________________
* व्यवहाररत्रम् *
४९
सूर्य्यशुकाहे न प्रतीचीमियान्नरः । कुजेबुधेऽर्य्य मर्क्षेच सौम्याशांचतथैवच ।। ७ ।। * अथात्रवारशुद्धिः खौशुक्रेव्रजेत प्राचीमवाचींच महीसुते । प्रतीचीं शनि चन्द्राहेतथोदीचींगुरोर्द्दिने ॥ ८ ॥ यद्दिनेषुव्रजेत्प्राची - मनि कोणेपितद्दिने । प्राकदक्षिणक्रमेणैवं सर्वज्ञेयं मनीषिभिः || ९ || क्षिप्रानुराधयाचैव गच्छेत्सर्वदिशास्वपि । विलोक्य चन्द्रतारादेर्बलमा पतेरपि ॥ १० 鹦 अथानन्दादियोगविचारः ** आनन्दः कालदण्डश्व धूम्रोधोता तथैवच । सौम्योध्वांक्षश्वकेतुश्च श्रीवत्साख्यस्ततः परम् ॥ ११ ॥ वज्रकं मुद्र रश्छत्रं मित्रं मानसमेवच । पद्मलुम्बोत्पात मृत्युकाणसिद्धिशुभाभिधाः || १२ || सुधामुशलगेगाख्यामातंगोराक्षसश्वरः || स्थिरः प्रवर्द्धमानः स्यात्सप्तत्रिंशतिरित्यपि ॥ १३ ॥ अथैषामानयनमाह दाखादवौमृगाच्चन्द्रे कुजे सर्पात्राद्बुधे || गुरौ मै - त्रादमृगौ वैश्वान्मन्देगण्याश्च वारुणात् ||१४|| एतेयोगाः फलंदद्यः स्वस्वनामानुसारतः ॥ यात्रायामेवनान्यत्र ज्ञेयमित्यार्य्यबुद्धिभिः ॥ १५ ॥ * श्रथ ध्रुवादिभे यात्रा विचारः * वेर्निपूर्वाह्नणे म ध्यानेन च दारुणैः । नापगद्दणे व्रजेत् क्षिप्रेमृदुभैर्न निशामुखे ।। १६ ।। उग्राख्यैर्म्मध्यरात्रे च चराख्यैन्न
Shree Sudharmawami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com