________________
* व्यवहाररत्नम् *
निवेशितम् ॥ प्रयुक्तञ्च विनष्टञ्च विष्टयांपाते च नाप्यते ॥ ४१ ॥ नकुजार्के न संक्रान्तौ न वृद्धौन करक्षके ।। ऋणं विपश्चिता ग्राह्यं न देयं बुधवासरे।४२ स्वात्यादित्यद्भिदेवेषु मृदुपुष्यश्रुतित्रये ॥ सुताष्टधमर्मसंशुद्ध चरे कुर्याद्धनक्रियाम् ॥ ४३ ॥ अथ गवां क्रयविक्रयादिविचारः ॐ क्षिप्र शाके धनिष्ठायां द्विदेवे वारुणेऽपि च ॥अदित्यां पौष्णभे शस्तौ गवा श्व क्रयविक्रयौ ॥ ४४ ।। प्रजेशचित्रश्रवणोत्तरासु चतुर्दशीदर्शदिनाष्टमीषु ॥ गवान्न कुर्यात्क्रयविक्रयञ्चस्थानंप्रवेशं गमनं कथञ्चित् ॥ ४५ ॥ यदुक्तं गोक्रियाया ञ्च तिथिवासरभादिकम् ॥ तदेवाजमहिष्यादेः प्रक्रियायां शुभाशुभम् ।। ४६ ॥ ॐ अथ वाजिनां क्रयविक्रयादिदिवसमाह 8 क्षिप्रान्त्यवसुचान्द्रेषु स्वात्यादित्यजळेषु च ।। विरिक्तोरदिने प्रो. क्तं वाजिकृत्यं मनीषिभिः ॥ ४७ ॥ तिष्याश्विधातृकरसौम्यमघानुराधापौष्णोत्तरादि तिमरुस्त्रयवैष्णवेषु ॥ वागीशशुक्रशशिसौम्यदिने सुलमे रिक्तां विहाय निगदन्ति गजाय॑कार्यम् ॥ ४८॥ * अ
१ भद्रायां. व्यतीपाते च । २हस्ते ३ विदुषा ४ क्रयविक्रयरूपायाम् । ५ आरः कुजः ६ गजाख्यस्यपक्षो कार्यक्रयविक्रयादि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com