________________
* व्यवहाररत्न परिशिष्टम् *
त् ॥ * अथवा
रामांगुलिकता छाया छायारामेण - संयुता । चतुष्षष्ठया हरेद्भागंल धोलण्डस्थितंपलम् || * अथ रात्रौ लमज्ञानम् पश्चिमादिनैर्ऋत्यन्तदिविदिक्षुसताकणे । तिष्ठतो क्रमतोद्वेभेद्वयोरेकत्रमेषतः || ** अथ प्रकीर्णकाः ॥ * रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरंतारकशुद्धौ शेषं चन्द्राश्रितं कर्म्म ।।१।। सदासर्वेषुकार्येषु चित्तशुद्धिर्विशेषतः । सिते दुबुधजीवानांवाराः सर्वत्रशोभनाः ॥ भानुभूसुतमन्दानां शुभकर्म मुकेष्वपि ॥२॥ कुर्यान्मंगलपौष्टिकानि नृपते यत्राभिषेक तथा । सेवा भेषजवह्निकर्मकरणं चारोग्यकर्माणिच ॥ विद्यादानवस्वतानि हवनंशिपरणं साहसम् । शिक्षालङ्करणेदिने दिनपतेर्लग्नेस्थिते वाखौ ॥ १ ॥ रक्तस्रावविषास्त्रकर्म हुतभुक् कार्यं वि वादंरणम् कुर्याद्वन्दविधिसुदुष्टदमनं सेतु प्रभेदंतथा || वृक्षच्छेदन भेदनानि मृगयाचौर्य तथा साहसम् | सैनान्यं कृषिकर्मधातुकरणं भौमस्य लग्नेऽह्निवा ॥ २ ॥ स्थाप्यं समाप्यं क्रतुदानकार्यं गृहेप्रवेशो नगरे पुरेवा | भौमोक्तकार्य गजवाजिबन्धोदिने प्रसिध्यन्तिशनैश्चरस्य ।। * इति वारफलम् ॥ अथ तिथीनांनाम भेदेन फलभेदकथनम् नन्दाचभद्राचजयाचरिक्ता पूर्णेतिथिश्वोऽशुभमध्यशस्ताः । सितेऽसिते शस्तसमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
७८