________________
* व्यवहाररत्नम्
तत्र तस्य प्रवेशनम् ॥५३॥ * अथ वामरविविचा1: * रन्ध्रात्पुत्राद्धनादायात्पञ्चस्वर्के स्थिते क्रमात् । पूर्वाशादिमुखं गेहं विशेद्धामो भवेद्यतः ॥५४॥ ॐ अथ स्त्रीणां चुलिकोपरिभाण्डस्थापन स्नानदिवस माह ® चुहलिकोपरि मृद्राण्डं स्थापयेन्नैव कामिनी ।। भृगुचन्द्रमसोर्वारे स्नायान्नैव च वारुणे॥५५॥ ॐ अथ प्र. वेशविधानमाह पुष्पाक्षतैरमरदैवविदिष्टसाधूनभ्यर्च्य संभृतसिताम्बरसाधुवेषः ॥ पुण्याहशंखपटहध्वनितय॑घोषैभरेण भूम्यधिपतिः प्रविशेत्सुवेश्म ॥ ५६ ।। * अथ गृहदेव्या स्थापनविधिः * श्रीप्रदं सर्वगीर्वाणस्थापनश्चोत्तरायणे ॥ विचैत्रेष्वेव मासेपु माघादिषु च पंचसु ।। ५७ ।। वलक्षपक्षः शुभदः समस्तः सदैव तत्राद्यदिनं विहाय । अन्त्यं त्रिभागं परिहत्य कृष्णपक्षोऽपि शस्तः शुभवासरश्च ॥ ५८ ।। याम्यायनेपि देवीनां स्थापनं नवरात्रिषु ।। प्रशस्तं कार्तिके विष्णोभाद्रे कलशजन्मनः ॥ ५९ ॥ रिक्तावमकुयोगायंवर्जयित्वाप्रयत्नतः।। सुराणां स्थापनं कुर्यायोगापन्ने शनावपि ॥६०॥ हस्तत्रये मित्रहरित्रये च पौ१ अत्रविशेषोवास्तुपदीपे “अधोमुखैभर्विदधीतखातं शिलान्यसेदूध्वमुखेचऋक्ष । तिर्यङमुखैरिकपाटजातं गृहप्रवेशोमृदुभिर्धवैश्च"१ तथा “अधोमुखैश्चनक्षत्रैः कर्तव्यंभूमिशोधनम् । मृध्रुवैःशुभंकुड्यमित्युक्तं विश्वकर्मणा ॥ पञ्चकेषुचधिष्ण्येषुस्तम्भमुत्यापयेन्नहि । क्षेत्रसूत्रशिलान्यासमाकारादिसपारभेत् । २ नवमात् । ३ शतभिषायाम् ४ उपलक्षणमेतत् । ५ शुक्लपक्षः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com