादुपनीतिवटोः किल ॥ ७७ ॥ * अथ तात्कालिकानध्यायाः * न रात्रौ नवसंध्यायां नानध्यायें न भिन्नभे । न कृष्णे नापराहेच नाशौचे नगलग्रहे ॥७८१ नोपरागे न भद्रायां न प्रदोषादिसंयुते । नाकालवर्षणेचैव गजिते नोपनायनम् ॥ ९॥ * अथ गलग्रहलक्षणम् * अष्टमी सप्तमीविद्धा त्रयोदश्या चतुर्दशी । द्वितीया प्रतिपद्विद्धा गलग्रहउदाहृतः ॥ ८०॥ अथ प्रदोषलक्षणम् * चतुर्थीप्रथमेयामेसाद्धयामेचसप्तमी । त्रयोदश्यर्द्धरात्रे च प्रदोषः सर्वघातकः ||८१|| ® अथाकालबृष्टिलक्ष णम् ® पौषादिचतुरोमासानज्ञेयावृष्ठिरकालजा । व्रताहिन पूर्वसन्ध्यायां गजितस्यापि दूषणम् ॥ ८ ॥ *अथ लमशुद्धिः* गुरुशशिभृगुपुत्रे केन्द्रसंस्थे त्रिकोणे । रिपुंसहजगृहायेसूर्यमाहेयमैन्दे । बृषतुरगतुलायां सिंहमीने प्रशस्तं व्रतकरणमिहोक्तं नाष्टमस्थे
१ न ग्रहणदिने । २ उपनयनदिने । ३ ल-च-द-स.
केन्द्राः । नवम-पञ्चमौत्रिकोणौ। ४ षष्ठ-तृतीय-कादशे । ५ माहेयः कुजः । मन्दःशनिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * शशांके ॥८३॥ अथ विद्यारम्भः ॐ कठिन्युदितदेवांश्च स्वविद्यां सूत्रकारकम् । शिवंनवग्रहांश्चैवपूजयित्वाविधानतः ।। ८४ ॥ गुरुः पूर्वमुखः शिष्यं पश्चिमास्यं चपाठयेत् । नक्षत्रतिथिवाराद्यैः सर्वैः कठिनिकोदितैः ।। ८५ ॥ धरण्यामृतुमत्यांच भूमिकम्पे तथैवच । अन्तरागमने चैव विद्यां नैव पठेन्नरः ।। ८६॥ * अथ धनुर्विद्यारम्भः * मघोत्तरापावकविष्णुचित्रा स्वात्यश्विजीवादितिमूलहस्ताः । वाराः सिताज्यमहीसुतानामुक्ताधनुर्वेदविधौप्रशस्ताः ॥ ८७॥ विचैत्रवतमासादौ विभौमास्ते विभूमिजे । क्षुरिकाबन्धनं शस्तं नृपाणां प्राग्विवाहतः ॥ ८७ ॥ * अथ राजाभिषेकः * मैत्रशाककरपुष्यरोहिणी वैष्णवाद्यतिसृषूत्तरासुच । रेवतीमूगशिरोऽश्विनीष्वपि माभुजां समभिषेक इष्यते ॥ ८९ ॥ विलमजन्मेशदशाधिनाथमार्तण्ड्धात्रीत१ अक्षरारम्भक्रियाकठिन्या [मृद्विशेषेण ] विधीयतइति तक्रियापि कठिनीत्युच्यते तत्रोदितादेवागणेशादयस्तान | २एतद्वचनं मत्स्यसूक्तीयम् तथाचोक्तं ज्योतिषे (शब्दकल्पद्रमधृते) रजोयुक्ष्माऽम्बुवाचीस्याद्रौद्राद्यगदगेग्वौ। नास्यां पाठोबीजवापोनाहिभीदुग्धपानत । मृगशिरसिनिवृत्तेरौद्रपादेऽम्बुवाची ऋनुमतिखलुपृथ्वीवर्जयेत्रीण्यहानि इत्यादिरौद्रमाः ॥ ३ पाठकालेगुरुशिष्ययोर्मध्येन गमने । मनुष्यकर्तृकेतदहार्जािरा. दिगमने व्यहाधन्यत्रोक्तंज्ञेयम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
४८
* व्यवहाररत्नम् *
नयैबलिष्ठः । युर्विन्दुशुक्रैः स्फुरदंशुजालैर्महीपतीनामभिषेक इष्टः ॥ ९० ॥ तारकाशशभृतोर्बळेदिने सद्ग्रहस्यचतिथावरिक्तके । जन्मभादुपचये स्थिगेदयेभूभुजां समभिषेकइष्यते ॥ ९१ ॥ * इति मैथिल श्रीभानुनाथदैवज्ञ विरचिते व्यवहाररेत्ने संस्कारप्रकरणम् ॐ ॥५॥ यःपण्डितो भवति तस्य विदेशयात्रा पात्रज्ञया समुचितार्यधनार्जनाय । तस्माद्वयंनिखिलशास्त्रविचारदक्षा रक्षासु लक्षितगमस्य दिनं वदामः ॥१॥ अथात्रमासशुद्धिः * मेषेधनुषि सिंहेच यात्रा सौख्यप्रदायिनी । स्वोकर्कालिमीनस्थे दुःखदाऽन्येषु मध्यमा ॥२॥ * अथ तिथिशुद्धिः * सिताद्या द्वादशी षष्ठी मिनीवाली च पूर्णिमा। रिक्ताटमी परित्याज्या यात्रायां सर्वथाबुधैः।।३।। अथात्रनक्षत्रशुद्धिः हस्तेंदुमित्रश्रवणाश्विपुष्यपौष्णश्रविष्ठांश्च पुनर्वसूच । श्रेष्ठानि धिष्ण्यानि नव प्रयाणे त्यक्त्वा त्रिपञ्चादिमसप्तताराः॥४॥अजोविशाखःपवनः कृशानुः स्थाणुः कृतान्तः फणिभृन्मघाच । यात्रास्वनिष्टान्यपराणि भानि स्मृतानिनेष्टानि न निन्दितानि ।।५।। शाके च सौरिचन्दाहे नैवपूर्वी दिशं व्रजेत् । गुरौत्र पूर्वभाद्रे च दक्षिणस्यान्तथैवच ॥ ६ ॥ रोहिण्यां १ शुक्लपतिपत् । २ कुहूअमावास्येतियावत् ॥ ३ धनिष्ठाश्च ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
* व्यवहाररत्रम् *
४९
सूर्य्यशुकाहे न प्रतीचीमियान्नरः । कुजेबुधेऽर्य्य मर्क्षेच सौम्याशांचतथैवच ।। ७ ।। * अथात्रवारशुद्धिः खौशुक्रेव्रजेत प्राचीमवाचींच महीसुते । प्रतीचीं शनि चन्द्राहेतथोदीचींगुरोर्द्दिने ॥ ८ ॥ यद्दिनेषुव्रजेत्प्राची - मनि कोणेपितद्दिने । प्राकदक्षिणक्रमेणैवं सर्वज्ञेयं मनीषिभिः || ९ || क्षिप्रानुराधयाचैव गच्छेत्सर्वदिशास्वपि । विलोक्य चन्द्रतारादेर्बलमा पतेरपि ॥ १० 鹦 अथानन्दादियोगविचारः ** आनन्दः कालदण्डश्व धूम्रोधोता तथैवच । सौम्योध्वांक्षश्वकेतुश्च श्रीवत्साख्यस्ततः परम् ॥ ११ ॥ वज्रकं मुद्र रश्छत्रं मित्रं मानसमेवच । पद्मलुम्बोत्पात मृत्युकाणसिद्धिशुभाभिधाः || १२ || सुधामुशलगेगाख्यामातंगोराक्षसश्वरः || स्थिरः प्रवर्द्धमानः स्यात्सप्तत्रिंशतिरित्यपि ॥ १३ ॥ अथैषामानयनमाह दाखादवौमृगाच्चन्द्रे कुजे सर्पात्राद्बुधे || गुरौ मै - त्रादमृगौ वैश्वान्मन्देगण्याश्च वारुणात् ||१४|| एतेयोगाः फलंदद्यः स्वस्वनामानुसारतः ॥ यात्रायामेवनान्यत्र ज्ञेयमित्यार्य्यबुद्धिभिः ॥ १५ ॥ * श्रथ ध्रुवादिभे यात्रा विचारः * वेर्निपूर्वाह्नणे म ध्यानेन च दारुणैः । नापगद्दणे व्रजेत् क्षिप्रेमृदुभैर्न निशामुखे ।। १६ ।। उग्राख्यैर्म्मध्यरात्रे च चराख्यैन्न
Shree Sudharmawami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
५. * व्यवहाररत्नम् * निशान्तके ॥ हस्तश्रुतिमृगेज्यक्षैः सर्वकाळे शुभोगमः * अथचन्द्रस्थितिः ॥ १७ ॥ मेषेसिंहे च कोदण्डे पूर्वस्यां दिशि चन्द्रमाः । वृषे नके च कन्यायांदक्षिणस्यांतथैवच ॥ १८ ॥ युग्मेकुम्भतुलायांच चश्चिमेषु व्यवस्थितः ॥ कर्कवृश्चिकमीनेषु संस्थितश्चोत्तरांदिशम् ॥ १९ ॥ * अथ यात्रायां त. फलमाह * संमुखेदक्षिणेचन्द्रः सर्वसिद्धिप्रदायकः। पृष्ठेवामेनिषिद्धः स्यादितिप्राहमुनीश्वरः ॥ २० ॥ प्रागादितस्तनौसूर्ये भार्गवे व्ययलाभयोः । कर्मस्थे धरणीपुत्रे राहौधर्माष्टसंयुते ॥ २१ ॥ शनौद्यनविधौ वारिपचमस्थे बुधेऽम्बुगे । गीष्पतौ भ्रातृवित्तस्थेलालाटीतिप्रकीर्तिता ॥ २२ ॥ अस्यांलालाटिका यांच यात्रा त्याज्या सदैवहि ॥ कुम्भकुम्भांशके वापिमीनलग्नेतथैवच ॥ २३ ॥ * अथ योगिनीविचारस्तत्र प्रथमं तिथियोगिनीमाह * पूर्वस्यामुदये ब्राह्मी प्रथमेनवमीतिथौ । माहेशीचोत्तरस्यान्तु द्वितीयादशमीतिथौ ॥ २४ ॥ एकादश्यांतृतीयायांकोमारीवहिनकोणगा। चतुर्थीदादशीतिथ्योवैष्णवी नैक्रतिस्थिता ॥ २५ ॥ पंचम्यांचत्रयोदश्यां वाराहीदक्षिणेस्मृता ॥ षष्ठयांतिथौचतुर्दश्यामिन्द्राणी प१ व्याप्येतिशेषः २ धर्मस्थानंनवमम् । सप्तमस्थानस्ये ४ वारि बुचचतुर्थस्थानम् ५तृतीयद्वितीयस्थे ६ कुम्भनवमांशके ७ प्रतिपदि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
