Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् * मात् । योगः शिवः समाख्यातो रोगिणांकालदोमतः ॥३०॥ स्वातीशकत्रिपूर्वासु चतुर्थीप्रतिपद्यदि । भौमेभीतिकरोयोगो हरिन्न शायरोगिणाम् ॥३१॥ भरण्यांपंचमीषष्ठी द्वादशी रविवासरे । ज्ञेयोगुरुर्महायोगो रोगिणांकालदोमतः ॥३२॥ सप्ताहंवारदोषेणदिरा णन्तिथिवारतः । तिथिनक्षत्रतोमास त्रिभिः कालोन संशयः ।।३३।। आधानेजन्मनक्षत्रे प्रत्यरौ निधने - पिवा । यस्यव्याधिस्समागच्छेत् क्लेशाय निधनाय च ॥३४॥ अथोत्पातरूपानिष्टकालमाह * दक्षिणस्यांदिशिच्छायामात्मनोयः प्रपश्यति । छायाद्वयंयदा भूमौपश्यत्येवंशिरोदयम् ॥३५|| आत्मच्छायाशिरोही. ना सूर्याचन्द्रमसोईयम ? उभयोश्चैवयच्छिदं प्रपश्यत्युदयास्तयोः ॥३६॥ स्वप्नेप्रेतपरिष्वंगं तद्दर्शनमथा. पिवा । गृहेयस्याशनेः पातोमहोल्कापतनन्तथा ।। ३७॥ मत्स्यकच्छपपातश्च निशीथेचापदर्शनम् । अरुन्धतीनदृश्याचशीर्षगृध्रादयोऽपिवा॥३८॥ एतान्यनिटचिह्नानियदाभ्योभवन्तिच । गच्छत्वसौत्वरांकृत्वा गंगांनरकतारिणीम् ॥३७।। मृत्युस्तस्यदशाहेन सप्तरात्रेणकस्यचित् । पंचाहेकस्यचिदज्ञेयः कस्यचित्पक्षगोचरः ॥४०॥ यदिदेवदिजातीनां पूजनादिकमाच
१ व्याप्यव्याधिस्थितिविशेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96