Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नपरिशिष्टम् * अथ शतपदचक्रम् ।
डिटो
कृत्तिकाद्याः २०
कुघ
डपो पुष
ण
ठ
| होडो | तो
ते
तु | ति ।
वो
जो
भो ।यो । नो
-___ ---- भे । ये ने
जे
। भुध
दुथ झजा
यु
। सो खि जिभि यि नि
| गु
गे
१ अथ-चक्रंशपदंवक्ष्येऋक्षांशाक्षरसम्भवम् । नामादिवर्णतोज्ञेया ऋक्षराश्यंशकास्तथा ॥१॥ तिर्यगृर्द्धगतारेखारुद्रसंख्यालिखे
बुधः । जायतेकोष्ठकानान्तुशतमेकन्नसंशयः ॥ २॥ तस्याबकहड़ादीनिरुद्रादिविदिशिक्रमात् । पञ्चपञ्चक्रमेणैवविंशद्वर्णानियोजयेत् ॥३॥पञ्चस्वरसमायोगादेकैकंपञ्चधाकुरु । कुर्यात् कुपुमुदुस्थानेत्रीणित्रिण्यक्षराणिच ॥ ४ ॥ कुघङछभवेत्स्तम्भ रौद्रेत्वीशानगोचरे । पुषणठभवेत्स्तम्भेहस्तेआग्नेयसंज्ञके ॥५॥ ऋक्षेपूर्वा भुधाफाढादुथझोत्तरानिले । एवंस्तम्भचतुष्कञ्चज्ञातव्यं स्वरवेदिभिः ॥६॥ धिष्ण्यानिकृत्तिकादीनि प्रत्येक
चतुक्षरैः । साभिजित्यंशकास्तस्यशतकद्वादशाधिकम् ॥ ७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96