________________
५७
* व्यवहाररत्नम् * न्द्रः सार्धंस्मरेषुच । कुजोदशविहीनेषुबुधोयुग्मेव्ययंविना ।। . ९ : देवाचार्यस्त्रिकोणार्यदिसप्तस्थानसंस्थितःशुक्रः । सप्तारिदिग्वज्र्ये शनिम्नॊमसमःशुभः !! १० ॥ राशिप्रवेशेसूर्यारोमध्येशुक्रबृहस्पती । प्रान्तस्थौशशिशीतांशू फलदः सर्वदा बुधः ॥ ११ ॥ * अथगोचरप्रसंगात्पल्लीपतनशरटारोहणफलमाह ® पल्या प्रपतनेचैव शस्टस्यप्ररोहणे । फलंवक्ष्यामियत्ने न गर्गादिमुनिभाषितम् ॥ १२ ॥ शीर्वराज्यश्रियः प्राप्ति ललाटेभयवर्द्धनम् ।। कर्णयोभूषणप्राप्तित्रत्रयोभयदर्शनम् ॥ १३ ॥ नासिकायांचसौभाग्यमधरे सौख्यवर्द्धनम् । ग्रीवायांसुखसंपत्तिर्मुखेमिष्टान्नभोजनम् ॥१४॥ कण्ठेनित्यप्रियप्राप्तिः स्कन्धयोर्विजयोभवेत् । स्तनयुग्मेवसौभाग्यहृदयेसौख्यवर्द्धनम् ॥ १५ ।। कुक्षौसत्पुत्रलाभः स्यात्पृष्ठेलाभोभवेद्भवम् । पार्श्वयोः प्रमदालाभोवन्धुवर्गस्यदर्शनम् ॥ १६ ॥ कट्यांवस्त्रस्यलाभः स्यात्गुह्येमित्रसमागमः । जघनेऽर्थक्षयोनित्यंगुदेरोगभयंभवेत् ॥ १७ ॥ लिंगदेशेभवेत्पीड़ा स्त्री विश्लषोपिजायते । धनवाहनसंपाप्तिर्जानुयुग्मेऽर्थसंग्रहः ॥ १८ ॥ वियोगोजंघयोश्चैव पादयोभूमणंभवेत् । गेहणे चोर्ध्ववक्रश्च अधोवकः प्रपातने । भवे. द्यदिसुशीघ्रणतत्फलंजायतेध्रुवम् ॥ १९॥ * अथा? आयएकादशस्थानम् २ स्त्र्युपस्थे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com