५१
श्चिमेस्थिता ॥ २६ ॥ पौर्णमास्यान्तु सप्तम्यामुत्तरे चण्डिकादयः । अष्टम्यां नष्टचन्द्रेच महालक्ष्मीः शिवा लये ॥ २७ ॥ योगिनी सुखदा वामे पृष्ठे वांछितदायिनी । दक्षिणेकार्य्यनाशाय संमुखेनिधनप्रदा ॥ २८॥ * अथ वारयोगिनीविचारः प्रागुत्तगग्निनैऋत्ययमपश्चिमवायुषु ॥ ख्यादिषुचवारेषु वर्जयेद्वारयोगिनीम् |२९|| अथ यामार्धयोगिनी विचारः * यत्रोदयगता देवीततोयामार्द्धभुक्तिगा । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ३०॥ * अथ राहुविचारः तत्रप्रथमंमासविचारः पूर्वादिदिक्षुमार्गाद्यैस्त्रिभि स्त्रिभिरितिक्रमात् । मास कालस्सविज्ञेयो यात्रायां संमुखं त्यजेत् || ३१ ॥ नन्दायां पश्चिमेपूर्वे भद्रायांवनिमारुते । जयायामुत्तरेयाम्ये रिक्तास्वीशाननैर्ऋते ।। ३२ ।। पूर्णायांखेतिथेः कालं वर्जयेत्संमुखं सुधीः ॥ शुक्ले पूर्वादिचत्वारि कृष्णे पश्चिमतश्चतत् ॥ ३३ ॥ * अथ वारराहुविचारः * आदित्येचोत्तरेकालः सो मेवायव्य एवच ॥ भौमेचपश्चिमे सौम्येनैऋत्ये च गुरौयमे ।। ३४ ।) आय्यां भृगुजेज्ञेयः शनौ पूर्वैक्रमाद्भवेत् ॥ वारराहुः सदात्याज्यः प्रवासे वामसंमुखः || ३५ ॥ * अथयामार्द्धराहुविचारः
इन्द्रवासवभेरुद्रे तो
१ अमावास्यायाम् । २ मृत्युदात्री |
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
येग्न्युत्तरराक्षसे । यामार्द्धमुदितोराहुर्भूमत्येवंदिगटके ॥३६ ।। रात्रावसौप्रतीचीतो भ्रमत्येवंनसंशयः । दक्षेपृष्ठेशुभोज्ञेयो यात्रायां युद्धवादयोः ।। ३७ ॥ * अथ राहुयुक्तयोगिनी---बलप्रसंशामाह * पृष्ठे दक्षे योगिनी राहुयुक्ता यस्यैकोऽयं शत्रुलक्षनिहन्ति ॥ श्रेष्ठसर्वेभ्योबळेभ्यस्तदेतत्संक्षेपोऽयं सर्वसारोभ्यधायि !! ३८ ॥ * अथ ग्रहयोगेन यात्राविचारः * यथाहियोगादमृतायते विषं विषायते मध्वपिसर्पिषासमम् । तथाविहायस्वफलानिखेचराः फलंप्रयच्छन्तिहियोगसंभवम् ॥ ३९ ॥ महीभृतांयोगवशात्फलोदयोद्विजन्मनामृक्षगुणैश्चजायते ॥ स तस्करादेः शकुनप्रभावतो जनस्य शेषस्य मुहूर्त्तशक्तितः ॥ ४० ॥ केन्द्रत्रिकोणगाः सौम्या यात्रायांशु. भदायकाः । त्रिषडौयेषुसंस्थाश्च पापा अपिनिसर्गतः ॥ ४१ ॥ जीवशुक्रबुधेष्वेको यदिकेन्द्रत्रिकोणगः ॥ यात्रा प्रशस्ता विज्ञेया दौत्रयस्तर्हिकाकथा ॥ ४२ ॥ लग्नेऽर्केसप्तमे चन्द्रे वित्तं सौम्ये प्रयातियः । लब्ध्वा. सर्वाभिलाषंच शीघ्रमायातिमन्दिरे ।। ४३ ।। लग्नेशः शुभयुक्दृष्टश्चन्द्रश्चोपचयस्थितैः । नर्धेनेभवनेशुद्धे
१ लग्न चतुर्थसप्तम दशमाः केन्द्राः नवमपञ्चमौत्रिकोणौ ___ २ तृतीय-पछैकादशपशमस्थाः ३ द्वितीयस्थाने ४ अष्टमे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम्
-
प्रयाणे शुभदायकाः ॥ ४४ ॥ लग्नेजीवो मृनौचन्द्रः शत्रुगो यदा भवेत् । तदायात्राप्रशस्तास्या - दितिहोगविदोमतम् ॥ ४५ ॥ वर्गोत्तमेयदा चन्द्रः सौरिद्दिश्चिक्य संस्थितः । शत्रुगश्च महीपुत्रः प्रयाणे शुभदायकः ।। ४६ ।। जन्मराशिस्तनुर्वापि यदि लग्नगतोभवेत् : तयोरधीशौ वा लग्ने यात्रा मिद्धिप्रदा स्मृता ॥ ४७ ॥ जन्मराशेर्जन्मलग्नादष्टमस्थोयदा तनुः । तदा यात्रा न कर्त्तव्या जन्मतिथ्यादिकेपिच ॥ ४८ ॥ शुभोवाप्यशुभोवापि लग्मादष्टमगोयदि । तदायात्रा निषिद्धैव यद्यन्योऽपि गुणो भवेत् ॥ ४९ ॥ अथ यात्रायांव्यवस्थामाह गेहाद्देहान्तरेयात्रा सीम्नः सीमान्तरेऽपिच । वाणविक्षेपमात्रेवा पूर्वाचार्यैरुदाहृता ॥ ५० ॥ क्षीरंप्राक्त्रिदिनं त्याज्यं क्षौरं मंत्रदिनंतथा । प्रयागदिवसेतद्वत्तैलंक्षौद्रं रतिर्वमिः ॥ ५१ ॥ नैकत्रतिष्ठेद्दशरात्रमीशः सामन्तसंज्ञोनच सप्तरात्रम् । तदन्यलोकोनचपंचरात्रं गौण - प्रयाणेऽपिचरीतिरेषा ।। ५२ ।। अशक्यकार्येणयदाविलम्बः प्रयाणकालेमनसस्त्वभीष्टम्। प्रचालयेद्देवगृहादवश्यं गन्तव्य काष्ठीपरवेश्ममध्ये ॥ ५३ ॥ निमित्तराशिरेकतोनृणांमनस्तदैकतः । अतोयियासतांबुधर्म
१ अष्टमे २षष्ठस्थः ३ तृतीयस्थानस्थः । ४ गन्तव्यदिगवस्थित परवेश्मनि ५ गन्तुमिच्छताम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
अथ शकुनाः *
नोविशुद्धिरिष्यते ॥ ५४ ॥ विप्रोगजस्तुरंगश्च फलमन्नं घृतंदधि । दुग्धंनवीन वस्त्रं च पुष्पं वाद्यध्वजंमधु ॥ ५५ || आदर्शोष्णीषरत्नानि दीप्तवैश्वानरोपिच । ससुतस्त्री च वेश्या च छत्रं सद्वाक्यमेवच ॥ ५६ ॥ सधौतवस्त्रोरजकः पूर्णः कलशएवच । मीने क्षुदण्डमृच्छागमद्यमीनास्त्रकन्यकाः ।। ५७ ।। गावोमयूराश्चाषश्च शवं कन्दनवज्र्जितम् । नृयानंवेदगानंच गीतं मंगलकर्म्मजम् ।। ५८ ।। अंकुशोनकुलोमांसं वृषभः शुक्लविग्रहः । प्रयाणेशुभदाएते तथासिंहासनंखलु ॥ ५९ ॥ अथापशकुनाः बन्ध्यास्थितुषचर्माणि सपगारेंघनानिच । वसा स्त्रीपुष्पवैद्याश्च लवणोन्मत्तदण्डिनः ॥ ६० ॥ जटिलाभ्यक्तनमाश्च गुड़तऋतृणानिच । विमुक्तकेशः पतितोव्यंगोविष्ठाविर्भर्तृका ॥ ६१ ॥ कार्पासमनव्याधियुक्तान्धवधिरादयः ॥ स्वगेहदहनंछिका वस्त्रादस्खलनन्तथा ।। ६२ ।। कृष्ण धान्यार्द्दवस्त्रंचगर्भिणीकर्द्दमादिकम् । पतितोदुर्वचः कुब्जः क्षुधार्त्तः शरेटोपिच ॥ ६३ || मार्यारममरक्लीब छलाय समरादयः । सर्वेप्रयाणप्रारंभे दर्शने भयदाःस्मृताः ||६४ || गर्दभस्यरवोद्यश्वोवानरः कोकिलो ऽपिच । स्त्रीसंज्ञकाश्चयाः काश्विद्दक्षिणेताः शुभावहाः ।। ६५ ।।
५४
