Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नपरिशिष्टम् *
अथ परिशिष्टम् ।
नत्वादिनमणिमरुणं करुणावरुणालयं रमारमणम् ।। लघुबोधं शिशुरमणं कुर्वेव्यवहाररलपरिशिष्टम् ।।१॥ __ अथादौदिननामानि ॥ आदित्यश्चन्द्रमाभौमोबुधञ्चाऽथवृहस्पतिः । शुक्रः शनैश्चरश्चैते वासराः परिकीर्तिताः॥१॥ अथ तिथिनामानि * प्रतिपच्च द्वितीयात्र तृतीयातदनन्तरम् । चतुर्थी पञ्चमी षष्ठी सप्तमीचाष्टमीततः ॥ नवमी दशमीचैकादशीच द्वादशीततः । त्रयोदशीततोज्ञेया ततः प्रोक्ता चतुर्दशी । पूर्णिमा शुक्लपक्षेस्यात्कृष्णपक्षेत्वमा स्मृता ॥ ३ ॥ * अथ नक्षत्रनामानि ॐ अश्विनी भरणीचैव कृत्तिकारोहिणी तथा । मृगशीर्षस्तथाचार्दा तथाप्रोक्तः पुनर्वसू ॥ पुष्योऽश्ळेषामघापूर्वफल्गुन्युत्तरफल्गुनी । हस्त श्चित्रातथा स्वाती विशाखाचानुराधिको ।। ज्येष्ठा मूलं तथा प्रोक्ता पूर्वाषाढ़ा तथोत्तरा । श्रवणा च धनिष्ठा च तथा शतभिषां परा ॥ पूर्वभादोत्तराभाद्रे रेवत्येतानिमानि च ॥ * अथ न१ युग्मताराभिधानाविवचनान्तम् ‘पुनर्वसूचद्वेतारेयुग्मचरे, इतिहि
ज्योतिषिकाःमाहुः । २ अनुगधाएवानुराधिका । स्वार्थकः । ३ शतभिषक् इतिपाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96