________________
(३) विषय अथ गृहकरणार्य वास्तुविचारः भय अग्नशुद्धिः अथ सापान्यतो ग्रहशद्धिपिचारः अथ गृहप्रवेशेविचारः मथ०मासविचारः अथ तिथिविचारः अथ०नक्षत्रविचारः अथवामरविचारः अथ स्त्रीणां चुहियकोपरिमृद्भाण्डस्थापन स्नान- दिवसणह मयप्रवेशविधानमाह मय गृहदेव्याः स्थापनविधिः अय गृहसमीपे शुभाशुमवृक्षकचनम् अथ वृक्षरोपणदिवसमाड
इति द्वितीयं गृहारम्भादिप्रकरणम् । अथ इतप्रवाह-बीजपवन-मस्यरोपणप्रथम
सस्यछेदनेषु तिथिधुद्धिमाह अथ नवान्नभक्षणविचारः अथात्रनिषेधविचारः अथ नूतनताम्बूळफळभक्षणविचारः अथ धान्यादिमईनस्थानविचारः अथ मेटिस्थापनविचारः अथ कणमहनार्थदिवसमाह अथ बीजरक्षणदिवसमाह अथ गृहादौधान्यादिस्थापनविचार:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com