________________
२५
* व्यवहाररत्रम् * चित्रावसुमघायाञ्च जीवार्केन्दुभृगोहिने ॥ तथा तिथावरिक्तायां सस्यानां स्थापनं हितम् ॥ १९ ॥
* अथ गृहादान्यनिष्काशनविचारः * उत्तराम्बुपविशाखवासवे चन्द्रभौमगुरुशुक्रवासरे ।। गेहतो बहुतराय वृद्धये धान्यनिष्क्रमणमाह पण्डितः ॥ २० ॥ *अथ वृद्धयर्थधान्यादिप्रक्षेपदिवसमाह* श्रवणात्रयविशखाध्रवपूर्वपुनर्वसूनि ऋक्षाणि ॥ पुष्याश्विन्यौ ज्येष्ठा धनधान्यविवृद्धये कथिताः ॥ २१ ॥ * अथ धान्यादिमूल्यज्ञानमाह * रौद्राहियाम्यानिलवारुणेन्द्राण्याहुर्जघन्यानि तथा वृहन्ति ॥ध्रुवदिदैवादिति भानि नूनं समानिशेषाणि पुनर्मुनीन्द्राः ।। २२ ।। जघन्ये यदि संक्रान्ति ज्ञेयाऽन्नस्य महार्घता ।। वृ. हत्संज्ञे समघत्वं समत्वं समसंज्ञके ॥ २३ !अथ ख्यादिवारे मंक्रमणफलमाह * सूर्यारेशनिवारेषु यदा संक्रमते रविः । तदा क्रमाद्भयं विद्याद्राजपावकतस्करैः ॥ २४ ॥ सुभिक्षं क्षेममारोग्यं वारे च बुधसोमयोः ॥ नृपाः पीडन्ति पूर्वाह्ने मध्याहने तु दिजोत्तमाः । अपराहणे तु वैश्याश्च शूद्राश्चास्तमिते १ संसम्यक् अर्घामूल्यंयस्य तस्यभावस्तत्त्वंशस्तत्वमिबियावत् !! २ आर कुजः। ३ अनित्यण्यन्नाश्चुरादयइतिणिजभ.वेरूपम् । कर्मणिलट् । यगात्मनेपदाभावश्छन्दोऽनुरोधा बहुलंछन्दसी'. तिपाणिनिस्मरणात्॥
Shree Sudharnaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com