Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्न परिशिष्टम् *
r
निष्ठायाः || ५ | कुम्भोऽथधनिष्ठार्वंशतभिषापौर्वभाद्रपदत्रयम् । भाद्रपदायाःशेषस्तथोत्तरारेवतीमीनः ॥ ६ ॥ * अथ जन्मनामराश्योः कार्यभेदेननिर्णयः देशेग्रामे गृहे युद्धे सेवायांव्यवहारके । नामराशेः प्रधानत्वंजन्मराशेरतः परम् अथ दिक्शूलम् * तत्रतावद्दिनदिक्शूलम् || रविशुकारराह्नार्किचन्द्रज्ञगुरुवासरे ! पूर्वादिषुगमःशस्तः पश्चिमादिषु मृत्युदः (वर्जितः ) अथ तच्छान्तिः सूर्यवारे घृतं प्राश्य सोमवारे पयस्तथा | गुड़ मंगारकेवारेबुधवारे तिलानपि । गुरुवारे दधि प्राश्य शुक्रवारे यवानपि । माषान्मुक्ताशनेर्वागच्छन्शूळे न दोषभाक् * अपरञ्च * ताम्बूलंचन्दनंमृच्चपुष्पंदधिघृतंतिलाः । वारशूलहराण्यर्काद्दानाद्धारणतोऽदनात् अथ नक्षत्रदिक्शूलम् । मूलंज्येष्ठां प्राचि श्रुत्यादिषट्कंयाम्यां पुष्यं रोहिणींचप्रतीच्याम् । त्यक्तोदीव्यामर्यमच हस्तं गच्छेत्प्राज्ञोलग्मयोगादिशुद्धौ ॥ केचित पूर्वी फल्गुनीमूलभं चोदीच्यां याम्यामश्विनीञ्चत्यजन्ति ॥ अथ सर्वदिग्दारिनक्षत्राणि
७१
१ आर : कुजः । राहुपदेन बुधः स्वगृह कन्या स्वामित्वात् । यथाहुः “कन्यारा होगृहयस्मात्तस्माद्राहौ बुधं विदुः । तेनैश न विग्गन्तुर्बुधवारोनिषिध्यते" इति । अत्र "नवार दोषाः प्रभवन्ति रात्रौ देवेज्य दैत्ये ज्यदिवाकराणाम् । दिवा शशाङ्कार्कजभूसुतानां सर्वत्र निन्द्यो बुधवारयोगः ॥ इति वदन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96