________________
* व्यवहाररत्नम् *
२७
क्रान्ति यदि जायते । तदा दिनदये पुण्यमिति प्राहु मुनीश्वराः ॥ ३२ ॥ | कर्कटस्य मृर्गस्यापि विशेषार्थो ऽस्ति संक्रमे ॥ तन्नोक्तं विस्तृतित्रासादयवहारोऽपि कुण्ठितः ॥ ३३ ॥ अथ प्रथमहट्टावासचक्रमाह रविभाच्चन्द्रनक्षत्रैः फलं ज्ञेयं शुभाशुभम् || हट्टयां चक्रमाख्यातं गर्गादिमुनिभाषितम् ॥ ३४ ॥ आसने च द्वयञ्चैव मुखे चैव द्वयं भवेत् ॥ आग्नेये चतुरोदद्यात्तथा चत्वारि नैर्ऋते ||३५|| अथ फल मस्य आसने सर्वसौख्यञ्च मुखे च भुवियातना ॥ आमेय्यामर्थनाशं च नेत्याञ्च सुखप्रदम् ॥ ३७॥ प्रत्यङ्मुखे महत्सौख्यं वायुकोणे तथोद्धसम् ।। ऐशान्यां सर्वहानिः स्यान्मध्यकोणे शुभप्रदम् ||३८|| कुंभलममपहाय साधुषु द्रव्यकर्म्मभवमृर्तिवर्त्तिषु ॥ अव्ययेषु शुभदायिषूद्रमं भार्गवे विपणिरिन्दुसंयुते ॥ ३१ ॥ * अथ क्रयविक्रयविचारः * यमाहिशक्राग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे तु शस्ताः ॥ पौष्णाविचित्राशतविष्णुवाताः क्रये हिता विक्रयणे निषिद्धाः ॥ ४० ॥ अथ द्रव्याणामृगदान प्रयोगदिवसविचारः * तीक्ष्णमिश्रश्रवोग्रैय्र्यदर्द्रव्यं दत्तं
१ मकरस्य । तथा च स्मृतौ 'त्रिंशत्कर्कटके पूर्वमा करेविंशतिः परे'ति । २ अत्र दिवतीतिशेषः । ३ उद्वासनम् । पृथक्कृतिरितियावत् । ४ द्वितीयादिस्थानेषु । ५ द्वादशभावातिरिक्तेषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com