Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 85
________________ ७० * व्यवहाररत्न परिशिष्टम् * * अथ जन्मक्षतोराशिविचारे चन्द्रावस्थितिमाह अश्विनी भरणी कृत्तिका पादमेकं मेषः ॥ १ ॥ कृत्तिकानां त्रयः पादा रोहिणी मृगशिरोऽर्द्धं वृषः ॥२॥ मृगशिरोऽर्द्धमार्द्रा पुनर्वसूपादत्रयं मिथुनः || ३ | पुनर्वसूपादमेकं पुष्योऽश्लेषान्ते कर्कः || ४ || मघा पूर्व फल्गुन्युत्तरपादमेकं सिंहः ॥ ५ ॥ उत्तराणां त्रयः पादाहस्तश्चित्रार्द्धं कन्या " ६ ॥ चित्रार्द्धं स्वाती विशाखापादत्रयं तुला || ७ || विशाखापादमेकमनुराधाज्येष्ठान्ते वृश्चिकः || ८ || मूलं पूर्वाषाढोत्तराषाढपादमेकं धनुः || ९ || उत्तराणांत्रयः पादाः श्रवणाधनिष्ठा मकरः १० धनिष्ठार्द्धं शतभिषक् पूर्वभाद्रपादत्रयं कुम्भः ॥ ११ || पूर्व भाद्रपादमेकमुत्तरभाद्ररेवत्यन्ते मीनः ||१२|| अथात्रश्लोकाः || अश्विन्यासहभणी कृत्तिकापादःकीतितोमेषः । वृषभःकृत्तिकाशेषंरोहिण्यर्धञ्चमृगशिरसः ॥ १ ॥ मृगशिरसोऽचार्द्रापुनर्वस्वोत्रिपादं मिथुनम् पादः पुनर्वस्वोरत्न्यः पुष्योऽश्लेषाच कर्कटकः ॥ २॥ सिंहोऽथमघापूर्व फल्गुनीपाद उत्तरायाः । तच्छेषंहस्तश्चित्रार्ध कन्यकाख्यः स्यात् || ३ || तौलिनिचित्रार्वैस्वा तीविशाखायाश्च पादत्रयम् । अलिनिविशाखापादस्तथानुराधान्विता ज्येष्ठा ॥ ४ ॥ मूलं पूर्वाषाढ़ाप्रथमश्चाप्युत्तरांशकोधन्वी | मकरस्तत्परिशेषंश्रवणाचार्द्धन्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96