१ विधवा २ कृकलास: ' गिर्गिट, इतिप्रसिद्धः ३ मा इषयुद्धादयः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * छछूका सूकरीपल्लीकोकिलस्त्री कपोतकी । शिवापुमंत्रकाश्चैव वामांगे शुभदायकाः ।। ६६ आयेऽपशकुने स्थित्वा प्राणानेकादशंबजेत् । द्वितीयेपोड़शप्राणान तृतीयेनकचिद्रजेत् ॥ ६७ ।। आदो संपूज्यदैवज्ञं गृहदेवीं प्रणम्यच ॥ ध्यात्वादिगीशंसद्धाक्यैः सोष्णीषः प्रवसेन्नरः ॥ ६८॥ अथ नौकायानमाह दि. तीयाचतृतीयाच पंचमीच त्रयोदशी । सप्तमीदशमी पोतप्रयाणेसौम्यवासराः ॥ ६९ ॥ उत्तरावारुणीस्वा. ती पित्र्ये कालविलम्बना ॥ विशाखाकृत्तिकाज्यैष्ठा ब्राह्मयमुळेऽग्नितोभयम् ॥ ७० ॥ पूर्वात्वाष्ट्रन लाभः स्याद्यमाञ सर्वभंगकृत् ।। विचार्यैवंचकर्त्तव्या पोतयात्रानसंशयः ॥ ७१ ॥ * अथनृपदर्शनमाह * मृदुक्षिप्रधुवक्षैस्तु शनिभौमदिनविना ।। विपर्वारिक्ततिथ्यादौ नृपदर्शनमुत्तमम् ।। ७२ ॥ * अथपरदेशगः कदासमागमिष्यतीतिप्रष्णोत्तरमाह * विलमचन्द्रान्तरभागनिघ्नं यात्रा विलग्नं खगुणैर्विभक्तम् ॥ आयातिराजाकिललब्धमासैर्गतोविदेशाच्छतयोजन -- स्थः ॥ ७३ ॥ * इति मैथिल श्री भानुनाथ दैवज्ञविरचिते व्यवहाररत्ने यात्राप्रकरणम् ॥ ६॥ * ॥
१ छुच्छुन्दरी २ 'टिटिकिया' इतिप्रसिदा ३ गाली ४९. कादशश्वासयावस्थित्वा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
५६
* व्यवहाररत्नम् *
विदेशगस्यलोकस्य स्वगृहागमनादिषु । प्रयाणोक्तैः प्रयाणः स्यात्प्रवेशोक्तैः प्रवेशकः ॥ १ ॥ * अथ पुष्करण्य| दिखननदिवसमाह वैशाखेश्रावणेमाघे फाल्गुने मार्गकार्त्तिके । पौषेज्येष्ठभवेत्सिद्धये वाप्यां कूपतड़ागयोः ॥ २ ॥ * अथात्रतिथिविचारः * एकादशीद्वितीयाच तृतीया पंचसप्तमी । प्रतिपद्दशमी श्रेष्ठ पूर्णिमाचत्रयोदशी ||३|| एतास्सितदलस्यैवभार्गवेन्द्विज्यवासरे । दशमस्थेभृगोः पुत्रे जलखातः प्रशस्यते || ४ || मृदुभ्र्वक्षिप्रचरेषुलग्ने झषेघटे व मकराभिधे । आप्येविधौसर्वजलाशयानां सदासमारंभमुशन्तिसन्तः * अथ देवताघट्टनमुहूर्तमाह * श्रवमृदुलघुवर्गे वारुणे विष्णुदैवे । मरुददितिघनिष्ठे शोभने वासरेच | त्रिदशमदने जन्मैकादशे शीतरश्मौ विबुधकृतिरिष्टा चन्द्रतारानुकूले ॥ ६ ॥ * अथदेवतड़ागादिप्रतिष्ठामाह ॐ सौम्यायने सिते पक्षे समयेशुद्धएवहि । चरभ्रुवमृदुक्षिनक्षत्रे सौम्य - वासरे ॥ ७ ॥ सुक्षणे वा सुनक्षत्रे सुतिथौविष्टिं निगते । देवारामतड़ागादेः प्रतिष्ठा शुभदास्मृता || * अथ गोचरविचारः रविविषददशायस्थश्च
१ खननारम्भइतिशेषः । २ मदनस्थानंषष्ठम् ३ भद्रामपहाय ४ प्रथम - सप्तमस्थानेषु |
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
५७
* व्यवहाररत्नम् * न्द्रः सार्धंस्मरेषुच । कुजोदशविहीनेषुबुधोयुग्मेव्ययंविना ।। . ९ : देवाचार्यस्त्रिकोणार्यदिसप्तस्थानसंस्थितःशुक्रः । सप्तारिदिग्वज्र्ये शनिम्नॊमसमःशुभः !! १० ॥ राशिप्रवेशेसूर्यारोमध्येशुक्रबृहस्पती । प्रान्तस्थौशशिशीतांशू फलदः सर्वदा बुधः ॥ ११ ॥ * अथगोचरप्रसंगात्पल्लीपतनशरटारोहणफलमाह ® पल्या प्रपतनेचैव शस्टस्यप्ररोहणे । फलंवक्ष्यामियत्ने न गर्गादिमुनिभाषितम् ॥ १२ ॥ शीर्वराज्यश्रियः प्राप्ति ललाटेभयवर्द्धनम् ।। कर्णयोभूषणप्राप्तित्रत्रयोभयदर्शनम् ॥ १३ ॥ नासिकायांचसौभाग्यमधरे सौख्यवर्द्धनम् । ग्रीवायांसुखसंपत्तिर्मुखेमिष्टान्नभोजनम् ॥१४॥ कण्ठेनित्यप्रियप्राप्तिः स्कन्धयोर्विजयोभवेत् । स्तनयुग्मेवसौभाग्यहृदयेसौख्यवर्द्धनम् ॥ १५ ।। कुक्षौसत्पुत्रलाभः स्यात्पृष्ठेलाभोभवेद्भवम् । पार्श्वयोः प्रमदालाभोवन्धुवर्गस्यदर्शनम् ॥ १६ ॥ कट्यांवस्त्रस्यलाभः स्यात्गुह्येमित्रसमागमः । जघनेऽर्थक्षयोनित्यंगुदेरोगभयंभवेत् ॥ १७ ॥ लिंगदेशेभवेत्पीड़ा स्त्री विश्लषोपिजायते । धनवाहनसंपाप्तिर्जानुयुग्मेऽर्थसंग्रहः ॥ १८ ॥ वियोगोजंघयोश्चैव पादयोभूमणंभवेत् । गेहणे चोर्ध्ववक्रश्च अधोवकः प्रपातने । भवे. द्यदिसुशीघ्रणतत्फलंजायतेध्रुवम् ॥ १९॥ * अथा? आयएकादशस्थानम् २ स्त्र्युपस्थे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
५८ * व्यवहाररत्नम् * त्रलमफलम् * मेषेसुखंचविज्ञेयं वृषेच पशुनाशनम् । मिथुनेरोगसंप्रातिः कर्केकलहमेवच ॥२०॥ सिंहेपुत्रस्यलाभश्च कन्यालग्ने धनक्षयः । तुलवृश्चिकको. दण्डेपुत्रलाभोभवेद्ध्वम् ।।२१॥ मकरे धनलाभश्च कुंभे हानिविनिर्दिशेत् । मीनेचशोकसन्तापःपल्लीप्रपतनेधुवम् ॥ २३ ॥ पल्लीप्रपतनेयत्तु फलंप्रोक्तं विचक्षणैः । तदेवशरटारोहे फलं वाच्यं शुभाशुभम् ।। २३ ॥ * अथ रोगोत्पत्तोक्लेशदिवसविचारः * अश्विन्यांकृत्तिकायांच मूलद्धेऽपितथैवच । रोगोत्पत्तिभवेद्यस्य नवाहान्मोक्षमाप्नुयात् ॥२४॥ भरण्यामुत्तरेभाद्रे रोहिण्यामदितिद्धये ॥ सप्तरात्रेणमुक्तिःस्याझ्याघेरित्याहनारदः ॥२५॥ सौम्ये वैश्वे तु मासेन विंशत्य च मघासुच । विशाखायांधनिष्ठायां हस्तेपक्षान्न संशयः ॥२६॥ वारुणश्रुतिचित्रासु द्वादशाहेनमुक्तिदः । मासेनोत्तरफल्गुन्यां रोगमुक्तिर्विधीयते ॥२७॥ रेवत्यांमित्रभेचैव कृच्छ्राज्जीवतिमानवः । त्रिपूर्वाहिशिवस्वाती ज्येष्ठासुनहिजीवति ॥२८॥ *अथ निश्चि नितनिधनकारकयोगाः उरगशतभिषा स्वातिशऋत्रिपूर्वा भरणिरविजभौमे चार्कवारे नवम्याम् । प्रथमतिथिचतुर्थीद्वादशीभूतषष्टी शिवहरिगुरुयोगाद्रोगिणां कालएषः ॥२९॥ सर्पप्रचेतशिवभेन्नवमीशनिसंग१ दिनानामिशेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * मात् । योगः शिवः समाख्यातो रोगिणांकालदोमतः ॥३०॥ स्वातीशकत्रिपूर्वासु चतुर्थीप्रतिपद्यदि । भौमेभीतिकरोयोगो हरिन्न शायरोगिणाम् ॥३१॥ भरण्यांपंचमीषष्ठी द्वादशी रविवासरे । ज्ञेयोगुरुर्महायोगो रोगिणांकालदोमतः ॥३२॥ सप्ताहंवारदोषेणदिरा णन्तिथिवारतः । तिथिनक्षत्रतोमास त्रिभिः कालोन संशयः ।।३३।। आधानेजन्मनक्षत्रे प्रत्यरौ निधने - पिवा । यस्यव्याधिस्समागच्छेत् क्लेशाय निधनाय च ॥३४॥ अथोत्पातरूपानिष्टकालमाह * दक्षिणस्यांदिशिच्छायामात्मनोयः प्रपश्यति । छायाद्वयंयदा भूमौपश्यत्येवंशिरोदयम् ॥३५|| आत्मच्छायाशिरोही. ना सूर्याचन्द्रमसोईयम ? उभयोश्चैवयच्छिदं प्रपश्यत्युदयास्तयोः ॥३६॥ स्वप्नेप्रेतपरिष्वंगं तद्दर्शनमथा. पिवा । गृहेयस्याशनेः पातोमहोल्कापतनन्तथा ।। ३७॥ मत्स्यकच्छपपातश्च निशीथेचापदर्शनम् । अरुन्धतीनदृश्याचशीर्षगृध्रादयोऽपिवा॥३८॥ एतान्यनिटचिह्नानियदाभ्योभवन्तिच । गच्छत्वसौत्वरांकृत्वा गंगांनरकतारिणीम् ॥३७।। मृत्युस्तस्यदशाहेन सप्तरात्रेणकस्यचित् । पंचाहेकस्यचिदज्ञेयः कस्यचित्पक्षगोचरः ॥४०॥ यदिदेवदिजातीनां पूजनादिकमाच
