________________
: :: : :
:
:
(८) विषय अथ यामार्धयोगिनीविचारः अथ राहुविचारस्तत्र प्रथमंमासराहुः अथ तिथिराहुविचारः (त्रुटिरियं) अथ वारराहुविचारः अथ यामार्षराहुविचारः अथ राहुयुक्तयोगिनीबळप्रशंसामाह अथ ग्रहयोगेनयात्राविचारः अथ यात्रायां व्यवस्थामाह अथ शकुनाः अथापशकुनाः अथ नौकायानमाह अथ नृपदर्शनमाह अथ परदेशगस्यागमनसमयषिचारः
इति षष्ठं यात्राप्रकरणम् । अथ गृहागमनम् अथ पुष्करण्यादिखननदिवसमाह अथात्र तिथितिचारः अथ देवताघट्टनमुहूर्त्तमाह अथ देवतडागादिप्रतिष्ठामाह अथ गोचरविचारः अथ पल्लीपतनशरटावरोहणफलमाह अथात्र लग्नफलमाह अथ रोगोत्पत्तौ क्लेशदिवस विचारः अथ निश्चितनिधनकारकयोगाः अथोत्पातरूपानिष्टफलम्
: :
:: :: :
:
:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com