________________
* व्यवहाररत्नम् * श्चन्द्रो बुधो गुरुः ॥ प्रागादिककुभां नाथाः क्रमासू
व्दयो ग्रहाः ॥ ५२ ॥ अथ प्रहरार्द्धविचारः * रवौ वाश्चतुष्पंच सोमे सप्तद्धयन्तथा ।। कुजे षष्ठद्वयञ्चैव बुधे पञ्चतृतीयकम् ॥ ५३ ।। गुरौ सप्ताष्टकंचैव शुक्र वेदतृतीयको ।। शनावाद्यन्तषष्ठंच प्रहराई विगर्हितम् ॥ ५४ ।। * अथ दिनकुयोगमाह * रखौ मघानुराधा च सोमे वैश्वेदिदैवते ।। भौमे शतभिषार्दा च बुधे मूलाश्विनी तथा ॥५५॥ मृगो वहनिः सुराचार्ये शुके श्लेषा च रोहिणी ॥ शनौ हस्तश्च पृषा च सर्वकार्येषु निन्दिताः ॥ ५६॥
अथ समयाऽशुद्धिः चौलोदाहजपव्रतोपनयनाग्न्याधाननीराशयान्देवस्थापनकर्णवेधनमहादानादिविद्यामखान् ॥ यात्रापूर्वसुरक्षणान गहवृषोत्सर्गाभिषेकाश्रमानस्तेभार्गवजीवयोन्न तनुयान्मासि क्षये चाधिके ।। ५७ ॥ वक्रे चैवातिचारे च देवतानां गुरोरपि ॥ त्याज्यानि शुभकर्माणि सकलानि मनीषिभिः ॥ ५८ ।। गुरोमँगोः शिशुत्वे च वृद्धत्वे ग्रहसंगरे।। भतिप्रक्षीणचन्द्रे च नकुर्यान्मंलक्रियाम् ।। ५९ } (१) अत्र रातिप्रहरार्धविचारोग्रन्थान्तरे केषाश्चिन्मतेऽस्तीत्युपेक्षितोऽत् । स यथा “रवौरसाब्धीहिमगौहयाब्धीद्वयंमहीजेविधुजे शरागौ । गुरौरसाष्टौभृगुजेतृतीयंशनौरसाधन्तमितिक्षपायाम् " इति ।। (२) वैश्वमुत्तराषाढ़ा, दिदैवतं विशाखाख्यं चेति ॥ (३) रेवती ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com