१ व्याप्यव्याधिस्थितिविशेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् *
रेत् । तथापिदुर्लभंजयमायुस्तस्यमनीषिभिः ।। ४१ ।। ॐ अथ भैषज्यारम्भदिवसमाह ® मूलानलानिलदितीन्द्रकरज्यचन्द्रा पौष्णाश्विनीदविणकेशवमित्रचित्राः। भैषज्यभक्षणविधौनियतनराणां निघ्नन्त्यरिष्टशतमप्य. चिरात्तनुस्थम् ॥४२॥ व्यंगोदयेगुरुबुधेन्दुमितेषुतेषां वाग्वेश्वसुविधौसुतिथौसुयोगे। जन्मक्षविष्टिरहितत्व पहृत्यरोगान्कन्दर्पतुल्यवपुरुषपुरुषकगेति ॥ ४३ ॥ * अथ वस्तिविशोधनविरेचनव्रणादिवेधानां विधिमाह * पुष्योहस्तस्तथाज्येष्ठा विशाखाचोत्तराश्विनी। शुभान्येतानिधिष्ण्यानिवेधेवस्तिविरेचने ।। ४४ ॥ * अथ रोगविमुक्तस्नानदिवसमाह * दशमीनवमी चैव प्रतिपच्चत्रयोदशी । द्वितीयाचविशेषेण कृनाने विवजयत् ॥ ४५ ॥ हस्तेपुष्यतथाशक्रमौम्या सु हरित्रये । स्नातुरोगविनिर्मुक्तः पुनाधिनवाधते ॥४६॥ निषिद्धेन्दौव्यतीपातेभद्रायां वीन्दुभार्गवे । रिते तिथौ चरे लग्नेस्नानं रोगनिमुक्तितः ॥ ४९. * अथ व्रणमुक्तस्नानदिवसमाह * चन्द्राशुद्धेव्यतीपातेभोमार्कशनिवासरे । व्रणमुक्तोव्याधिमुक्तः सदास्नानंसमाचरेत् ॥४८॥ * अथ निषिद्धदिनाद्युत्पन्नरोगप्रतीकारमाह # ताराचन्दानुकूलेहि यदा रो-गैः प्रपीड्यते । तदादित्रिदिनंदुःखंनमृत्युम्र्मृत्युभेऽपि १ द्वितीयलग्नोदये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
* व्यवहाररत्नम् * च॥४९॥ धर्मकर्मानुरक्तोयः सत्यवाक् पथ्यभक्षकः । स्वल्पनिद्रस्स्वल्परतिर्दीर्घजीवीसएवहि ॥५०॥ ॐ अथ दीर्घजीविप्रसंगात्कविवंश्यकथनम् * यथादयारामधरामरोभूत्खौआलवंशांबुजचित्रभानुः सदैवधर्मप्रतिपालनार्थ शास्त्रावलोकी खलुदीर्घजीवी ॥५१॥ पुत्र स्तस्यमहामहेतिसहितोपाध्यायपूर्वः कृतीश्रीमन्नन्दन संज्ञकः समभवत्तातायुरुद्यद्यशाः । वक्तावेदगुरोः सम_ स्सुनिपुणोविद्याविवादोद्यमे नेपालक्षितिपालदत्तमिथिलाभूखंण्डलाखण्डलः ।।५२|| तज्जाताः सप्त सप्तर्षिसमाः स्वस्वगुणेनच । नानाविद्यानिधानास्तेनपरद्रोहचिन्तकाः॥५३॥ एकस्तेषुसरस्वतीवरबलः श्रीभानुनाथाभिधश्वक्रेचक्रधरं प्रणम्य शिरसा भूयः प्रसन्नाननम् ॥ श्रीयुक्तंव्यवहाररत्नमखिलं सत्पष्ठिवर्षाधिकः शाकेवहिनवाद्रिभूपरिमिते मासेतपस्येशुभे ।। ५४ ॥ मर्यादानेकदेशस्य स्वग्रन्थे स्थापिता परैः । मयास्वदेशमात्रस्यव्यवहारः प्रदर्शितः ।। ५५ ॥ अनुष्टुपैव प्रकृतंसमस्तंछन्दोभिरन्यैः क्वचिदात्मबुध्या । यत्तटोरर्थसुखार्थमेवंध्रुवंविजानातुसुहृन्मनीषी ।। ५६ ।। ना.
-
-
-------
१ तातस्यायरिवायुर्यस्यसः । दीर्घजीवीत्यर्थः २ भूखण्डमहत्तरीग्रामाभिधलातिगृह्णातीतितथाविधस्सचासावाख
ण्डलश्चेतिसमासः स्वग्रामाधिपइत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
6
Page #77
--------------------------------------------------------------------------
________________
६२
* व्यवहाररत्नम्
धी तंशब्दशास्त्रं नवरसरुचिरं काव्यवर्गादिकंवा कोषोवालंकृतिर्वास्मृतिरपिसकलातन्त्र विद्यापिनैव । वाणीमात्रप्रसादादविकलमनसाशास्त्रसारो निरुक्तः प्रध्वस्तं उत्रयत्स्यात्खेलजन कुधियासज्जनैः क्षम्यतान्तत् ॥५७॥ इतिखौआलकुलानन्दनचंदनन्दनोपाध्यायसुतमैथिलश्री भानुनाथदैवज्ञविरचिते व्यवहाररत्ने गृहागमनादिप्रकरणम् ||७|| * ॥ शुभमस्तु * ।। समाप्तश्चायंग्रन्थः ॥ * ॥
१ स्यादिति सम्भावनायांकिङ् । तेनात्रसम्भावितेमध्वंसे ( स्खलने) खलजन कुधीरे वहेतुर्नास्मबुद्धिदोष इति कवेर्लोकोक्तिचातुरीचणत्वमावेद्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् *
अथ परिशिष्टम् ।
नत्वादिनमणिमरुणं करुणावरुणालयं रमारमणम् ।। लघुबोधं शिशुरमणं कुर्वेव्यवहाररलपरिशिष्टम् ।।१॥ __ अथादौदिननामानि ॥ आदित्यश्चन्द्रमाभौमोबुधञ्चाऽथवृहस्पतिः । शुक्रः शनैश्चरश्चैते वासराः परिकीर्तिताः॥१॥ अथ तिथिनामानि * प्रतिपच्च द्वितीयात्र तृतीयातदनन्तरम् । चतुर्थी पञ्चमी षष्ठी सप्तमीचाष्टमीततः ॥ नवमी दशमीचैकादशीच द्वादशीततः । त्रयोदशीततोज्ञेया ततः प्रोक्ता चतुर्दशी । पूर्णिमा शुक्लपक्षेस्यात्कृष्णपक्षेत्वमा स्मृता ॥ ३ ॥ * अथ नक्षत्रनामानि ॐ अश्विनी भरणीचैव कृत्तिकारोहिणी तथा । मृगशीर्षस्तथाचार्दा तथाप्रोक्तः पुनर्वसू ॥ पुष्योऽश्ळेषामघापूर्वफल्गुन्युत्तरफल्गुनी । हस्त श्चित्रातथा स्वाती विशाखाचानुराधिको ।। ज्येष्ठा मूलं तथा प्रोक्ता पूर्वाषाढ़ा तथोत्तरा । श्रवणा च धनिष्ठा च तथा शतभिषां परा ॥ पूर्वभादोत्तराभाद्रे रेवत्येतानिमानि च ॥ * अथ न१ युग्मताराभिधानाविवचनान्तम् ‘पुनर्वसूचद्वेतारेयुग्मचरे, इतिहि
ज्योतिषिकाःमाहुः । २ अनुगधाएवानुराधिका । स्वार्थकः । ३ शतभिषक् इतिपाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
* व्यवहाररत्न परिशिष्टम् *
