Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 77
________________ ६२ * व्यवहाररत्नम् धी तंशब्दशास्त्रं नवरसरुचिरं काव्यवर्गादिकंवा कोषोवालंकृतिर्वास्मृतिरपिसकलातन्त्र विद्यापिनैव । वाणीमात्रप्रसादादविकलमनसाशास्त्रसारो निरुक्तः प्रध्वस्तं उत्रयत्स्यात्खेलजन कुधियासज्जनैः क्षम्यतान्तत् ॥५७॥ इतिखौआलकुलानन्दनचंदनन्दनोपाध्यायसुतमैथिलश्री भानुनाथदैवज्ञविरचिते व्यवहाररत्ने गृहागमनादिप्रकरणम् ||७|| * ॥ शुभमस्तु * ।। समाप्तश्चायंग्रन्थः ॥ * ॥ १ स्यादिति सम्भावनायांकिङ् । तेनात्रसम्भावितेमध्वंसे ( स्खलने) खलजन कुधीरे वहेतुर्नास्मबुद्धिदोष इति कवेर्लोकोक्तिचातुरीचणत्वमावेद्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96