Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
६६
* व्यवहाररत्नपरिशिष्टम् * वेरीमाः । शैलाँब्धिरामा वसँरामरामाः क्रमोत्कमान्मेषतुलादिमानम् ॥ १॥ * अथ प्रत्यंशेभुक्तशशिमानम् * भुक्तिमॆषेझषेसप्त वृषे कुम्भेपलाष्टकम् । मिथुने मकरे पङ्क्तिः पलान्येकादशापरे ॥२॥ अंगुष्ठे रसरुदेंके तर्जन्यां हयभानुदिक् । मध्ये ताम्बूलवस्वमिनन्दवेदमनुक्रमात् ॥ ३॥ दिग्वाणपंचदश्यं च कनिष्ठायां भवेदिदम् ॥ ४ ॥ * अथ मासनामानि 9 मामश्चैत्रोऽथवैशाखोज्येष्ठआषाढ़संज्ञकः । ततस्तुश्रावणोभाद्रपदआश्विनसंज्ञकः ! कार्तिकोमार्गशीर्षश्वपोषोमाघोऽथफाल्गुनः ।। अथर्तुनामानि * वसन्तोग्रीष्मसंज्ञश्चततोवर्षाततःशरत् । हेमन्तः शिशिरश्चैव पड़ेते ऋतवः स्मृताः ॥ * अथ. तुलक्षणानि मीनमेषगतेसूर्ये वसन्तः परिकीर्तितः। वृषभेमिथुनेग्रीष्मोवर्षासिंहेऽथकर्कटे ॥ कन्यायाञ्च तुलायाञ्च शरदृतुरुदाहृतः । हेमन्तो वृश्चिकद्वन्द्वे शिशिरोमृगकुम्भयोः ॥ २ ।। इति ॥ अन्यत्र तु मधुमाधवौवसन्त' इत्येवंचान्दक्रमेणैवर्तुज्ञानमुक्तम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96