________________
श्रीः। व्यवहार-रत्न-प्रारम्भः । श्रीगणेशाय नमः ॥ नत्वा मुकुन्दस्य पदारविन्दं स्वर्गापवर्ग-द्रुमराज-कन्दम् ॥श्रीभानुनाथः कृतचारुयत्नं करोम्यहंसद्धयवहाररत्नम् ||१॥ स्वकृतपरकृता. भ्यां संग्रहोऽयं मदीयः सुललितपदरम्यः सर्वलोकाधिगम्यः।। निखिलवरकुलानां मैथिलानामिदानीं जनयतु परितोषं त्यक्तनिश्शेषदोषम् ।। २॥ काव्यं श्रीभानुनाथस्य प्राचीनगणकस्य च ॥ माधुर्य्यमनयोज्ञेयं शर्कराक्षीरयोरिव ॥३॥ दुर्जनैरपि क्षेतव्यमपराधद्वयं मम ॥ सजनानां विनोदाय यतो ग्रन्थं करोम्यहम् ४ विनोपदेशं खल्लु बालकानां चेतो विशुद्धिन विधानपूर्वा ॥ यतस्ततः प्रागुपदेशमेव क्रमेण वक्ष्यामि हितञ्च तेषाम् ।। ५।। एकस्मिन्वत्सरे मासाश्चैत्राचा दाद
१ स्वोनामनिरतिशयमुखन्तद्गमयतिप्रापयतीतिस्वर्गोलोकविशेषोऽपवर्गोमोक्षस्तयोरर्थे द्रुमराजस्य कल्पवृक्षस्यापि कन्दम्मूभूतं तदिवसंवितं शरणागतानामभिमतार्थपूरकमितिभावः । अत्रस्वर्गउपलक्षणम्पार्थ्यवस्तुनः ॥ २ सर्वविधकुलीनानाम् ।। ३ तेषाम् बालकानाम् । हितमुपदेशमेव प्रावप्रथमं क्रमेण (प्रकरणरूपेण) वक्ष्यामीत्यन्वयः ॥ ४ एषचभास्कराचार्यसम्मतोवर्षारम्भश्चैत्रशुक्लपतिपदमारभ्यशु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com