________________
* व्यवहाररत्नपरिशिष्टम् *
अन्यान्यृक्षाणि मध्यमानि ।। * अथयमघण्टः ।। * मघाश्वातीखोप्रोक्ते गुरौमूलञ्च रेवती । स्वातीचरोहिणी शुक्रे शतभिषा श्रवणेशनौ ॥१।। अश्लेषाच तथासोमे भरणीमैत्रभेकुजे । आर्दोत्तराफल्गुनीच यमघसटोबुधैः स्मृतः॥२।। यमघण्टे त्यजेदष्टौमृत्यौदादशनाडिकाः । अन्येषां पापयोगानां मध्याह्नात्परतः शुभम् ॥३॥ * अथ चन्द्रविचारः ॥ * मेषादिक्रमतःपूर्वाद्याशास्वास्तेहि चन्द्रमाः । शुक्लेच बलवान्कृष्णेताराबलवती भवेत् ॥ * अथ यात्राकाले चन्द्र फलम् ॥* संमुखेचार्थलाभःस्यादक्षिणेसुखसम्पदौ । पृष्ठेचशोकसन्तापौ वामे चन्द्रे धनक्षयः ॥ अथ दुष्टचन्द्रादिशान्तिः * चन्द्रेच शंख लवणं तथर्वे तिथौ तथा तण्डुलमेव शुभ्रम् । धान्यञ्चदद्याकिलऋक्षवारे देयास्तिलाएवमनिष्टलग्ने । * अथ दिननक्षत्रयोगे ऽमृतयोगः * आदित्यहेस्ता सुरपूज्यपूषा बुधानुराधा शनिरोहिणीच । सोमेच सौम्यंकुजरेवतीच शु. काश्विनीचामृतयोगमाहुः ॥ अथ शुभयोगः * मूलंरवौ पुष्यकरोत्तराणिवेधोमृगांकश्रवणाश्चसोमे । कृशानुपुष्योचरभानिभोमे बुधेऽनुराधावरुणः हुशानुः॥१॥ वृहस्पतौ पुष्यपुनर्वसूच भगाधिनीच श्रवणा चशुक्रे । शनैश्चरे स्वाति पितामहौच योगाः किलेते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com