________________
६२
* व्यवहाररत्नम्
धी तंशब्दशास्त्रं नवरसरुचिरं काव्यवर्गादिकंवा कोषोवालंकृतिर्वास्मृतिरपिसकलातन्त्र विद्यापिनैव । वाणीमात्रप्रसादादविकलमनसाशास्त्रसारो निरुक्तः प्रध्वस्तं उत्रयत्स्यात्खेलजन कुधियासज्जनैः क्षम्यतान्तत् ॥५७॥ इतिखौआलकुलानन्दनचंदनन्दनोपाध्यायसुतमैथिलश्री भानुनाथदैवज्ञविरचिते व्यवहाररत्ने गृहागमनादिप्रकरणम् ||७|| * ॥ शुभमस्तु * ।। समाप्तश्चायंग्रन्थः ॥ * ॥
१ स्यादिति सम्भावनायांकिङ् । तेनात्रसम्भावितेमध्वंसे ( स्खलने) खलजन कुधीरे वहेतुर्नास्मबुद्धिदोष इति कवेर्लोकोक्तिचातुरीचणत्वमावेद्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com