________________
८. * व्यवहाररत्नम् - वर्जनीया स्यात्सर्वकार्ये सदा बुधैः ॥२०॥ क्रूरका
ये खरोष्ट्रादेः क्रयादौ समरेषु च ॥ भद्रा प्रशस्ता विज्ञेया सर्वथा दैवचिंतकैः ॥२१॥ * अथ भद्रावासमाह 8 आदावष्टघटी स्वर्गे ततः षोड़श भूतले ॥ त. दूर्द्ध षट्च पाताळे भद्रा त्रिंशद्घी क्रमात् ।। २२ ।। स्वर्गे च लभते सौख्यं पाताळे च धनागमम् ॥ मर्त्यलोके भवेचिन्ता एवं भद्रा फलंस्मृतम् ।।२।। * अथ चन्द्रावस्थितराशिविशेषेण भद्रावस्थितिमाह 8 वृषभमिथुनमेषे वृश्चिके स्वर्गलोकं ॥ जलचरंघटसिंहे कर्कट भूतळेषु ।। युवतिमृगतुलायां कार्मुके नागलोकं भ्र. मति जगदिदं सा कार्यानाशाय विष्टि ः ॥२४॥ को. जागरोत्सवे चैव होलिकोत्सवकर्माणि ॥ भद्रा विवजनीया स्यान्मिथिलायां विशेषतः ।। २५॥ * अथ नक्षत्रस्वामिविचारः * अश्वो यमोऽनलो ब्रह्मा द्विजगंजस्त्रिलोचनः । देवमाता गुरुः सर्पः पितरो भगएव च ॥२६॥ अर्यमा घुमणिस्त्वष्टा मारुतो वासवानलौ ॥ मित्रो"महेन्द्रो नितिजलं विश्व विधिस्त
[१] मकर-कुम्भ-[२] कन्या-मीन- (३) धनुषि ( ४ ) भद्रा (५) अश्विनीकुमारौ [ नासत्याभिधानौ ] च [६ ] अग्नि: (७) चन्द्रः १८) शिवः (९) अदितिः (१०) बृहस्पतिः (११) सूर्यः (१२ सूर्यः (१३) इन्द्राग्नी, तेनैतद्विदेवतम् (१४) तन्नामको देवविशेषः : अपानेन्द्रियदेवता । [१५] विश्वेदेवाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com