Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
५६
* व्यवहाररत्नम् *
विदेशगस्यलोकस्य स्वगृहागमनादिषु । प्रयाणोक्तैः प्रयाणः स्यात्प्रवेशोक्तैः प्रवेशकः ॥ १ ॥ * अथ पुष्करण्य| दिखननदिवसमाह वैशाखेश्रावणेमाघे फाल्गुने मार्गकार्त्तिके । पौषेज्येष्ठभवेत्सिद्धये वाप्यां कूपतड़ागयोः ॥ २ ॥ * अथात्रतिथिविचारः * एकादशीद्वितीयाच तृतीया पंचसप्तमी । प्रतिपद्दशमी श्रेष्ठ पूर्णिमाचत्रयोदशी ||३|| एतास्सितदलस्यैवभार्गवेन्द्विज्यवासरे । दशमस्थेभृगोः पुत्रे जलखातः प्रशस्यते || ४ || मृदुभ्र्वक्षिप्रचरेषुलग्ने झषेघटे व मकराभिधे । आप्येविधौसर्वजलाशयानां सदासमारंभमुशन्तिसन्तः * अथ देवताघट्टनमुहूर्तमाह * श्रवमृदुलघुवर्गे वारुणे विष्णुदैवे । मरुददितिघनिष्ठे शोभने वासरेच | त्रिदशमदने जन्मैकादशे शीतरश्मौ विबुधकृतिरिष्टा चन्द्रतारानुकूले ॥ ६ ॥ * अथदेवतड़ागादिप्रतिष्ठामाह ॐ सौम्यायने सिते पक्षे समयेशुद्धएवहि । चरभ्रुवमृदुक्षिनक्षत्रे सौम्य - वासरे ॥ ७ ॥ सुक्षणे वा सुनक्षत्रे सुतिथौविष्टिं निगते । देवारामतड़ागादेः प्रतिष्ठा शुभदास्मृता || * अथ गोचरविचारः रविविषददशायस्थश्च
१ खननारम्भइतिशेषः । २ मदनस्थानंषष्ठम् ३ भद्रामपहाय ४ प्रथम - सप्तमस्थानेषु |
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96