________________
( ४ ) विषय अथ गृहाद्धान्यनिष्काशन विचारः अथ वृद्धयर्थधान्यादिप्रक्षेपदिनम् अथ धान्यादिमूल्यज्ञानम् अथ रव्यादिवारे संक्रमणफलम् (त्रुटिरियं) अथ पूर्वाह्णादिषु संक्रान्तिफलम् अथ पुण्यकालव्यवस्था अथ प्रथमहट्टावासचक्रमाद्द अथ फलमस्य अथ क्रयविक्रयविचारः अथऋणदानाऽऽदानप्रयोगदिवसः अथ गवां क्रयविक्रयादिविचार: अथ वाजिनां क्रयविक्रयदिवस: अथाश्वादियानारोहणदिवसः अथगजन्तच्छेदनसज्जना दिवसः अथमन्त्रग्रहणसमयमाह अथानभाशुदिः अथात्रवारादिनियमः अथमैत्रीकरणदिवसमाह
इति तृतीयं कृष्यादिप्रकरणम् । अथ पाणिग्रहण (विवाह)समयः अथात्रगणविचार: अथावर्णविचारः अथाायोनि विचारः अथवधूप्रवेशविचारः अथद्विगगमनादिविचारः
or
no
Mr
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com