________________
* व्यवहाररत्नम् *
अथ शकुनाः *
नोविशुद्धिरिष्यते ॥ ५४ ॥ विप्रोगजस्तुरंगश्च फलमन्नं घृतंदधि । दुग्धंनवीन वस्त्रं च पुष्पं वाद्यध्वजंमधु ॥ ५५ || आदर्शोष्णीषरत्नानि दीप्तवैश्वानरोपिच । ससुतस्त्री च वेश्या च छत्रं सद्वाक्यमेवच ॥ ५६ ॥ सधौतवस्त्रोरजकः पूर्णः कलशएवच । मीने क्षुदण्डमृच्छागमद्यमीनास्त्रकन्यकाः ।। ५७ ।। गावोमयूराश्चाषश्च शवं कन्दनवज्र्जितम् । नृयानंवेदगानंच गीतं मंगलकर्म्मजम् ।। ५८ ।। अंकुशोनकुलोमांसं वृषभः शुक्लविग्रहः । प्रयाणेशुभदाएते तथासिंहासनंखलु ॥ ५९ ॥ अथापशकुनाः बन्ध्यास्थितुषचर्माणि सपगारेंघनानिच । वसा स्त्रीपुष्पवैद्याश्च लवणोन्मत्तदण्डिनः ॥ ६० ॥ जटिलाभ्यक्तनमाश्च गुड़तऋतृणानिच । विमुक्तकेशः पतितोव्यंगोविष्ठाविर्भर्तृका ॥ ६१ ॥ कार्पासमनव्याधियुक्तान्धवधिरादयः ॥ स्वगेहदहनंछिका वस्त्रादस्खलनन्तथा ।। ६२ ।। कृष्ण धान्यार्द्दवस्त्रंचगर्भिणीकर्द्दमादिकम् । पतितोदुर्वचः कुब्जः क्षुधार्त्तः शरेटोपिच ॥ ६३ || मार्यारममरक्लीब छलाय समरादयः । सर्वेप्रयाणप्रारंभे दर्शने भयदाःस्मृताः ||६४ || गर्दभस्यरवोद्यश्वोवानरः कोकिलो ऽपिच । स्त्रीसंज्ञकाश्चयाः काश्विद्दक्षिणेताः शुभावहाः ।। ६५ ।।
५४
१ विधवा २ कृकलास: ' गिर्गिट, इतिप्रसिद्धः ३ मा इषयुद्धादयः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com