SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ * व्यवहाररत्न परिशिष्टम् * णिका श्वेतम!ला पताका || मत्स्योमा संघृतंवादधिमधुसहितं कांचनं शुक्लवस्त्रदृष्ट्वास्पृष्ट्वापठित्वा फलमिद्दलभते मानवो गन्तुकामः ॥ इति । अत्रदर्शनंगवादेः, J स्पर्शनं रत्नादेः, पाठश्च “ मंगलं भगवान् विष्णुमंगलंगरुड़ध्वजः ।। मण्डलं पुण्डरीकाक्षो मंगलायतनं हरिः || लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषा - मिन्दीवरश्यामो हृदयस्थो जनार्द्दनः || वैन्यं पृथुहैहयमर्जुनञ्चशाकुन्तलेयं भरतंनलञ्च । एतान्हियोवैस्मरतिप्रयाणेतस्यार्थसिद्धिः पुनरागमश्च" इत्यादेः ॥ अत्र शकुनान्तराणिग्रन्थांतरे षुद्रष्टव्यानि अथापशकुनेषु क्षुतम् सर्वारम्भेक्षुतं नेष्टं गोक्षुतं मरणप्रदम् । अफलंतत्क्षुतं ज्ञेयंवृद्धपीनसके रितम् ॥ १ ॥ औषधेवाहनारोहे विवादेशयनेऽशने । विद्यारम्भेबीजवापेक्षुतं सप्तसुशोभनम् ||२|| आधेऽपशकुनेस्थित्वाप्राणानेकादशबजे - त् । द्वितीयेषोडशप्राणाँस्तृतीयेन क्वचिदत्रजेत् ॥३॥ * अथ दिवाइष्टकालज्ञानम् छायापादैरसोपेतै रेक विंशतिकं भजेत् । लञ्धदण्डपलां के नइष्टकालोदिवाभवे १ सद्योमांसमितिकचित्पाठः । अत्रपाठेऽपिपासाद्यस्कमेव, अन्य पितथादर्शनात् ॥ २ शयनासनेइतिपाठोऽपि । अत्रासनमुपवेशनन्तला पिचत मिष्टमन्यन्नापितथोक्तेः । ३ प्राणान् श्वासान् व्याप्य, तावच्छ्रासपर्यन्तमित्येवमर्थस्सर्वत्रका : Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034659
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath Sharma
PublisherKanhaiyalal Krushnadas
Publication Year1918
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy