Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
७४ * व्यवहाररत्नपरिशिष्टम् * च दशमी पञ्चमीतिथिः ॥९॥ जीवेशतभिषार्दाच कृत्तिकोत्तरफल्गुनी । विधिर्मंगाष्टमी षष्ठी चतुर्थीञ्च विवर्जयेत् । १० ॥ शुक्रचित्रार्यमापूषाश्रवणापूर्वफल्गुनी । सिद्धिश्चैकाशीषष्ठीप्रतिपच्चत्रयोदशी ॥११॥ भार्गवेरोहिणीस्वातीज्येष्ठाश्लेषामघास्तथा । द्वितीया दशमीचापिवर्जनीयासदाबुधैः ।।१२।। शनौ च गेहिणी स्वाती शतभिषा च पुनर्वसू । सिद्धियोगोनवम्याञ्च चतुर्थी च चतुर्दशी ॥ १३ ॥ शनौहस्तोत्तराषाढा चिताचोत्तरफल्गुनी । रेवतीचसदावर्ष्यातिथिः षष्ठी च सप्तमी ॥१४|| अथ तिथिवारयोगेनिषिद्धफलम् * दादश्यर्कयुताभवेत्रशुभदासोमेनचैकादशीभौमेनापि - शुतातथैवदशमीनेष्टातृतीयाबुधे । षष्ठीनेष्टफलप्रदा गुरुदिने शुक्रेद्वितीयातथा सर्वारम्भविनाशनस्यजननी सूर्यात्मजेसप्तमी ॥ * अथ वारनक्षत्रयोगे मृत्युयोगः * त्यजरविमनुराधेवैश्वदेवञ्चसोमेशतभिषमपिभौमे चन्द्रजं चाश्विनीषु । मृगशिरसिसुरेज्यं सर्पदेवबशुक्रे रविसुतमपिहस्ते मृत्युयोगाभवन्ति ॥ * अथ यात्रायां शुभाशुभ मध्यमक्षाणि ॥ * अश्विनीरेवती ज्येष्ठापुष्योहस्तःपूनर्वसू । मैत्रं मृगशिरोमूलं यात्रायामुत्तमाः स्मृताः॥१॥ भरणी कृत्तिका श्लेषा विशाखाचोत्तरात्रयम् । मघापशुपतिश्चैव यात्रायांमरणप्रदाः ॥२॥ १ अनुगताराधाविशाखायस्मिंस्तस्मिन् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96