________________
* व्यवहाररत्नम् * शशांके ॥८३॥ अथ विद्यारम्भः ॐ कठिन्युदितदेवांश्च स्वविद्यां सूत्रकारकम् । शिवंनवग्रहांश्चैवपूजयित्वाविधानतः ।। ८४ ॥ गुरुः पूर्वमुखः शिष्यं पश्चिमास्यं चपाठयेत् । नक्षत्रतिथिवाराद्यैः सर्वैः कठिनिकोदितैः ।। ८५ ॥ धरण्यामृतुमत्यांच भूमिकम्पे तथैवच । अन्तरागमने चैव विद्यां नैव पठेन्नरः ।। ८६॥ * अथ धनुर्विद्यारम्भः * मघोत्तरापावकविष्णुचित्रा स्वात्यश्विजीवादितिमूलहस्ताः । वाराः सिताज्यमहीसुतानामुक्ताधनुर्वेदविधौप्रशस्ताः ॥ ८७॥ विचैत्रवतमासादौ विभौमास्ते विभूमिजे । क्षुरिकाबन्धनं शस्तं नृपाणां प्राग्विवाहतः ॥ ८७ ॥ * अथ राजाभिषेकः * मैत्रशाककरपुष्यरोहिणी वैष्णवाद्यतिसृषूत्तरासुच । रेवतीमूगशिरोऽश्विनीष्वपि माभुजां समभिषेक इष्यते ॥ ८९ ॥ विलमजन्मेशदशाधिनाथमार्तण्ड्धात्रीत१ अक्षरारम्भक्रियाकठिन्या [मृद्विशेषेण ] विधीयतइति तक्रियापि कठिनीत्युच्यते तत्रोदितादेवागणेशादयस्तान | २एतद्वचनं मत्स्यसूक्तीयम् तथाचोक्तं ज्योतिषे (शब्दकल्पद्रमधृते) रजोयुक्ष्माऽम्बुवाचीस्याद्रौद्राद्यगदगेग्वौ। नास्यां पाठोबीजवापोनाहिभीदुग्धपानत । मृगशिरसिनिवृत्तेरौद्रपादेऽम्बुवाची ऋनुमतिखलुपृथ्वीवर्जयेत्रीण्यहानि इत्यादिरौद्रमाः ॥ ३ पाठकालेगुरुशिष्ययोर्मध्येन गमने । मनुष्यकर्तृकेतदहार्जािरा. दिगमने व्यहाधन्यत्रोक्तंज्ञेयम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com