Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 84
________________ * व्यवहाररत्नपरिशिष्टम् * आतृतीयचरणेलब्धजन्मनोधनिष्ठा प्रथमचरणजत्वभ्रमप्रसक्तेः। एवमन्यत्रापिबोध्यम् । उक्तश्लोकस्तुवर्णस्वरज्ञानविषयः । तस्माञ्चन्द्रताराविज्ञानाय तन्नक्षत्रीयैः कैश्चिदपिव्यवहतनामाद्यक्षरर्वजयथाशास्त्रंनामधार्यम् । शास्त्रन्तु यथाप्रोक्तंमहाभाष्यकृता ! " दशम्युत्तरकालंपुत्रस्यजातस्यनामविदध्याद्घोषवदाद्यन्तरन्त: स्थमवृद्धं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धिप्रतिष्ठिततयं भवति यक्षरं चतुरक्षरंवानाम कृतं कुर्यान्न तद्धितमिति" याज्ञिकवचनम् । अत्र व्यवहागेऽप्यपेक्षणीयो यथाकुलाचारम् ॥ संयुक्ताक्षरेस्वरोदय एवोक्तम् । “यदिनाम्निभवेद्वर्णः संयुक्ताक्षरलक्षणः । ग्राह्यस्तदादिमोवर्ण इत्युक्तं ब्रह्मयामले" ॥ इति ॥ येतुवर्णा “घादयो द्वादश " शतपदचक्रेस्तम्भचतुष्कस्थाः आद्यस्वरमात्रयुताउक्तास्ते अनुक्तैरपिशिष्टैः स्वरचतुष्टयैर्युताग्राह्याः इयांस्त्वत्रविशेषः । षखयो:पृथक्श्रुतेः षकारमपहाय बकारोवकारेण, शकार श्चसकारण, तुल्ययोगक्षेमोमन्तव्यः । यथोक्तस्वरोदयएव " बवौशसौषखौचैव यावितिपरस्परमिति" अस्यसवर्णावितिशेषः । एवंस्वरोदये पञ्चस्वरसमायोगादेकैकं पञ्चधा कुरु " इतियच्छतपदचक्रोद्धारउक्तंतत्र " मातृकायांपुराणोक्ताः स्वगः षोड़शसंख्यकाः । तेषां दावन्तिमौत्याज्यौचत्वारश्चनपुंसकाः । शेषादशस्वरास्तेषु स्यादेकैकोद्विकेद्विके । ज्ञेयाअतः स्वरायास्तेस्वराः पञ्चस्वरोदय" इतिमातृकास्वरचक्रोक्त्याऽकारादिपञ्चस्वरेणाकारादीनां साम्यकथनाद इ उ ए ओ इत्येतैरा ई ऊ ऐ औ इत्येतेऽपिग्राह्या ऋकारादयश्चत्वारस्तुनपुंसकाइस्युक्त्या नामादिस्थिताअपि पथमोपस्थितऽस्वरेणैव समानयोगक्षेमाः कार्या यथा “कृष्णलाल" नाम्निऋकारोऽविवक्षितोऽकारएवच विवक्षित इत्येवम्मनतव्यम् तथचायं मृगशिरसि तृतीयचरणावच्छेदेन लब्धजन्मेवमदिनाथ श्चित्रातृतीयचरण इतिव्यवहर्तव्यमिति होरा विदां सम्प्रदायः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96