क्षत्रस्वरूपम अश्वादिरूपं तुरगास्ययोनिक्षुरोन एणास्यमणिर्गृहञ्च | पृषत्कचक्रे भवनञ्चमञ्चकाः शय्याकरोमौक्तिकविद्रुमञ्च || तोरणं बलिनिभञ्चकुंडलं सिंहपुच्छगजदन्तमञ्चकाः । त्र्यमिवत्रिचरणाभ मर्द्दलौवृत्तमंत्रकयमाभमर्दलाः ॥ २ ॥ * अथ योगनामानि विष्कम्भ प्रीतिरायुष्मान् सौभाग्यं शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिः शूलं तथैव च ॥ १॥ गण्डोवृद्धिर्ध्रुवश्चैवव्याघातोहर्षणस्तथा । वजूंसिद्धिर्व्यतीपातोवरीयान्परिघः शिवः || २ || सिद्धिः साध्यः शुभः शुक्लोत्रह्म ऐन्द्रश्ववैधृतिः ॥ * अथैषां फलम् * नामसाम्यफलायोगास्तेषु केषु च निन्दिताः ||३|| काश्चित्काचिच्च घटिकास्तास्त्याज्याः शुभकर्मसु परिघेऽधं व्यतीपातेवैधृतौस कलंत्यजेत् ॥ ४ ॥ विष्कम्भेघटिकास्तिस्रः पञ्च शूले प्रकीर्त्तिताः॥ गण्डातिगण्डयोः सप्त नवव्याघातवजूयोः ॥५॥ अथ (चल) करण नामानि बबाद्द्वयं बालवकौलकाख्ये ततोभवेत्तैति - लनामधेयम् । गराभिधानं वणिजञ्च विष्टिरित्याहुरायः करणानि सप्त ॥ १ ॥ अथ स्थिरकरणानि चतुर्दशीयाशशिनाप्रहीणातस्यार्द्ध भागेशकुनिर्द्वितीये ।
६४
›
१ एतच्च समान्यतोनक्षत्रमात्रस्य तस्यैवविवरणन्तुरगास्येत्यादिनाग्रेतनेन ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् * ६५ दर्शार्द्धयोस्तश्चतुरंघूिनागौकिंस्तुघ्नमायेप्रतिपद्दलेच ॥ १॥ * अथ राशिनामानि * मेष-वृष-मिथुनकर्कट-सिंहाः कन्या तुलाथवृश्चिकभम् । धनुरथमकरः कुम्भोमीन इति च राशिनामानि ॥ १॥ अथैषांपयोयकथनम् * क्रिय-तावुरि-जितुम-कुलीर-लेय-पाथोन-जूक कौर्पाख्याः । तौक्षिक-आकोकेरो-हृद्रोग श्चान्त्यभंचेत्थम् ॥ ॐ अथैषांवर्णभेदाः * अरुणसित-हरित-पाटेल-पाण्डुर-चित्राः सितेतर-पिशंगौ ॥ पिंगल-कबुर-बधु-स्ववर्णरुचयोयथासंख्यम् ॥ अ. थैषांकूरसौम्यादिविवेकः ॐ क्रूरोऽथसौम्यः पुरुषोंगनाचओजोऽथयुग्मं विषमः समश्च ॥ चरस्थिरद्वयात्मकनामधेयामेषादयोऽमीक्रमशः प्रदिष्टाः ॥ * अथैषांस्वामिनः * मेषवृश्चिकयोभौमोबुधोमिथुनकन्ययोः । तुलावृषभयोःशुक्रः कर्कटस्यतु चंद्रमाः । सिंहस्याधिपतिः सूर्यः शनिर्मकरकुम्भयोः । धनुर्मीनभयोर्जीवश्चैतेराशीश्वराः स्मृताः ॥ १॥ अथैषां . मानम् * अष्टेन्र्युपक्षाः शशिर्वाणपक्षा गुणाभूमा गुण१ पाटलस्तत्पुष्पवर्णईषत्कृष्णरक्त इत्यर्थः । पाण्डुरोधूम्रपाण्डुरीष
च्छुक्लः । सितेतरः कृष्णः । पिशङ्गः कद्रुपिंगळ: सुवर्णवर्णइति यावत् । पिंगलः पीतः । कर्बुरः श्वेतरक्तः । शुक्लकपिलव्यामिश्रवर्णइत्येके । बभ्रुः नकुलवर्णमहशः । स्वर्णरुवयात्म. वर्णाः स्वच्छाइत्यर्थः । .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
६६
* व्यवहाररत्नपरिशिष्टम् * वेरीमाः । शैलाँब्धिरामा वसँरामरामाः क्रमोत्कमान्मेषतुलादिमानम् ॥ १॥ * अथ प्रत्यंशेभुक्तशशिमानम् * भुक्तिमॆषेझषेसप्त वृषे कुम्भेपलाष्टकम् । मिथुने मकरे पङ्क्तिः पलान्येकादशापरे ॥२॥ अंगुष्ठे रसरुदेंके तर्जन्यां हयभानुदिक् । मध्ये ताम्बूलवस्वमिनन्दवेदमनुक्रमात् ॥ ३॥ दिग्वाणपंचदश्यं च कनिष्ठायां भवेदिदम् ॥ ४ ॥ * अथ मासनामानि 9 मामश्चैत्रोऽथवैशाखोज्येष्ठआषाढ़संज्ञकः । ततस्तुश्रावणोभाद्रपदआश्विनसंज्ञकः ! कार्तिकोमार्गशीर्षश्वपोषोमाघोऽथफाल्गुनः ।। अथर्तुनामानि * वसन्तोग्रीष्मसंज्ञश्चततोवर्षाततःशरत् । हेमन्तः शिशिरश्चैव पड़ेते ऋतवः स्मृताः ॥ * अथ. तुलक्षणानि मीनमेषगतेसूर्ये वसन्तः परिकीर्तितः। वृषभेमिथुनेग्रीष्मोवर्षासिंहेऽथकर्कटे ॥ कन्यायाञ्च तुलायाञ्च शरदृतुरुदाहृतः । हेमन्तो वृश्चिकद्वन्द्वे शिशिरोमृगकुम्भयोः ॥ २ ।। इति ॥ अन्यत्र तु मधुमाधवौवसन्त' इत्येवंचान्दक्रमेणैवर्तुज्ञानमुक्तम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् * अथ शतपदचक्रम् ।
डिटो
कृत्तिकाद्याः २०
कुघ
डपो पुष
ण
ठ
| होडो | तो
ते
तु | ति ।
वो
जो
भो ।यो । नो
-___ ---- भे । ये ने
जे
। भुध
दुथ झजा
यु
। सो खि जिभि यि नि
| गु
गे
१ अथ-चक्रंशपदंवक्ष्येऋक्षांशाक्षरसम्भवम् । नामादिवर्णतोज्ञेया ऋक्षराश्यंशकास्तथा ॥१॥ तिर्यगृर्द्धगतारेखारुद्रसंख्यालिखे
बुधः । जायतेकोष्ठकानान्तुशतमेकन्नसंशयः ॥ २॥ तस्याबकहड़ादीनिरुद्रादिविदिशिक्रमात् । पञ्चपञ्चक्रमेणैवविंशद्वर्णानियोजयेत् ॥३॥पञ्चस्वरसमायोगादेकैकंपञ्चधाकुरु । कुर्यात् कुपुमुदुस्थानेत्रीणित्रिण्यक्षराणिच ॥ ४ ॥ कुघङछभवेत्स्तम्भ रौद्रेत्वीशानगोचरे । पुषणठभवेत्स्तम्भेहस्तेआग्नेयसंज्ञके ॥५॥ ऋक्षेपूर्वा भुधाफाढादुथझोत्तरानिले । एवंस्तम्भचतुष्कञ्चज्ञातव्यं स्वरवेदिभिः ॥६॥ धिष्ण्यानिकृत्तिकादीनि प्रत्येक
चतुक्षरैः । साभिजित्यंशकास्तस्यशतकद्वादशाधिकम् ॥ ७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् * __* अथ जन्मनक्षत्रज्ञानार्थमेषामश्विन्यादिक्रमेण न्यासः*चु चे चो ल अश्विनी। लि लु ले लो भरणी अ इउ ए कृत्तिका । ओ व वि वु रोहिणी। वे वो क कि मृगशिरा ॥ कुघ ङ छ आर्द्रा केको ह हि पुनर्वसू । हु हे हो ड पुष्यः । डि डु डे डो ऽश्लेषा । म मि मु मे मघा । मो ट टि टु पूर्वफल्गुनी । टे टो प पि उत्तर फल्गुनी । पु ष ण ठ हस्तः ॥ वे पो र रि चित्रा। रु रे रो त स्वाती । ति तु ते तो विशाखाान नि नु ने अनुराधा । नो य यि यु ज्येष्ठा । ये यो भभि मूलम् । भुध फ ढ पूर्वाषाढः(दा)। भे भोज जि उत्तराषाढः(ढा) जु जे जो ख अभिजित् । खि खु खे खो श्रवणा । ग गि गु गे धनिष्टो । गो स सि सु शतभिषा ) से सो द दि पूर्वभाद्रः । दु थ झ ञ उत्तरभाद्रः । दे दो च चि रेवती ।। २८ ॥ इति जन्मनक्षत्रज्ञानम् ।।
१ अभिजिल्लक्षमुक्तं मुहूर्त्तचिन्तामणौ । वैश्वप्रात्याश्रुितितिथिभागतोऽभिजित्स्यादिति ॥ वैश्वमुत्तराषाढः । तस्यान्तिमचरणं श्रवणस्यतिथिभागः पञ्चदशोऽशोऽभिजिदित्युच्यतइतितदर्थः । अत्र नक्षत्रनामसु यथाव्यवहारं प्रकृतिभूताएवसमस्तानिर्दिष्टा बोध्याः ।। अत्र नमोक्ताङजणा वर्णा नामादौसन्ति ते नहि । चेद्भवन्ति तदा ज्ञेया ग जडास्तेयथाक्रमम् ॥१॥ इतिस्वरोदयोक्त्या ङबणवर्णानांगजडवर्णैः साम्यकथनान् डकरादिनक्षत्रचरणोत्पन्नशिशूनां गकाराद्यक्षरं नाम धार्यमितिकेषांचिवम एव तथासति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् * आतृतीयचरणेलब्धजन्मनोधनिष्ठा प्रथमचरणजत्वभ्रमप्रसक्तेः। एवमन्यत्रापिबोध्यम् । उक्तश्लोकस्तुवर्णस्वरज्ञानविषयः । तस्माञ्चन्द्रताराविज्ञानाय तन्नक्षत्रीयैः कैश्चिदपिव्यवहतनामाद्यक्षरर्वजयथाशास्त्रंनामधार्यम् । शास्त्रन्तु यथाप्रोक्तंमहाभाष्यकृता ! " दशम्युत्तरकालंपुत्रस्यजातस्यनामविदध्याद्घोषवदाद्यन्तरन्त: स्थमवृद्धं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धिप्रतिष्ठिततयं भवति यक्षरं चतुरक्षरंवानाम कृतं कुर्यान्न तद्धितमिति" याज्ञिकवचनम् । अत्र व्यवहागेऽप्यपेक्षणीयो यथाकुलाचारम् ॥ संयुक्ताक्षरेस्वरोदय एवोक्तम् । “यदिनाम्निभवेद्वर्णः संयुक्ताक्षरलक्षणः । ग्राह्यस्तदादिमोवर्ण इत्युक्तं ब्रह्मयामले" ॥ इति ॥ येतुवर्णा “घादयो द्वादश " शतपदचक्रेस्तम्भचतुष्कस्थाः आद्यस्वरमात्रयुताउक्तास्ते अनुक्तैरपिशिष्टैः स्वरचतुष्टयैर्युताग्राह्याः इयांस्त्वत्रविशेषः । षखयो:पृथक्श्रुतेः षकारमपहाय बकारोवकारेण, शकार श्चसकारण, तुल्ययोगक्षेमोमन्तव्यः । यथोक्तस्वरोदयएव " बवौशसौषखौचैव यावितिपरस्परमिति" अस्यसवर्णावितिशेषः । एवंस्वरोदये पञ्चस्वरसमायोगादेकैकं पञ्चधा कुरु " इतियच्छतपदचक्रोद्धारउक्तंतत्र " मातृकायांपुराणोक्ताः स्वगः षोड़शसंख्यकाः । तेषां दावन्तिमौत्याज्यौचत्वारश्चनपुंसकाः । शेषादशस्वरास्तेषु स्यादेकैकोद्विकेद्विके । ज्ञेयाअतः स्वरायास्तेस्वराः पञ्चस्वरोदय" इतिमातृकास्वरचक्रोक्त्याऽकारादिपञ्चस्वरेणाकारादीनां साम्यकथनाद इ उ ए ओ इत्येतैरा ई ऊ ऐ औ इत्येतेऽपिग्राह्या ऋकारादयश्चत्वारस्तुनपुंसकाइस्युक्त्या नामादिस्थिताअपि पथमोपस्थितऽस्वरेणैव समानयोगक्षेमाः कार्या यथा “कृष्णलाल" नाम्निऋकारोऽविवक्षितोऽकारएवच विवक्षित इत्येवम्मनतव्यम् तथचायं मृगशिरसि तृतीयचरणावच्छेदेन लब्धजन्मेवमदिनाथ
श्चित्रातृतीयचरण इतिव्यवहर्तव्यमिति होरा विदां सम्प्रदायः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________
७०
* व्यवहाररत्न परिशिष्टम् *
* अथ जन्मक्षतोराशिविचारे चन्द्रावस्थितिमाह अश्विनी भरणी कृत्तिका पादमेकं मेषः ॥ १ ॥ कृत्तिकानां त्रयः पादा रोहिणी मृगशिरोऽर्द्धं वृषः ॥२॥ मृगशिरोऽर्द्धमार्द्रा पुनर्वसूपादत्रयं मिथुनः || ३ | पुनर्वसूपादमेकं पुष्योऽश्लेषान्ते कर्कः || ४ || मघा पूर्व फल्गुन्युत्तरपादमेकं सिंहः ॥ ५ ॥ उत्तराणां त्रयः पादाहस्तश्चित्रार्द्धं कन्या " ६ ॥ चित्रार्द्धं स्वाती विशाखापादत्रयं तुला || ७ || विशाखापादमेकमनुराधाज्येष्ठान्ते वृश्चिकः || ८ || मूलं पूर्वाषाढोत्तराषाढपादमेकं धनुः || ९ || उत्तराणांत्रयः पादाः श्रवणाधनिष्ठा मकरः १० धनिष्ठार्द्धं शतभिषक् पूर्वभाद्रपादत्रयं कुम्भः ॥ ११ || पूर्व भाद्रपादमेकमुत्तरभाद्ररेवत्यन्ते मीनः ||१२|| अथात्रश्लोकाः || अश्विन्यासहभणी कृत्तिकापादःकीतितोमेषः । वृषभःकृत्तिकाशेषंरोहिण्यर्धञ्चमृगशिरसः ॥ १ ॥ मृगशिरसोऽचार्द्रापुनर्वस्वोत्रिपादं मिथुनम् पादः पुनर्वस्वोरत्न्यः पुष्योऽश्लेषाच कर्कटकः ॥ २॥ सिंहोऽथमघापूर्व फल्गुनीपाद उत्तरायाः । तच्छेषंहस्तश्चित्रार्ध कन्यकाख्यः स्यात् || ३ || तौलिनिचित्रार्वैस्वा तीविशाखायाश्च पादत्रयम् । अलिनिविशाखापादस्तथानुराधान्विता ज्येष्ठा ॥ ४ ॥ मूलं पूर्वाषाढ़ाप्रथमश्चाप्युत्तरांशकोधन्वी | मकरस्तत्परिशेषंश्रवणाचार्द्धन्ध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________
* व्यवहाररत्न परिशिष्टम् *
r
निष्ठायाः || ५ | कुम्भोऽथधनिष्ठार्वंशतभिषापौर्वभाद्रपदत्रयम् । भाद्रपदायाःशेषस्तथोत्तरारेवतीमीनः ॥ ६ ॥ * अथ जन्मनामराश्योः कार्यभेदेननिर्णयः देशेग्रामे गृहे युद्धे सेवायांव्यवहारके । नामराशेः प्रधानत्वंजन्मराशेरतः परम् अथ दिक्शूलम् * तत्रतावद्दिनदिक्शूलम् || रविशुकारराह्नार्किचन्द्रज्ञगुरुवासरे ! पूर्वादिषुगमःशस्तः पश्चिमादिषु मृत्युदः (वर्जितः ) अथ तच्छान्तिः सूर्यवारे घृतं प्राश्य सोमवारे पयस्तथा | गुड़ मंगारकेवारेबुधवारे तिलानपि । गुरुवारे दधि प्राश्य शुक्रवारे यवानपि । माषान्मुक्ताशनेर्वागच्छन्शूळे न दोषभाक् * अपरञ्च * ताम्बूलंचन्दनंमृच्चपुष्पंदधिघृतंतिलाः । वारशूलहराण्यर्काद्दानाद्धारणतोऽदनात् अथ नक्षत्रदिक्शूलम् । मूलंज्येष्ठां प्राचि श्रुत्यादिषट्कंयाम्यां पुष्यं रोहिणींचप्रतीच्याम् । त्यक्तोदीव्यामर्यमच हस्तं गच्छेत्प्राज्ञोलग्मयोगादिशुद्धौ ॥ केचित पूर्वी फल्गुनीमूलभं चोदीच्यां याम्यामश्विनीञ्चत्यजन्ति ॥ अथ सर्वदिग्दारिनक्षत्राणि
७१
१ आर : कुजः । राहुपदेन बुधः स्वगृह कन्या स्वामित्वात् । यथाहुः “कन्यारा होगृहयस्मात्तस्माद्राहौ बुधं विदुः । तेनैश न विग्गन्तुर्बुधवारोनिषिध्यते" इति । अत्र "नवार दोषाः प्रभवन्ति रात्रौ देवेज्य दैत्ये ज्यदिवाकराणाम् । दिवा शशाङ्कार्कजभूसुतानां सर्वत्र निन्द्यो बुधवारयोगः ॥ इति वदन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________
७२
* व्यवहाररत्नपरिशिष्टम् *
सर्व दिग्गमनेशस्तः पुष्योविः श्रवणोमृगः । सर्वसिद्धि करः पुष्यो विद्यायाञ्च गुरुर्यथा ॥ अथ तिथिवारयोगेऽमृतयोगः रविचन्द्रमसोः पूर्णा कुजे भद्रागुरौ जया | बुधमन्दगतानन्दा भृगौरिक्तामृताःस्मृताः || * अथामृतसिद्धियोगाः * आदित्यहस्तौगुरुपुष्ययोगा बुधानुराधा शनिगेहिणीच ! सोमेचसौम्यं भृगुरेवतीच भौमाश्विनीचामृत सिद्धियोगाः * अथास्यापवादमाह गृहप्रवेशे यात्रायां विवाहेचयथाक्रमं । भौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ * अथानन्दयोगः अश्विनी सूर्यवारेच सोमेमृगशिरस्तथा । अश्लेषा भौमवारेच बुधेहस्तः प्रकीर्त्तितः ॥ अनुराधागुरोवीर विश्वेदेवास्तु भार्गवे । शतभिषाशने २ चात्पूर्वभाद्रपदां विशिष्यत्यजन्ति । अन्येषुतुगमन मनुमन्यते । वस्तुतस्तु । धनिष्ठादौ शतभिषान्ते मध्येचोत्तरपूर्वयोः । पञ्चपञ्चघटी स्त्याज्यारेवर्तीशकलांत्यजेत् ॥ इति प्रामाणिक वचत्राच्छ्रवणस्य प्रशस्तत्वाभिधानाच्च धनिष्ठादिपञ्चकमेव तृणकाष्ठच्छेदनेऽपिनिषिद्धं तथाच धनिष्ठादिपञ्चकमुपक्रम्य नछिन्द्यास्तृणकाष्ठा निनगच्छेद्दक्षिणांदिशम् । इत्याहुः || १ पुष्यन्त्यस्मिन्नर्था इतिहिपुष्यः । यथाहुः । नयोगयोगंनचलग्रलग्नंनतारकाचंद्रबलंगुरोश्च । नयोगिनीकालविचारराहु रेतानि - विघ्नानिनिहन्तिपुष्यः ॥ सिंहोयथासर्वचतुष्यदानां तथैव पुष्यो बलवानुडूनां । चन्द्रेविरुद्धेऽप्यथगोचरे वासर्वाणिकार्याणिकृतानि पुष्ये ॥ इति ॥ कृतानि निष्पन्नान्येवेतिमयन्तन्धानि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
