Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
रेत् । तथापिदुर्लभंजयमायुस्तस्यमनीषिभिः ।। ४१ ।। ॐ अथ भैषज्यारम्भदिवसमाह ® मूलानलानिलदितीन्द्रकरज्यचन्द्रा पौष्णाश्विनीदविणकेशवमित्रचित्राः। भैषज्यभक्षणविधौनियतनराणां निघ्नन्त्यरिष्टशतमप्य. चिरात्तनुस्थम् ॥४२॥ व्यंगोदयेगुरुबुधेन्दुमितेषुतेषां वाग्वेश्वसुविधौसुतिथौसुयोगे। जन्मक्षविष्टिरहितत्व पहृत्यरोगान्कन्दर्पतुल्यवपुरुषपुरुषकगेति ॥ ४३ ॥ * अथ वस्तिविशोधनविरेचनव्रणादिवेधानां विधिमाह * पुष्योहस्तस्तथाज्येष्ठा विशाखाचोत्तराश्विनी। शुभान्येतानिधिष्ण्यानिवेधेवस्तिविरेचने ।। ४४ ॥ * अथ रोगविमुक्तस्नानदिवसमाह * दशमीनवमी चैव प्रतिपच्चत्रयोदशी । द्वितीयाचविशेषेण कृनाने विवजयत् ॥ ४५ ॥ हस्तेपुष्यतथाशक्रमौम्या सु हरित्रये । स्नातुरोगविनिर्मुक्तः पुनाधिनवाधते ॥४६॥ निषिद्धेन्दौव्यतीपातेभद्रायां वीन्दुभार्गवे । रिते तिथौ चरे लग्नेस्नानं रोगनिमुक्तितः ॥ ४९. * अथ व्रणमुक्तस्नानदिवसमाह * चन्द्राशुद्धेव्यतीपातेभोमार्कशनिवासरे । व्रणमुक्तोव्याधिमुक्तः सदास्नानंसमाचरेत् ॥४८॥ * अथ निषिद्धदिनाद्युत्पन्नरोगप्रतीकारमाह # ताराचन्दानुकूलेहि यदा रो-गैः प्रपीड्यते । तदादित्रिदिनंदुःखंनमृत्युम्र्मृत्युभेऽपि १ द्वितीयलग्नोदये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96