Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नपरिशिष्टम्
त्र
वीरेआनन्दाख्याः प्रकीर्त्तिताः * अथविषयोगः इस्तार्केषुचपञ्चम्यां षष्ठीं श्रवणसोमयोः । भौमाश्विनीञ्च - सप्तम्यामनुराधायां बुधाष्टमी || नवमी गुरुपुष्येच दशमी भृगुरेवती । एकादशीशनिरोहिण्यां विषयोगाः प्रकीर्त्तिताः ॥ अथ मृत्युयोगः आदित्य भौमयोर्नन्दाभदाशुकशशाङ्कयोः । जयासौम्ये गुरौरिकाशनौपूर्णा च मृत्युदा ॥ अथ सिद्धिविरुद्धौ आदित्मे चाष्टमीहस्तौ अश्विनीचोत्तरात्रयम् । मूलपुष्यौधनिष्ठा च सिद्धियोगाः प्रकीर्त्तिताः ||१|| सूर्योविशाखाभरणी द्वादशीच चतुर्द्दशी । मघानुराधा ज्येष्ठा चविरुद्धाः सर्वकर्मसु || २ || सोमेनवमीपुष्यः श्रवणारोहिणीमृगः । एतानिदशमीचैवसिद्धियोगाः प्रकीर्त्तिताः ||३|| चन्द्रे चित्रोत्तराषाढापूर्वाषाढाविशाखको । एकादश्याञ्च द्वादश्यां सर्वकर्मसुवर्जयेत् ||४|| भौमाष्टमीतृतीयः चतथा चैवत्रयोदशी । मूलाश्विनीमृगाश्लेषासिद्धा उत्तरभाद्रभाः ||५|| कुजेचार्द्राशतभिषाप्रतिपत्पूर्व भाद्रमाः । वारुणं वैश्वदेवञ्च दशमीञ्च विवर्जयेत् | ६ | बुधवारेद्वितीयाच सप्तमी द्वादशी तथा । मृगानुराधा पुष्यश्च सिद्धाः कृत्तिक रोहिणी ||७|| बुधेधनिष्ठाभरणी अश्विनीमूलरेवती । तृतीया नवमीचैव वर्जनीयासदाबुधैः ॥ ८ ॥ गुरौ पुष्ये विशाखा च मैत्रः पूषापुनर्वसू । सिद्धियोगाः पूर्णिमा
Shree Sudhamaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96