________________
५८ * व्यवहाररत्नम् * त्रलमफलम् * मेषेसुखंचविज्ञेयं वृषेच पशुनाशनम् । मिथुनेरोगसंप्रातिः कर्केकलहमेवच ॥२०॥ सिंहेपुत्रस्यलाभश्च कन्यालग्ने धनक्षयः । तुलवृश्चिकको. दण्डेपुत्रलाभोभवेद्ध्वम् ।।२१॥ मकरे धनलाभश्च कुंभे हानिविनिर्दिशेत् । मीनेचशोकसन्तापःपल्लीप्रपतनेधुवम् ॥ २३ ॥ पल्लीप्रपतनेयत्तु फलंप्रोक्तं विचक्षणैः । तदेवशरटारोहे फलं वाच्यं शुभाशुभम् ।। २३ ॥ * अथ रोगोत्पत्तोक्लेशदिवसविचारः * अश्विन्यांकृत्तिकायांच मूलद्धेऽपितथैवच । रोगोत्पत्तिभवेद्यस्य नवाहान्मोक्षमाप्नुयात् ॥२४॥ भरण्यामुत्तरेभाद्रे रोहिण्यामदितिद्धये ॥ सप्तरात्रेणमुक्तिःस्याझ्याघेरित्याहनारदः ॥२५॥ सौम्ये वैश्वे तु मासेन विंशत्य च मघासुच । विशाखायांधनिष्ठायां हस्तेपक्षान्न संशयः ॥२६॥ वारुणश्रुतिचित्रासु द्वादशाहेनमुक्तिदः । मासेनोत्तरफल्गुन्यां रोगमुक्तिर्विधीयते ॥२७॥ रेवत्यांमित्रभेचैव कृच्छ्राज्जीवतिमानवः । त्रिपूर्वाहिशिवस्वाती ज्येष्ठासुनहिजीवति ॥२८॥ *अथ निश्चि नितनिधनकारकयोगाः उरगशतभिषा स्वातिशऋत्रिपूर्वा भरणिरविजभौमे चार्कवारे नवम्याम् । प्रथमतिथिचतुर्थीद्वादशीभूतषष्टी शिवहरिगुरुयोगाद्रोगिणां कालएषः ॥२९॥ सर्पप्रचेतशिवभेन्नवमीशनिसंग१ दिनानामिशेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com