Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 80
________________ * व्यवहाररत्नपरिशिष्टम् * ६५ दर्शार्द्धयोस्तश्चतुरंघूिनागौकिंस्तुघ्नमायेप्रतिपद्दलेच ॥ १॥ * अथ राशिनामानि * मेष-वृष-मिथुनकर्कट-सिंहाः कन्या तुलाथवृश्चिकभम् । धनुरथमकरः कुम्भोमीन इति च राशिनामानि ॥ १॥ अथैषांपयोयकथनम् * क्रिय-तावुरि-जितुम-कुलीर-लेय-पाथोन-जूक कौर्पाख्याः । तौक्षिक-आकोकेरो-हृद्रोग श्चान्त्यभंचेत्थम् ॥ ॐ अथैषांवर्णभेदाः * अरुणसित-हरित-पाटेल-पाण्डुर-चित्राः सितेतर-पिशंगौ ॥ पिंगल-कबुर-बधु-स्ववर्णरुचयोयथासंख्यम् ॥ अ. थैषांकूरसौम्यादिविवेकः ॐ क्रूरोऽथसौम्यः पुरुषोंगनाचओजोऽथयुग्मं विषमः समश्च ॥ चरस्थिरद्वयात्मकनामधेयामेषादयोऽमीक्रमशः प्रदिष्टाः ॥ * अथैषांस्वामिनः * मेषवृश्चिकयोभौमोबुधोमिथुनकन्ययोः । तुलावृषभयोःशुक्रः कर्कटस्यतु चंद्रमाः । सिंहस्याधिपतिः सूर्यः शनिर्मकरकुम्भयोः । धनुर्मीनभयोर्जीवश्चैतेराशीश्वराः स्मृताः ॥ १॥ अथैषां . मानम् * अष्टेन्र्युपक्षाः शशिर्वाणपक्षा गुणाभूमा गुण१ पाटलस्तत्पुष्पवर्णईषत्कृष्णरक्त इत्यर्थः । पाण्डुरोधूम्रपाण्डुरीष च्छुक्लः । सितेतरः कृष्णः । पिशङ्गः कद्रुपिंगळ: सुवर्णवर्णइति यावत् । पिंगलः पीतः । कर्बुरः श्वेतरक्तः । शुक्लकपिलव्यामिश्रवर्णइत्येके । बभ्रुः नकुलवर्णमहशः । स्वर्णरुवयात्म. वर्णाः स्वच्छाइत्यर्थः । . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96