46
Page #88
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम्
त्र
वीरेआनन्दाख्याः प्रकीर्त्तिताः * अथविषयोगः इस्तार्केषुचपञ्चम्यां षष्ठीं श्रवणसोमयोः । भौमाश्विनीञ्च - सप्तम्यामनुराधायां बुधाष्टमी || नवमी गुरुपुष्येच दशमी भृगुरेवती । एकादशीशनिरोहिण्यां विषयोगाः प्रकीर्त्तिताः ॥ अथ मृत्युयोगः आदित्य भौमयोर्नन्दाभदाशुकशशाङ्कयोः । जयासौम्ये गुरौरिकाशनौपूर्णा च मृत्युदा ॥ अथ सिद्धिविरुद्धौ आदित्मे चाष्टमीहस्तौ अश्विनीचोत्तरात्रयम् । मूलपुष्यौधनिष्ठा च सिद्धियोगाः प्रकीर्त्तिताः ||१|| सूर्योविशाखाभरणी द्वादशीच चतुर्द्दशी । मघानुराधा ज्येष्ठा चविरुद्धाः सर्वकर्मसु || २ || सोमेनवमीपुष्यः श्रवणारोहिणीमृगः । एतानिदशमीचैवसिद्धियोगाः प्रकीर्त्तिताः ||३|| चन्द्रे चित्रोत्तराषाढापूर्वाषाढाविशाखको । एकादश्याञ्च द्वादश्यां सर्वकर्मसुवर्जयेत् ||४|| भौमाष्टमीतृतीयः चतथा चैवत्रयोदशी । मूलाश्विनीमृगाश्लेषासिद्धा उत्तरभाद्रभाः ||५|| कुजेचार्द्राशतभिषाप्रतिपत्पूर्व भाद्रमाः । वारुणं वैश्वदेवञ्च दशमीञ्च विवर्जयेत् | ६ | बुधवारेद्वितीयाच सप्तमी द्वादशी तथा । मृगानुराधा पुष्यश्च सिद्धाः कृत्तिक रोहिणी ||७|| बुधेधनिष्ठाभरणी अश्विनीमूलरेवती । तृतीया नवमीचैव वर्जनीयासदाबुधैः ॥ ८ ॥ गुरौ पुष्ये विशाखा च मैत्रः पूषापुनर्वसू । सिद्धियोगाः पूर्णिमा
Shree Sudhamaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________
७४ * व्यवहाररत्नपरिशिष्टम् * च दशमी पञ्चमीतिथिः ॥९॥ जीवेशतभिषार्दाच कृत्तिकोत्तरफल्गुनी । विधिर्मंगाष्टमी षष्ठी चतुर्थीञ्च विवर्जयेत् । १० ॥ शुक्रचित्रार्यमापूषाश्रवणापूर्वफल्गुनी । सिद्धिश्चैकाशीषष्ठीप्रतिपच्चत्रयोदशी ॥११॥ भार्गवेरोहिणीस्वातीज्येष्ठाश्लेषामघास्तथा । द्वितीया दशमीचापिवर्जनीयासदाबुधैः ।।१२।। शनौ च गेहिणी स्वाती शतभिषा च पुनर्वसू । सिद्धियोगोनवम्याञ्च चतुर्थी च चतुर्दशी ॥ १३ ॥ शनौहस्तोत्तराषाढा चिताचोत्तरफल्गुनी । रेवतीचसदावर्ष्यातिथिः षष्ठी च सप्तमी ॥१४|| अथ तिथिवारयोगेनिषिद्धफलम् * दादश्यर्कयुताभवेत्रशुभदासोमेनचैकादशीभौमेनापि - शुतातथैवदशमीनेष्टातृतीयाबुधे । षष्ठीनेष्टफलप्रदा गुरुदिने शुक्रेद्वितीयातथा सर्वारम्भविनाशनस्यजननी सूर्यात्मजेसप्तमी ॥ * अथ वारनक्षत्रयोगे मृत्युयोगः * त्यजरविमनुराधेवैश्वदेवञ्चसोमेशतभिषमपिभौमे चन्द्रजं चाश्विनीषु । मृगशिरसिसुरेज्यं सर्पदेवबशुक्रे रविसुतमपिहस्ते मृत्युयोगाभवन्ति ॥ * अथ यात्रायां शुभाशुभ मध्यमक्षाणि ॥ * अश्विनीरेवती ज्येष्ठापुष्योहस्तःपूनर्वसू । मैत्रं मृगशिरोमूलं यात्रायामुत्तमाः स्मृताः॥१॥ भरणी कृत्तिका श्लेषा विशाखाचोत्तरात्रयम् । मघापशुपतिश्चैव यात्रायांमरणप्रदाः ॥२॥ १ अनुगताराधाविशाखायस्मिंस्तस्मिन् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् *
अन्यान्यृक्षाणि मध्यमानि ।। * अथयमघण्टः ।। * मघाश्वातीखोप्रोक्ते गुरौमूलञ्च रेवती । स्वातीचरोहिणी शुक्रे शतभिषा श्रवणेशनौ ॥१।। अश्लेषाच तथासोमे भरणीमैत्रभेकुजे । आर्दोत्तराफल्गुनीच यमघसटोबुधैः स्मृतः॥२।। यमघण्टे त्यजेदष्टौमृत्यौदादशनाडिकाः । अन्येषां पापयोगानां मध्याह्नात्परतः शुभम् ॥३॥ * अथ चन्द्रविचारः ॥ * मेषादिक्रमतःपूर्वाद्याशास्वास्तेहि चन्द्रमाः । शुक्लेच बलवान्कृष्णेताराबलवती भवेत् ॥ * अथ यात्राकाले चन्द्र फलम् ॥* संमुखेचार्थलाभःस्यादक्षिणेसुखसम्पदौ । पृष्ठेचशोकसन्तापौ वामे चन्द्रे धनक्षयः ॥ अथ दुष्टचन्द्रादिशान्तिः * चन्द्रेच शंख लवणं तथर्वे तिथौ तथा तण्डुलमेव शुभ्रम् । धान्यञ्चदद्याकिलऋक्षवारे देयास्तिलाएवमनिष्टलग्ने । * अथ दिननक्षत्रयोगे ऽमृतयोगः * आदित्यहेस्ता सुरपूज्यपूषा बुधानुराधा शनिरोहिणीच । सोमेच सौम्यंकुजरेवतीच शु. काश्विनीचामृतयोगमाहुः ॥ अथ शुभयोगः * मूलंरवौ पुष्यकरोत्तराणिवेधोमृगांकश्रवणाश्चसोमे । कृशानुपुष्योचरभानिभोमे बुधेऽनुराधावरुणः हुशानुः॥१॥ वृहस्पतौ पुष्यपुनर्वसूच भगाधिनीच श्रवणा चशुक्रे । शनैश्चरे स्वाति पितामहौच योगाः किलेते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________
७६
* व्यवहाररत्नपरिशिष्टम् * शुभदायिनः स्युः ॥२॥ * अशशुभयोगः । * जन्मताराष्टमे चन्दे संक्रान्तौ सूर्यगेविधौ । भदागण्डःन्तरिक्तासु षष्ठ्यांनवव्रजेक्वचित् ॥ १॥ द्वादश्यामपि चाष्टम्यां न गच्छेत्पस्थितोऽपिसन् । जन्ममा से न गन्तव्यंराज्ञाविजयमिच्छता ।। २ ॥ * अथ यमदंष्ट्रा * विवर्जयेत्सूर्यमघाधनिष्ठायोमेचमूलञ्चतथा विशाखा । भौमेभरण्यामपिकृत्तिकाचबुधाश्विनीचोत्तरफल्गुनी च ।।११. जीवेमृगश्चैवसमर्यमाच सोमाङ्गनास्वातितथाभृगो च । हस्तश्चचित्राभवेन्मन्दवारे यमस्यदंष्ट्राभरणीप्रशंसा ॥ * अथ लमयोगाः * एकोजेज्यसितेषुपञ्चमतपः केन्द्रेषु योगस्तस्था दौचे. तेष्वधियोगएषुसकलायोगाधियोगस्ततः । योगक्षेममथाधियोगगमनेक्षेमंरिपूणांबधश्वाथोक्षेमयशोऽवनीं च लभतेयोगाधियोगेव्रजन् ॥ * अथ यात्रास्थान व्यवस्था * देवगृहादागुरुसदनादापुत्रकलत्रसुहृत्सदनादा। प्राश्यहविष्यविप्रानुमतःपश्यन्शृण्वन्मंगलमीयात् * अथ प्रस्थानस्तूनि * कार्याचैरिहगमनस्यचेदिलम्बोभदेवादिभिरुपवीतमायुधञ्च । क्षौद्रंवामलफलमाशुचालनीयंसर्वेषांभवतियदेवहत्प्रियंवा ॥
* अथ शकुनानि * अग्रेधेनुःसवत्सावृषगज. तुरगादक्षिणावर्त्तवनिर्दिव्यत्री पूर्णकुम्भोदिजवरग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________
* व्यवहाररत्न परिशिष्टम् *
