Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 70
________________ * व्यवहाररत्नम् * छछूका सूकरीपल्लीकोकिलस्त्री कपोतकी । शिवापुमंत्रकाश्चैव वामांगे शुभदायकाः ।। ६६ आयेऽपशकुने स्थित्वा प्राणानेकादशंबजेत् । द्वितीयेपोड़शप्राणान तृतीयेनकचिद्रजेत् ॥ ६७ ।। आदो संपूज्यदैवज्ञं गृहदेवीं प्रणम्यच ॥ ध्यात्वादिगीशंसद्धाक्यैः सोष्णीषः प्रवसेन्नरः ॥ ६८॥ अथ नौकायानमाह दि. तीयाचतृतीयाच पंचमीच त्रयोदशी । सप्तमीदशमी पोतप्रयाणेसौम्यवासराः ॥ ६९ ॥ उत्तरावारुणीस्वा. ती पित्र्ये कालविलम्बना ॥ विशाखाकृत्तिकाज्यैष्ठा ब्राह्मयमुळेऽग्नितोभयम् ॥ ७० ॥ पूर्वात्वाष्ट्रन लाभः स्याद्यमाञ सर्वभंगकृत् ।। विचार्यैवंचकर्त्तव्या पोतयात्रानसंशयः ॥ ७१ ॥ * अथनृपदर्शनमाह * मृदुक्षिप्रधुवक्षैस्तु शनिभौमदिनविना ।। विपर्वारिक्ततिथ्यादौ नृपदर्शनमुत्तमम् ।। ७२ ॥ * अथपरदेशगः कदासमागमिष्यतीतिप्रष्णोत्तरमाह * विलमचन्द्रान्तरभागनिघ्नं यात्रा विलग्नं खगुणैर्विभक्तम् ॥ आयातिराजाकिललब्धमासैर्गतोविदेशाच्छतयोजन -- स्थः ॥ ७३ ॥ * इति मैथिल श्री भानुनाथ दैवज्ञविरचिते व्यवहाररत्ने यात्राप्रकरणम् ॥ ६॥ * ॥ १ छुच्छुन्दरी २ 'टिटिकिया' इतिप्रसिदा ३ गाली ४९. कादशश्वासयावस्थित्वा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96