________________
* व्यवहाररत्नपरिशिष्टम् * __* अथ जन्मनक्षत्रज्ञानार्थमेषामश्विन्यादिक्रमेण न्यासः*चु चे चो ल अश्विनी। लि लु ले लो भरणी अ इउ ए कृत्तिका । ओ व वि वु रोहिणी। वे वो क कि मृगशिरा ॥ कुघ ङ छ आर्द्रा केको ह हि पुनर्वसू । हु हे हो ड पुष्यः । डि डु डे डो ऽश्लेषा । म मि मु मे मघा । मो ट टि टु पूर्वफल्गुनी । टे टो प पि उत्तर फल्गुनी । पु ष ण ठ हस्तः ॥ वे पो र रि चित्रा। रु रे रो त स्वाती । ति तु ते तो विशाखाान नि नु ने अनुराधा । नो य यि यु ज्येष्ठा । ये यो भभि मूलम् । भुध फ ढ पूर्वाषाढः(दा)। भे भोज जि उत्तराषाढः(ढा) जु जे जो ख अभिजित् । खि खु खे खो श्रवणा । ग गि गु गे धनिष्टो । गो स सि सु शतभिषा ) से सो द दि पूर्वभाद्रः । दु थ झ ञ उत्तरभाद्रः । दे दो च चि रेवती ।। २८ ॥ इति जन्मनक्षत्रज्ञानम् ।।
१ अभिजिल्लक्षमुक्तं मुहूर्त्तचिन्तामणौ । वैश्वप्रात्याश्रुितितिथिभागतोऽभिजित्स्यादिति ॥ वैश्वमुत्तराषाढः । तस्यान्तिमचरणं श्रवणस्यतिथिभागः पञ्चदशोऽशोऽभिजिदित्युच्यतइतितदर्थः । अत्र नक्षत्रनामसु यथाव्यवहारं प्रकृतिभूताएवसमस्तानिर्दिष्टा बोध्याः ।। अत्र नमोक्ताङजणा वर्णा नामादौसन्ति ते नहि । चेद्भवन्ति तदा ज्ञेया ग जडास्तेयथाक्रमम् ॥१॥ इतिस्वरोदयोक्त्या ङबणवर्णानांगजडवर्णैः साम्यकथनान् डकरादिनक्षत्रचरणोत्पन्नशिशूनां गकाराद्यक्षरं नाम धार्यमितिकेषांचिवम एव तथासति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com