________________
* व्यवहाररत्नम् * नामंगल्यं च तत्रापि नाम कुर्यादिचक्षणः ॥४०॥ ओजाक्षरंसदास्त्रीणां पुरुषस्य समाक्षरम् । दीर्घमक्षरमस्पष्ठं यत्नतोवर्जयेत्सुधीः ।। ४१ ॥ अथ दोलाद्यारोहरणम् दोलागेहेऽर्कभात्पंच शरपञ्चेषुसप्तमः।। नैरुज्यंमरणकाश्यव्याधिः मौख्यं क्रमाच्छिशोः । ४२।। धृतिभूपार्कदिग्दन्तप्रमिते शुभवासरे । मृदुक्षिप्रध्रवर्तेषुदोलारूढिः शुभास्मृता ॥ ४३ ॥ अथ ताम्बूलदानदिवसमाह * चरध्रवमृदुक्षिप्रसद्वारेसत्तिथौसुधीः । सार्द्धमासद्धयेदद्यात्ताम्बूलंप्रथमंशिशोः ॥ ४४ ।। * अथ गृहान्निष्क्रमणदिवसमाह * गमोक्तममयेकु-च्छिशोन्निष्क्रमणं गृहात । चतुर्थे मासिसूर्य्याद्यैर्दादशाहेपिजन्मतः ।। ४५ ।। * अथ शिशूनां भूम्युपवेशनम् * पृथ्वींवराईविधिवत् प्रपूज्य शुद्धेकुजेपंचममासिवालम् । क्षिप्रधवेसतिथिवासराये निवेशयेत्कौ कटिसूत्रवद्धम् ॥ ४६ ॥ अथान्नप्राशनम् * षष्ठादियुग्ममासेषु शिशूनामन्नभोज नम् । कन्यानांपंचमान्मासादयुग्मेभोजनहितम् ॥ ४७॥ द्वितीयाचततीयाच पंचमीदशमीतथा । त्रयोदशीशिशोरन्नप्रासनेतिशुभास्मृता ॥ १८॥ शनिभौमदिनंत्यत्कामृदुक्षिपचरभ्रवे ।गोकन्यायुग्ममीनांगे शिशुरद्यात्सितेदळे ॥ ४९ ॥ अथ शिशोराद्य१ पृथिव्याम।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com