________________
* व्यवहाररत्नम् * तिता ॥ ६४ ॥ मार्गेमासितथाज्यैष्ठे चौरं परिणयंत्रतम् । ज्येष्ठपुत्रदुहित्रोश्चयत्नतः परिवर्जयेत् ॥६६॥ आवश्यकेऽपिकर्तव्ये व्रतोदाहादिकर्मणि ! कृत्तिकास्थंवित्यत्वाज्यैष्ठेज्येष्ठस्यकारयेत् ॥ ६७ ।। जन्मोदये जन्मसुतारकासुमासेऽपि वा जन्मनि जन्मभे वा ॥ व. तेऽपिविषः श्रवणविनापि प्रज्ञाविशेषैः प्रथितः पृथिव्याम् ॥६८॥ जन्ममासादिकत्याज्यंसर्वथायत्नतोवुधैं । ज्येष्ठपुत्रदुहितोश्चव्रतोदाहादिकर्मसु ॥ ६९ ॥ जन्ममासनिषेधेतुदिनानिदशवर्जयेत् । आरभ्यजन्मदिवसाच्छुभाः स्युस्तिथयोऽपराः॥७०॥ * अथोपनयनेचैत्रप्रशंसा * गोचराष्टकवर्गाद्यैर्यदि शुद्धिनल. भ्यते । तदोपनयनकायं चैत्रमीनगतेवो ॥ ७१ ॥ * अथ शाखाधिपबलम् * शाखाधिपतिवारश्च शाखाधिपवलंशिशोः। शाखाधिपतिलग्नंच दुर्लभं त्रितयं व्रते' ॥७२॥ ऋग्वेदाधिपति वोयजुर्वेदाधिपः सितः। सामवेदाधिपोभौमःशशिजोऽथर्ववेदराद ।।७।। यथाशाखाधिपस्यात्रवलंप्रोक्तंविचक्षणः॥ तथावर्णाधि. पस्यापि व्रतबन्धेविचारयेत् ॥७४॥ सुरासुग्गुरू विप्रौ क्षत्रियौ रविभूमिजौ । वैश्यश्चन्द्रोबुधः शूद्रः प्रान्त्यजातिः शनैश्वरः ॥७५॥ अथ तिथिशुद्धिः * दि.
१ उपनयने ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com