________________
* श्रीः * अथ तत्रभवान् मिथिलामहीमण्डन-खौआसावतंस-महामहो पाध्याय-नन्दनशर्मणान्तनुजन्मा, निजकुखकमहिनीनाथोदेवनशिरोमणि 'र्भाने ति प्रसिद्धोभानुनाथोमिथिलाभिजनानामन्तेवसतां समुपयोगाय प्रामाणिकज्योतिर्निबन्धेभ्योव्यवहारोपयोगीनिवचनरत्नानि संगृार्थतोनब्येनपद्यबंधनकचित्कचित्माक्तनेनापि प्रन्थमिर्म प्रणिनाय, अत्र चाधुनिकाल्पमतिकजनोपयोगाय अवकहड़ा (होढ़ा) चक्रादिकं परिशिष्टरूपेण दातुमुत्कळिकावता श्रीमद्रमेश्वरयन्त्रालयाधिपतिना सबहुमानप्रोत्साहितेनमया क्वचित्क्वचिदुपयुक्तटिप्पण्यापिसनायीकृत्यायं ग्रन्थोमुद्रापयितुन्तस्मैससर्वाधिकारमपितोऽस्ति ।
___ अयञ्च भानुनाथशर्मा लोकोक्तिचतुरोऽनेकेषांगून्थरत्नानाम्प्रणेता पिलखवाडग्रामे नवचन्द्रभुजभू (१२१९) मिते यावनाब्दे माघकृष्णत्रयोदश्यां लब्धजन्मा द्वाविंशतितमसमदेशीयवयाएव बास्त्रेपरां मौढिमासाद्यपरश्शतानन्तेबसतोऽतिविद्यानकृतज्यौतिषे ।।
गून्थाश्च यथावसरमेतत्प्रणीतायथोपळब्धि नामतोनिद्देश्यन्ते "वीजगणितटीका, आर्यासप्तशतीटीका" प्रभावतीहरणनाटिका" श्रीकुलदेवता पद्धतिः । वातावानं, व्यवहाररत्नञ्चेति ॥ ___ षट्सप्ततितमेच जन्मतोगतेब्दे वाणरत्नभुजभूमिते (१२९५) यावनाब्दे अधिमिथिलं मिद्धिक्षेत्र श्रीमत्कपिळेश्वरशिवसनिधौ पौषशुक्लचतुर्थ्यामयम्ब्रह्मभूयतः।
ग्रंथश्चायं पुराऽधिवाराणसि श्रीवटुकनाथशर्मणा मुद्रापयित्वा प्रकाशितोऽनातीवपरिशुद्धोपि साम्प्रतन्दुर्लभतमः संवृत्त इतिपुनमुद्रणेस्यमतिरास्थिता "श्रीरमेश्र" यन्त्रालयाधिपतिना ॥ , तदत्रास्माशाल्पज्ञजनपरिशोधिते विशेषतो ज्यौतिषग्रन्थेऽशुद्धिसद्भावस्यावश्यम्भावमाशमानेनमयागुणैकपक्षपातिनोदूषण-- पाचव्यमास्सुधियःसबहमानंप्रार्थ्यन्ते यदवधानेनाकलय्यादोग्रंथरत्नं लोकोपकृतयेऽलंन्तेकरिष्यतीति
निगदति-पं०श्रीमुकुन्दझा वख्शी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com