णिका श्वेतम!ला पताका || मत्स्योमा संघृतंवादधिमधुसहितं कांचनं शुक्लवस्त्रदृष्ट्वास्पृष्ट्वापठित्वा फलमिद्दलभते मानवो गन्तुकामः ॥ इति । अत्रदर्शनंगवादेः, J स्पर्शनं रत्नादेः, पाठश्च “ मंगलं भगवान् विष्णुमंगलंगरुड़ध्वजः ।। मण्डलं पुण्डरीकाक्षो मंगलायतनं हरिः || लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषा - मिन्दीवरश्यामो हृदयस्थो जनार्द्दनः || वैन्यं पृथुहैहयमर्जुनञ्चशाकुन्तलेयं भरतंनलञ्च । एतान्हियोवैस्मरतिप्रयाणेतस्यार्थसिद्धिः पुनरागमश्च" इत्यादेः ॥ अत्र शकुनान्तराणिग्रन्थांतरे षुद्रष्टव्यानि
अथापशकुनेषु
क्षुतम् सर्वारम्भेक्षुतं नेष्टं गोक्षुतं मरणप्रदम् । अफलंतत्क्षुतं ज्ञेयंवृद्धपीनसके रितम् ॥ १ ॥ औषधेवाहनारोहे विवादेशयनेऽशने । विद्यारम्भेबीजवापेक्षुतं सप्तसुशोभनम् ||२|| आधेऽपशकुनेस्थित्वाप्राणानेकादशबजे - त् । द्वितीयेषोडशप्राणाँस्तृतीयेन क्वचिदत्रजेत् ॥३॥ * अथ दिवाइष्टकालज्ञानम् छायापादैरसोपेतै रेक विंशतिकं भजेत् । लञ्धदण्डपलां के नइष्टकालोदिवाभवे
१ सद्योमांसमितिकचित्पाठः । अत्रपाठेऽपिपासाद्यस्कमेव, अन्य पितथादर्शनात् ॥
२ शयनासनेइतिपाठोऽपि । अत्रासनमुपवेशनन्तला पिचत मिष्टमन्यन्नापितथोक्तेः ।
३ प्राणान् श्वासान् व्याप्य, तावच्छ्रासपर्यन्तमित्येवमर्थस्सर्वत्रका :
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________
* व्यवहाररत्न परिशिष्टम् *
त् ॥ * अथवा
रामांगुलिकता छाया छायारामेण - संयुता । चतुष्षष्ठया हरेद्भागंल धोलण्डस्थितंपलम् || * अथ रात्रौ लमज्ञानम् पश्चिमादिनैर्ऋत्यन्तदिविदिक्षुसताकणे । तिष्ठतो क्रमतोद्वेभेद्वयोरेकत्रमेषतः || ** अथ प्रकीर्णकाः ॥ * रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरंतारकशुद्धौ शेषं चन्द्राश्रितं कर्म्म ।।१।। सदासर्वेषुकार्येषु चित्तशुद्धिर्विशेषतः । सिते दुबुधजीवानांवाराः सर्वत्रशोभनाः ॥ भानुभूसुतमन्दानां शुभकर्म मुकेष्वपि ॥२॥ कुर्यान्मंगलपौष्टिकानि नृपते यत्राभिषेक तथा । सेवा भेषजवह्निकर्मकरणं चारोग्यकर्माणिच ॥ विद्यादानवस्वतानि हवनंशिपरणं साहसम् । शिक्षालङ्करणेदिने दिनपतेर्लग्नेस्थिते वाखौ ॥ १ ॥ रक्तस्रावविषास्त्रकर्म हुतभुक् कार्यं वि वादंरणम् कुर्याद्वन्दविधिसुदुष्टदमनं सेतु प्रभेदंतथा || वृक्षच्छेदन भेदनानि मृगयाचौर्य तथा साहसम् | सैनान्यं कृषिकर्मधातुकरणं भौमस्य लग्नेऽह्निवा ॥ २ ॥ स्थाप्यं समाप्यं क्रतुदानकार्यं गृहेप्रवेशो नगरे पुरेवा | भौमोक्तकार्य गजवाजिबन्धोदिने प्रसिध्यन्तिशनैश्चरस्य ।। * इति वारफलम् ॥ अथ तिथीनांनाम भेदेन फलभेदकथनम् नन्दाचभद्राचजयाचरिक्ता पूर्णेतिथिश्वोऽशुभमध्यशस्ताः । सितेऽसिते शस्तसमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
७८
Page #94
--------------------------------------------------------------------------
________________
* व्यवहाररत्नपरिशिष्टम् * ऽधमाः स्युः सितज्ञभौमार्किगुरौचसिद्धाः ॥ शनिभौमगतारिक्ता सर्वसाज्यदायिनीतिचान्यत्र * श्रीपतिसमुच्चये * ताराचन्द्रबलेप्राप्ते दोषाश्चान्येभवन्तिये । तेसर्वेविलयंयान्ति सिंहदृष्ट्वागजाइव ।। * अथाधोमुखनक्षत्राणि ॥ आश्लेषवनियमपित्र्यविशाखयुग्मं पूर्वात्रयं शतभिषाच नवाप्युडूनि । एतान्यधोमुखगणानिशिवानिनित्यंविद्यार्थभूमिखननेषुच भूषितानि ॥ * अथोर्ध्वमुखनक्षत्राणि * उत्तरात्रितयंपुष्यो रो. हिण्यार्दाश्रुतित्रयम् । ऊर्ध्ववक्रोगणोज्ञयो नक्षत्राणिमनीषिभिः ॥१॥ प्रासादच्छत्रगेहानि प्राकारध्वजतोरणम् । राजाभिषेकमश्वंच कुर्यादूर्ध्वमुखेगणे ॥२॥ ® अथ तिर्यङ्मुखनक्षत्राणि छ रेवतीयुगलंज्येष्ठामैत्रो हस्तत्रयोमृगः । पुनर्वसुश्चविज्ञेयो गणस्तिर्यङ्मुखो बुधेः॥ १॥ वृक्षारोपणवाणिज्यं सर्वसिद्धिंचकारयेत् । वारुणानिचयन्त्राणिगमनन्तिर्यगानने ॥ २॥ वास्तु प्रदीपे ॥ अधोमुखैभैर्विदधीतखातंशिलान्यसेदूर्ध्वमुखेचऋक्षे । तिर्यमुखैरिकपाटजातं गृहप्रवेशोमृदुभिर्धवैश्च ॥ १ ॥ अधोमुखैश्चनक्षत्रैःकर्त्तव्यंभूमिशोधनम् । मृदुधुवैःशुभंकुडयमित्युक्तविश्वकर्मणा ।।३ पञ्चकेषुचधिष्ण्येषुस्तम्भमुत्थापयेत्राहि । क्षेत्रसूत्रशिला न्यासंप्राकारादिसमारभेत् ॥ ३ ॥ इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________
* व्यवहाररत्न परिशिष्टम् *
* अथ वारवेलामाई * कृतमुनियमशरमंगल रामतुषुभास्करादियामार्द्धम् । प्रभवतिद्द्विारवेलानशुभा शुभकार्य करणाय । * अथकालवेला का लस्यवेलारवितःशराक्षिकालानला गाम्बुधयोगजेन्दुः । दिने निशायामृतुवेदनेत्रनगेषुरामाविधदन्तिनौच ॥ ** अथ वार- कालकुलिकवेलामाई वेदानागेषुशलामुनिनयनरसायुग्मषट् कामवाणाः वाणाशोनाक्षिवेदा वसुमुनिहरहकचाग्निवेदयानि । षष्ठाष्ठेकं दिनेशातक्रमशइहदिने मन्त्रि चण्डेश्वरोक्तः पूर्वं वामर्धयामः कुलिकइहपरोमध्यमश्चेतिकालः || १ || विशेषतः कुलिकवेला प्रयोजनन्तु 'जपित्वासितगुञ्जायांगुड़कं कुलिकोदये " इत्यनेन नवदुर्गामन्त्राभिचार कर्मणिशारदायामुक्तम् ॥ तट्टीकाकारराघव भट्टस्तु 'मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्तेः कुलिकाभवन्ति । दिवानिरेकैरथयामिनीषुतेगर्हिताःर्मसुशोभनेषु" इत्याह । निरेकैः पूर्वोक्तमन्वादिमुहूत्र्त्तेर कोनैग्नियर्थः । अत्र यात्रायां मरणं काले वैधव्यं पाणिपीड़ने । व्रते ब्रह्मवधः प्रोक्तः सर्वकर्मत तस्त्यजेत् ॥ अथ ग्रहणदर्शनफलम् * जन्मक्षैनिधनं ग्रहे जनिभतोघातःक्षतिः श्रीर्व्यथा चिंता सौख्यकलत्रदौस्थ्यमृतयः स्युर्मान नाशः सुखम् ॥ लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्ण-गोदानं शांतिरथो प्रत्वशुभदं नो वीक्ष्यमाहुः परे ॥ इति ॥ * ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
८०
Page #96
--------------------------------------------------------------------------
________________ श्री आ ASTRO देलव पुस्तक नं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com